खाद्य

Hindi

Etymology

Borrowed from Sanskrit खाद्य (khādya).

Pronunciation

  • (Delhi) IPA(key): /kʰɑːd̪.jə/, [kʰäːd̪.jɐ]

Adjective

खाद्य • (khādya) (indeclinable, Urdu spelling کھادیہ)

  1. edible, eatable

Noun

खाद्य • (khādyam (Urdu spelling کھادیہ)

  1. food
  2. victuals, fare
  3. meal, nutrition

Declension

Declension of खाद्य (masc cons-stem)
singular plural
direct खाद्य
khādya
खाद्य
khādya
oblique खाद्य
khādya
खाद्यों
khādyõ
vocative खाद्य
khādya
खाद्यो
khādyo

Synonyms

Sanskrit

Alternative scripts

Etymology

From the root खाद् (khād, to chew, eat) +‎ -य (-ya). Literally, that which is to be eaten.

Pronunciation

Noun

खाद्य • (khādya) stemn

  1. food, victuals (MBh. ii., 98 Pañcat., Bhartṛ.)

Declension

Neuter a-stem declension of खाद्य
singular dual plural
nominative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
accusative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
vocative खाद्य (khādya) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
  • ¹Vedic

Descendants

  • Pali: khajja
  • Prakrit: 𑀔𑀚𑁆𑀚 (khajja)

Borrowed terms

Noun

खाद्य • (khādya) stemm

  1. = खदिर (khadira), Senegalia catechu (Gal.)

Declension

Masculine a-stem declension of खाद्य
singular dual plural
nominative खाद्यः (khādyaḥ) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
accusative खाद्यम् (khādyam) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्यान् (khādyān)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
vocative खाद्य (khādya) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
  • ¹Vedic

Adjective

खाद्य • (khādya) stem

  1. eatable, edible

Declension

Masculine a-stem declension of खाद्य
singular dual plural
nominative खाद्यः (khādyaḥ) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
accusative खाद्यम् (khādyam) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्यान् (khādyān)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
vocative खाद्य (khādya) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of खाद्या
singular dual plural
nominative खाद्या (khādyā) खाद्ये (khādye) खाद्याः (khādyāḥ)
accusative खाद्याम् (khādyām) खाद्ये (khādye) खाद्याः (khādyāḥ)
instrumental खाद्यया (khādyayā)
खाद्या¹ (khādyā¹)
खाद्याभ्याम् (khādyābhyām) खाद्याभिः (khādyābhiḥ)
dative खाद्यायै (khādyāyai) खाद्याभ्याम् (khādyābhyām) खाद्याभ्यः (khādyābhyaḥ)
ablative खाद्यायाः (khādyāyāḥ)
खाद्यायै² (khādyāyai²)
खाद्याभ्याम् (khādyābhyām) खाद्याभ्यः (khādyābhyaḥ)
genitive खाद्यायाः (khādyāyāḥ)
खाद्यायै² (khādyāyai²)
खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्यायाम् (khādyāyām) खाद्ययोः (khādyayoḥ) खाद्यासु (khādyāsu)
vocative खाद्ये (khādye) खाद्ये (khādye) खाद्याः (khādyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of खाद्य
singular dual plural
nominative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
accusative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
vocative खाद्य (khādya) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
  • ¹Vedic

Descendants

References