गव्यूति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *gáwHyuHtiš (pasture, grassland). Cognate with Avestan 𐬔𐬀𐬊𐬌𐬌𐬀𐬊𐬌𐬙𐬌 (gaoiiaoiti, pasture).

Pronunciation

Noun

गव्यू॑ति • (gávyūti) stemf

  1. pasture, pastureland
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.65.4:
      आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर् गव्यू॑तिम् उक्षत॒म् इळा॑भिः ।
      प्रति॑ वा॒म् अत्र॒ वर॒म् आ जना॑य पृणी॒तम् उ॒द्नो दि॒व्यस्य॒ चारोः॑ ॥
      ā́ no mitrāvaruṇā havyájuṣṭiṃ ghṛtaír gávyūtim ukṣatam íḷābhiḥ.
      práti vām átra váram ā́ jánāya pṛṇītám udnó divyásya cā́roḥ.
      Come, taste our offering, Varuṇa and Mitra: bedew our pasture with sweet food and fatness.
      Pour down in plenty here upon the people the choicest of your fair celestial water.
  2. field, domain, place
  3. road, way, path
    Synonyms: मार्ग (mārga), पथ (patha), अध्वन् (adhvan)
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 11.15:
      प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्ती रुद्रस्य गाणपत्यम् मयोभूर् एहि ।
      उर्व् अन्तरिक्षं वीहि ।
      स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥
      pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyam mayobhūr ehi.
      urv antarikṣaṃ vīhi.
      svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha.
      Come speeding on and trampling imprecations; come gladdening to the chieftainship of Rudra.
      Speed through the wide air, whose paths are pleasant,
      Come, providing safety, with Pūṣan as your companion.
  4. a measure of length, equalling 2 Krośas

Declension

Feminine i-stem declension of गव्यूति
singular dual plural
nominative गव्यूतिः (gávyūtiḥ) गव्यूती (gávyūtī) गव्यूतयः (gávyūtayaḥ)
accusative गव्यूतिम् (gávyūtim) गव्यूती (gávyūtī) गव्यूतीः (gávyūtīḥ)
instrumental गव्यूत्या (gávyūtyā)
गव्यूती¹ (gávyūtī¹)
गव्यूतिभ्याम् (gávyūtibhyām) गव्यूतिभिः (gávyūtibhiḥ)
dative गव्यूतये (gávyūtaye)
गव्यूत्यै² (gávyūtyai²)
गव्यूती¹ (gávyūtī¹)
गव्यूतिभ्याम् (gávyūtibhyām) गव्यूतिभ्यः (gávyūtibhyaḥ)
ablative गव्यूतेः (gávyūteḥ)
गव्यूत्याः² (gávyūtyāḥ²)
गव्यूत्यै³ (gávyūtyai³)
गव्यूतिभ्याम् (gávyūtibhyām) गव्यूतिभ्यः (gávyūtibhyaḥ)
genitive गव्यूतेः (gávyūteḥ)
गव्यूत्याः² (gávyūtyāḥ²)
गव्यूत्यै³ (gávyūtyai³)
गव्यूत्योः (gávyūtyoḥ) गव्यूतीनाम् (gávyūtīnām)
locative गव्यूतौ (gávyūtau)
गव्यूत्याम्² (gávyūtyām²)
गव्यूता¹ (gávyūtā¹)
गव्यूत्योः (gávyūtyoḥ) गव्यूतिषु (gávyūtiṣu)
vocative गव्यूते (gávyūte) गव्यूती (gávyūtī) गव्यूतयः (gávyūtayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References