काम्यति

Sanskrit

Etymology

From the root कम् (kam).

Pronunciation

Verb

काम्यति • (kāmyati) third-singular indicative (class 4, type P, present, root कम्)

  1. (at the end of a compound) to have a desire for
    पुत्रकाम्यतिputrakāmyatihas a desire for children

Conjugation

Present: काम्यति (kāmyati)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third काम्यति
kāmyati
काम्यतः
kāmyataḥ
काम्यन्ति
kāmyanti
-
-
-
-
-
-
Second काम्यसि
kāmyasi
काम्यथः
kāmyathaḥ
काम्यथ
kāmyatha
-
-
-
-
-
-
First काम्यामि
kāmyāmi
काम्यावः
kāmyāvaḥ
काम्यामः / काम्यामसि¹
kāmyāmaḥ / kāmyāmasi¹
-
-
-
-
-
-
Imperative
Third काम्यतु
kāmyatu
काम्यताम्
kāmyatām
काम्यन्तु
kāmyantu
-
-
-
-
-
-
Second काम्य
kāmya
काम्यतम्
kāmyatam
काम्यत
kāmyata
-
-
-
-
-
-
First काम्यानि
kāmyāni
काम्याव
kāmyāva
काम्याम
kāmyāma
-
-
-
-
-
-
Optative/Potential
Third काम्येत्
kāmyet
काम्येताम्
kāmyetām
काम्येयुः
kāmyeyuḥ
-
-
-
-
-
-
Second काम्येः
kāmyeḥ
काम्येतम्
kāmyetam
काम्येत
kāmyeta
-
-
-
-
-
-
First काम्येयम्
kāmyeyam
काम्येव
kāmyeva
काम्येम
kāmyema
-
-
-
-
-
-
Subjunctive
Third काम्यात् / काम्याति
kāmyāt / kāmyāti
काम्यातः
kāmyātaḥ
काम्यान्
kāmyān
-
-
-
-
-
-
Second काम्याः / काम्यासि
kāmyāḥ / kāmyāsi
काम्याथः
kāmyāthaḥ
काम्याथ
kāmyātha
-
-
-
-
-
-
First काम्यानि
kāmyāni
काम्याव
kāmyāva
काम्याम
kāmyāma
-
-
-
-
-
-
Participles
काम्यत्
kāmyat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अकाम्यत् (akāmyat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकाम्यत्
akāmyat
अकाम्यताम्
akāmyatām
अकाम्यन्
akāmyan
-
-
-
-
-
-
Second अकाम्यः
akāmyaḥ
अकाम्यतम्
akāmyatam
अकाम्यत
akāmyata
-
-
-
-
-
-
First अकाम्यम्
akāmyam
अकाम्याव
akāmyāva
अकाम्याम
akāmyāma
-
-
-
-
-
-

References