गायति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *gáHyati, from Proto-Indo-Iranian *gáHyati, from Proto-Indo-European *géHyeti, from *geH-. Cognate with Old East Slavic гаяти (gajati), Latvian dziêdu.

Pronunciation

Verb

गायति • (gā́yati) third-singular indicative (class 1, type P, present, root गै)

  1. to sing, recite, chant
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.43.2:
      उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि।
      वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द॥
      udgātéva śakune sā́ma gāyasi brahmaputrá iva sávaneṣu śaṃsasi.
      vṛ́ṣeva vājī́ śíśumatīrapī́tyā sarváto naḥ śakune bhadrámā́ vada viśváto naḥ śakune púṇyamā́ vada.
      Thou like the chanter-priest chantest the holy song, O Bird; thou singest at libations like a Brahman's son.
      Even as a vigorous horse when he comes near the mare, announce to us good fortune, Bird, on every side, proclaim in all directions happy luck, O Bird.
  2. to praise in song
  3. to relate in metrical language

Conjugation

Present: गायति (gā́yati), गायते (gā́yate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गायति
gā́yati
गायतः
gā́yataḥ
गायन्ति
gā́yanti
गायते
gā́yate
गायेते
gā́yete
गायन्ते
gā́yante
Second गायसि
gā́yasi
गायथः
gā́yathaḥ
गायथ
gā́yatha
गायसे
gā́yase
गायेथे
gā́yethe
गायध्वे
gā́yadhve
First गायामि
gā́yāmi
गायावः
gā́yāvaḥ
गायामः / गायामसि¹
gā́yāmaḥ / gā́yāmasi¹
गाये
gā́ye
गायावहे
gā́yāvahe
गायामहे
gā́yāmahe
Imperative
Third गायतु
gā́yatu
गायताम्
gā́yatām
गायन्तु
gā́yantu
गायताम्
gā́yatām
गायेताम्
gā́yetām
गायन्ताम्
gā́yantām
Second गाय
gā́ya
गायतम्
gā́yatam
गायत
gā́yata
गायस्व
gā́yasva
गायेथाम्
gā́yethām
गायध्वम्
gā́yadhvam
First गायानि
gā́yāni
गायाव
gā́yāva
गायाम
gā́yāma
गायै
gā́yai
गायावहै
gā́yāvahai
गायामहै
gā́yāmahai
Optative/Potential
Third गायेत्
gā́yet
गायेताम्
gā́yetām
गायेयुः
gā́yeyuḥ
गायेत
gā́yeta
गायेयाताम्
gā́yeyātām
गायेरन्
gā́yeran
Second गायेः
gā́yeḥ
गायेतम्
gā́yetam
गायेत
gā́yeta
गायेथाः
gā́yethāḥ
गायेयाथाम्
gā́yeyāthām
गायेध्वम्
gā́yedhvam
First गायेयम्
gā́yeyam
गायेव
gā́yeva
गायेम
gā́yema
गायेय
gā́yeya
गायेवहि
gā́yevahi
गायेमहि
gā́yemahi
Subjunctive
Third गायात् / गायाति
gā́yāt / gā́yāti
गायातः
gā́yātaḥ
गायान्
gā́yān
गायाते / गायातै
gā́yāte / gā́yātai
गायैते
gā́yaite
गायन्त / गायान्तै
gā́yanta / gā́yāntai
Second गायाः / गायासि
gā́yāḥ / gā́yāsi
गायाथः
gā́yāthaḥ
गायाथ
gā́yātha
गायासे / गायासै
gā́yāse / gā́yāsai
गायैथे
gā́yaithe
गायाध्वै
gā́yādhvai
First गायानि
gā́yāni
गायाव
gā́yāva
गायाम
gā́yāma
गायै
gā́yai
गायावहै
gā́yāvahai
गायामहै
gā́yāmahai
Participles
गायत्
gā́yat
गायमान
gā́yamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अगायत् (ágāyat), अगायत (ágāyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगायत्
ágāyat
अगायताम्
ágāyatām
अगायन्
ágāyan
अगायत
ágāyata
अगायेताम्
ágāyetām
अगायन्त
ágāyanta
Second अगायः
ágāyaḥ
अगायतम्
ágāyatam
अगायत
ágāyata
अगायथाः
ágāyathāḥ
अगायेथाम्
ágāyethām
अगायध्वम्
ágāyadhvam
First अगायम्
ágāyam
अगायाव
ágāyāva
अगायाम
ágāyāma
अगाये
ágāye
अगायावहि
ágāyāvahi
अगायामहि
ágāyāmahi

Descendants

  • Khasa Prakrit:
  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀕𑀸𑀅𑀇 (gāaï), 𑀕𑀸𑀬𑀇 (gāyaï)Jain Māhārāṣṭrī, 𑀕𑀸𑀅𑀤𑀺 (gāadi)Śaurasenī, 𑀕𑀸𑀇 (gāi)
    • Konkani:
      Devanagari script: गाव्चे
      Kannada script: ಗಾವ್ಚೆ
      Latin script: gavche
    • Old Marathi: gāṇe
      Modi script: 𑘐𑘰𑘜𑘹
      Devanagari script: गाणे
    • Konkani:
      Devanagari script: गाव्चे
      Kannada script: ಗಾವ್ಚೆ
      Latin script: gavche
    • Old Marathi: gāṇe
      Modi script: 𑘐𑘰𑘜𑘹
      Devanagari script: गाणे
  • Paisaci Prakrit:
    • Takka Apabhramsa:
      • Punjabi:
        Gurmukhi script: ਗਾਣਾ (gāṇā)
        Shahmukhi script: گاݨا (gāṇā)
    • Vracada Apabhramsa:
      • Sindhi:
        Arabic script: ڳَائِڻُ
        Devanagari script: ॻाइणु
  • Pali: gāyati
  • Sauraseni Prakrit: 𑀕𑀸𑀅𑀤𑀺 (gāadi)