चतुर्दश

Sanskrit

Sanskrit numbers (edit)
 ←  13 १४
14
15  → 
    Cardinal: चतुर्दश (caturdaśa)
    Ordinal: चतुर्दश (caturdaśa)
    Multiplier: चतुर्दशधा (caturdaśadhā)

Alternative scripts

Etymology 1

From चतुर् (cátur) +‎ दश (dáśa).

Alternative forms

  • चतुर्दशन् (cáturdaśan)

Pronunciation

Numeral

चतुर्दश • (cáturdaśa)

  1. fourteen
Declension
Descendants
  • Dardic:
    • Chilisso: [script needed] (ċondΛš)
    • Dameli: čandḗš
    • Gawar-Bati: [script needed] (ċudā́š), [script needed] (ċudáš)
    • Grangali: [script needed] (ċaudēs)
    • Indus Kohistani: saundaš, ċaũdeš
    • Kashmiri: ژۆداہ
    • Kalami: čoundə, čōõ
    • Phalura: چندیش (čandḗš)
    • Savi: čadī́š
    • Shina: [script needed] (čondai), [script needed] (čahúndēī)
      • Domaaki: [script needed] (čaundaei)
    • Shumashti: [script needed] (ċäudas)
    • Tirahi: čauda
    • Torwali: [script needed] (čattḗš)
  • Pali: catuddasa, coddasa, cuddasa
  • Ashokan Prakrit: 𑀘𑁄𑀤𑀲 (codasa)
  • Prakrit: 𑀘𑀉𑀤𑁆𑀤𑀲 (caüddasa), 𑀲𑀉𑀤𑁆𑀤𑀲 (saüddasa) (see there for further descendants)

References

Etymology 2

From 'Etymology 1', with change of accent.

Pronunciation

Adjective

चतुर्दश • (caturdaśá) stem

  1. fourteenth
Declension
Masculine a-stem declension of चतुर्दश
singular dual plural
nominative चतुर्दशः (caturdaśáḥ) चतुर्दशौ (caturdaśaú)
चतुर्दशा¹ (caturdaśā́¹)
चतुर्दशाः (caturdaśā́ḥ)
चतुर्दशासः¹ (caturdaśā́saḥ¹)
accusative चतुर्दशम् (caturdaśám) चतुर्दशौ (caturdaśaú)
चतुर्दशा¹ (caturdaśā́¹)
चतुर्दशान् (caturdaśā́n)
instrumental चतुर्दशेन (caturdaśéna) चतुर्दशाभ्याम् (caturdaśā́bhyām) चतुर्दशैः (caturdaśaíḥ)
चतुर्दशेभिः¹ (caturdaśébhiḥ¹)
dative चतुर्दशाय (caturdaśā́ya) चतुर्दशाभ्याम् (caturdaśā́bhyām) चतुर्दशेभ्यः (caturdaśébhyaḥ)
ablative चतुर्दशात् (caturdaśā́t) चतुर्दशाभ्याम् (caturdaśā́bhyām) चतुर्दशेभ्यः (caturdaśébhyaḥ)
genitive चतुर्दशस्य (caturdaśásya) चतुर्दशयोः (caturdaśáyoḥ) चतुर्दशानाम् (caturdaśā́nām)
locative चतुर्दशे (caturdaśé) चतुर्दशयोः (caturdaśáyoḥ) चतुर्दशेषु (caturdaśéṣu)
vocative चतुर्दश (cáturdaśa) चतुर्दशौ (cáturdaśau)
चतुर्दशा¹ (cáturdaśā¹)
चतुर्दशाः (cáturdaśāḥ)
चतुर्दशासः¹ (cáturdaśāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of चतुर्दशी
singular dual plural
nominative चतुर्दशी (caturdaśī́) चतुर्दश्यौ (caturdaśyaù)
चतुर्दशी¹ (caturdaśī́¹)
चतुर्दश्यः (caturdaśyàḥ)
चतुर्दशीः¹ (caturdaśī́ḥ¹)
accusative चतुर्दशीम् (caturdaśī́m) चतुर्दश्यौ (caturdaśyaù)
चतुर्दशी¹ (caturdaśī́¹)
चतुर्दशीः (caturdaśī́ḥ)
instrumental चतुर्दश्या (caturdaśyā́) चतुर्दशीभ्याम् (caturdaśī́bhyām) चतुर्दशीभिः (caturdaśī́bhiḥ)
dative चतुर्दश्यै (caturdaśyaí) चतुर्दशीभ्याम् (caturdaśī́bhyām) चतुर्दशीभ्यः (caturdaśī́bhyaḥ)
ablative चतुर्दश्याः (caturdaśyā́ḥ)
चतुर्दश्यै² (caturdaśyaí²)
चतुर्दशीभ्याम् (caturdaśī́bhyām) चतुर्दशीभ्यः (caturdaśī́bhyaḥ)
genitive चतुर्दश्याः (caturdaśyā́ḥ)
चतुर्दश्यै² (caturdaśyaí²)
चतुर्दश्योः (caturdaśyóḥ) चतुर्दशीनाम् (caturdaśī́nām)
locative चतुर्दश्याम् (caturdaśyā́m) चतुर्दश्योः (caturdaśyóḥ) चतुर्दशीषु (caturdaśī́ṣu)
vocative चतुर्दशि (cáturdaśi) चतुर्दश्यौ (cáturdaśyau)
चतुर्दशी¹ (cáturdaśī¹)
चतुर्दश्यः (cáturdaśyaḥ)
चतुर्दशीः¹ (cáturdaśīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चतुर्दश
singular dual plural
nominative चतुर्दशम् (caturdaśám) चतुर्दशे (caturdaśé) चतुर्दशानि (caturdaśā́ni)
चतुर्दशा¹ (caturdaśā́¹)
accusative चतुर्दशम् (caturdaśám) चतुर्दशे (caturdaśé) चतुर्दशानि (caturdaśā́ni)
चतुर्दशा¹ (caturdaśā́¹)
instrumental चतुर्दशेन (caturdaśéna) चतुर्दशाभ्याम् (caturdaśā́bhyām) चतुर्दशैः (caturdaśaíḥ)
चतुर्दशेभिः¹ (caturdaśébhiḥ¹)
dative चतुर्दशाय (caturdaśā́ya) चतुर्दशाभ्याम् (caturdaśā́bhyām) चतुर्दशेभ्यः (caturdaśébhyaḥ)
ablative चतुर्दशात् (caturdaśā́t) चतुर्दशाभ्याम् (caturdaśā́bhyām) चतुर्दशेभ्यः (caturdaśébhyaḥ)
genitive चतुर्दशस्य (caturdaśásya) चतुर्दशयोः (caturdaśáyoḥ) चतुर्दशानाम् (caturdaśā́nām)
locative चतुर्दशे (caturdaśé) चतुर्दशयोः (caturdaśáyoḥ) चतुर्दशेषु (caturdaśéṣu)
vocative चतुर्दश (cáturdaśa) चतुर्दशे (cáturdaśe) चतुर्दशानि (cáturdaśāni)
चतुर्दशा¹ (cáturdaśā¹)
  • ¹Vedic

References