कुष्ठ

Sanskrit

Alternative scripts

Etymology 1

Monier claims कु- (ku-) +‎ स्थ (stha).

Perhaps related to कुठिक (kuṭhika).

Pronunciation

Noun

कुष्ठ • (kúṣṭha) stemm or n

  1. crepe ginger; Hellenia speciosa (syn. Costus speciosus), traditionally used to cure तक्मन् (takman, a skin disease)
Declension
Masculine a-stem declension of कुष्ठ
singular dual plural
nominative कुष्ठः (kúṣṭhaḥ) कुष्ठौ (kúṣṭhau)
कुष्ठा¹ (kúṣṭhā¹)
कुष्ठाः (kúṣṭhāḥ)
कुष्ठासः¹ (kúṣṭhāsaḥ¹)
accusative कुष्ठम् (kúṣṭham) कुष्ठौ (kúṣṭhau)
कुष्ठा¹ (kúṣṭhā¹)
कुष्ठान् (kúṣṭhān)
instrumental कुष्ठेन (kúṣṭhena) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठैः (kúṣṭhaiḥ)
कुष्ठेभिः¹ (kúṣṭhebhiḥ¹)
dative कुष्ठाय (kúṣṭhāya) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
ablative कुष्ठात् (kúṣṭhāt) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
genitive कुष्ठस्य (kúṣṭhasya) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठानाम् (kúṣṭhānām)
locative कुष्ठे (kúṣṭhe) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठेषु (kúṣṭheṣu)
vocative कुष्ठ (kúṣṭha) कुष्ठौ (kúṣṭhau)
कुष्ठा¹ (kúṣṭhā¹)
कुष्ठाः (kúṣṭhāḥ)
कुष्ठासः¹ (kúṣṭhāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of कुष्ठ
singular dual plural
nominative कुष्ठम् (kúṣṭham) कुष्ठे (kúṣṭhe) कुष्ठानि (kúṣṭhāni)
कुष्ठा¹ (kúṣṭhā¹)
accusative कुष्ठम् (kúṣṭham) कुष्ठे (kúṣṭhe) कुष्ठानि (kúṣṭhāni)
कुष्ठा¹ (kúṣṭhā¹)
instrumental कुष्ठेन (kúṣṭhena) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठैः (kúṣṭhaiḥ)
कुष्ठेभिः¹ (kúṣṭhebhiḥ¹)
dative कुष्ठाय (kúṣṭhāya) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
ablative कुष्ठात् (kúṣṭhāt) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
genitive कुष्ठस्य (kúṣṭhasya) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठानाम् (kúṣṭhānām)
locative कुष्ठे (kúṣṭhe) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठेषु (kúṣṭheṣu)
vocative कुष्ठ (kúṣṭha) कुष्ठे (kúṣṭhe) कुष्ठानि (kúṣṭhāni)
कुष्ठा¹ (kúṣṭhā¹)
  • ¹Vedic
Descendants
  • Middle Armenian: քուշտ (kʻušt)
  • Pali: kuṭṭha, koṭṭha
  • Maharastri Prakrit: 𑀓𑀼𑀝𑁆𑀞 (kuṭṭha)
  • Sauraseni Prakrit: 𑀓𑀼𑀝𑁆𑀞 (kuṭṭha)
    • Hindi: कुट (kuṭ)
  • Ancient Greek: κόστος (kóstos), κόστον (kóston)
    • Arabic: قُسْط (qusṭ)
      • Middle Armenian: ղուստ (ġust), խուստ (xust), կոստ (kost), կօստ (kōst)
      • Coptic: ⲕⲟⲩⲥ̅ⲧ (kous̅t)
    • Ge'ez: ቈስጥ (ḳʷäsṭ), ቈስጤ (ḳʷäsṭe), ቍስጥ (ḳʷəsṭ), ቁስጥ (ḳusṭ)
    • Classical Syriac: ܩܘܫܬܐ (qōštā)
    • Latin: costus, costum
      • Czech: kost
      • German: Kostwurz
      • Russian: кост (kost)
  • Tamil: கோஷ்டம் (kōṣṭam)
  • Tocharian B: kuṣṭa (learned)
References
  • Monier Williams (1899) “कुष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 297.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 381
  • Turner, Ralph Lilley (1969–1985) “kúṣṭha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Leslau, Wolf (1991) Comparative Dictionary of Geʿez (Classical Ethiopic), 2nd edition, Wiesbaden: Otto Harrassowitz, →ISBN, page 447
  • Löw, Immanuel (1928) Die Flora der Juden[2] (in German), volume 1, Wien und Leipzig: R. Löwit, page 391
  • Nöldeke, Theodor (1910) Neue Beiträge zur semitischen Sprachwissenschaft[3] (in German), Straßburg: Karl J. Trübner, →DOI, page 132

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

कुष्ठ • (kuṣṭha) stemn

  1. (pathology) leprosy
Declension
Neuter a-stem declension of कुष्ठ
singular dual plural
nominative कुष्ठम् (kuṣṭham) कुष्ठे (kuṣṭhe) कुष्ठानि (kuṣṭhāni)
कुष्ठा¹ (kuṣṭhā¹)
accusative कुष्ठम् (kuṣṭham) कुष्ठे (kuṣṭhe) कुष्ठानि (kuṣṭhāni)
कुष्ठा¹ (kuṣṭhā¹)
instrumental कुष्ठेन (kuṣṭhena) कुष्ठाभ्याम् (kuṣṭhābhyām) कुष्ठैः (kuṣṭhaiḥ)
कुष्ठेभिः¹ (kuṣṭhebhiḥ¹)
dative कुष्ठाय (kuṣṭhāya) कुष्ठाभ्याम् (kuṣṭhābhyām) कुष्ठेभ्यः (kuṣṭhebhyaḥ)
ablative कुष्ठात् (kuṣṭhāt) कुष्ठाभ्याम् (kuṣṭhābhyām) कुष्ठेभ्यः (kuṣṭhebhyaḥ)
genitive कुष्ठस्य (kuṣṭhasya) कुष्ठयोः (kuṣṭhayoḥ) कुष्ठानाम् (kuṣṭhānām)
locative कुष्ठे (kuṣṭhe) कुष्ठयोः (kuṣṭhayoḥ) कुष्ठेषु (kuṣṭheṣu)
vocative कुष्ठ (kuṣṭha) कुष्ठे (kuṣṭhe) कुष्ठानि (kuṣṭhāni)
कुष्ठा¹ (kuṣṭhā¹)
  • ¹Vedic
Descendants