जित

Hindi

Pronunciation

  • (Delhi) IPA(key): /d͡ʒɪt̪/

Etymology 1

Borrowed from Sanskrit जित (jitá).

Adjective

जित • (jit)

  1. conquered, subdued

Etymology 2

From Sanskrit यत्र (yatra).

Adverb

जित • (jit)

  1. whither, whithersoever
    Synonym: जहाँ (jahā̃)

Pali

Alternative forms

Adjective

जित

  1. Devanagari script form of jita, which is past participle of जेति (jeti, to win)

Declension

Sanskrit

Alternative scripts

Etymology

From the root जि (ji, to win), from Proto-Indo-European *gʷey- (to win, conquer).

Pronunciation

Adjective

जित • (jitá) stem

  1. won, conquered
  2. acquired
  3. subdued

Declension

Masculine a-stem declension of जित
singular dual plural
nominative जितः (jitáḥ) जितौ (jitaú)
जिता¹ (jitā́¹)
जिताः (jitā́ḥ)
जितासः¹ (jitā́saḥ¹)
accusative जितम् (jitám) जितौ (jitaú)
जिता¹ (jitā́¹)
जितान् (jitā́n)
instrumental जितेन (jiténa) जिताभ्याम् (jitā́bhyām) जितैः (jitaíḥ)
जितेभिः¹ (jitébhiḥ¹)
dative जिताय (jitā́ya) जिताभ्याम् (jitā́bhyām) जितेभ्यः (jitébhyaḥ)
ablative जितात् (jitā́t) जिताभ्याम् (jitā́bhyām) जितेभ्यः (jitébhyaḥ)
genitive जितस्य (jitásya) जितयोः (jitáyoḥ) जितानाम् (jitā́nām)
locative जिते (jité) जितयोः (jitáyoḥ) जितेषु (jitéṣu)
vocative जित (jíta) जितौ (jítau)
जिता¹ (jítā¹)
जिताः (jítāḥ)
जितासः¹ (jítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जिता
singular dual plural
nominative जिता (jitā́) जिते (jité) जिताः (jitā́ḥ)
accusative जिताम् (jitā́m) जिते (jité) जिताः (jitā́ḥ)
instrumental जितया (jitáyā)
जिता¹ (jitā́¹)
जिताभ्याम् (jitā́bhyām) जिताभिः (jitā́bhiḥ)
dative जितायै (jitā́yai) जिताभ्याम् (jitā́bhyām) जिताभ्यः (jitā́bhyaḥ)
ablative जितायाः (jitā́yāḥ)
जितायै² (jitā́yai²)
जिताभ्याम् (jitā́bhyām) जिताभ्यः (jitā́bhyaḥ)
genitive जितायाः (jitā́yāḥ)
जितायै² (jitā́yai²)
जितयोः (jitáyoḥ) जितानाम् (jitā́nām)
locative जितायाम् (jitā́yām) जितयोः (jitáyoḥ) जितासु (jitā́su)
vocative जिते (jíte) जिते (jíte) जिताः (jítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जित
singular dual plural
nominative जितम् (jitám) जिते (jité) जितानि (jitā́ni)
जिता¹ (jitā́¹)
accusative जितम् (jitám) जिते (jité) जितानि (jitā́ni)
जिता¹ (jitā́¹)
instrumental जितेन (jiténa) जिताभ्याम् (jitā́bhyām) जितैः (jitaíḥ)
जितेभिः¹ (jitébhiḥ¹)
dative जिताय (jitā́ya) जिताभ्याम् (jitā́bhyām) जितेभ्यः (jitébhyaḥ)
ablative जितात् (jitā́t) जिताभ्याम् (jitā́bhyām) जितेभ्यः (jitébhyaḥ)
genitive जितस्य (jitásya) जितयोः (jitáyoḥ) जितानाम् (jitā́nām)
locative जिते (jité) जितयोः (jitáyoḥ) जितेषु (jitéṣu)
vocative जित (jíta) जिते (jíte) जितानि (jítāni)
जिता¹ (jítā¹)
  • ¹Vedic

Descendants

  • Hindi: जित (jit)
  • Urdu: جیت (jet)
  • Bengali: জিৎ (jit)
  • Punjabi: ਜਿੱਤ (jitta)
  • Pali: jita

References