जीवल

Sanskrit

Alternative scripts

Etymology

    From जीव (jīva) + -ल (-la).

    Pronunciation

    Adjective

    जीवल • (jīvalá) stem

    1. full of life, animating (water)

    Declension

    Masculine a-stem declension of जीवल
    singular dual plural
    nominative जीवलः (jīvaláḥ) जीवलौ (jīvalaú)
    जीवला¹ (jīvalā́¹)
    जीवलाः (jīvalā́ḥ)
    जीवलासः¹ (jīvalā́saḥ¹)
    accusative जीवलम् (jīvalám) जीवलौ (jīvalaú)
    जीवला¹ (jīvalā́¹)
    जीवलान् (jīvalā́n)
    instrumental जीवलेन (jīvaléna) जीवलाभ्याम् (jīvalā́bhyām) जीवलैः (jīvalaíḥ)
    जीवलेभिः¹ (jīvalébhiḥ¹)
    dative जीवलाय (jīvalā́ya) जीवलाभ्याम् (jīvalā́bhyām) जीवलेभ्यः (jīvalébhyaḥ)
    ablative जीवलात् (jīvalā́t) जीवलाभ्याम् (jīvalā́bhyām) जीवलेभ्यः (jīvalébhyaḥ)
    genitive जीवलस्य (jīvalásya) जीवलयोः (jīvaláyoḥ) जीवलानाम् (jīvalā́nām)
    locative जीवले (jīvalé) जीवलयोः (jīvaláyoḥ) जीवलेषु (jīvaléṣu)
    vocative जीवल (jī́vala) जीवलौ (jī́valau)
    जीवला¹ (jī́valā¹)
    जीवलाः (jī́valāḥ)
    जीवलासः¹ (jī́valāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of जीवला
    singular dual plural
    nominative जीवला (jīvalā́) जीवले (jīvalé) जीवलाः (jīvalā́ḥ)
    accusative जीवलाम् (jīvalā́m) जीवले (jīvalé) जीवलाः (jīvalā́ḥ)
    instrumental जीवलया (jīvaláyā)
    जीवला¹ (jīvalā́¹)
    जीवलाभ्याम् (jīvalā́bhyām) जीवलाभिः (jīvalā́bhiḥ)
    dative जीवलायै (jīvalā́yai) जीवलाभ्याम् (jīvalā́bhyām) जीवलाभ्यः (jīvalā́bhyaḥ)
    ablative जीवलायाः (jīvalā́yāḥ)
    जीवलायै² (jīvalā́yai²)
    जीवलाभ्याम् (jīvalā́bhyām) जीवलाभ्यः (jīvalā́bhyaḥ)
    genitive जीवलायाः (jīvalā́yāḥ)
    जीवलायै² (jīvalā́yai²)
    जीवलयोः (jīvaláyoḥ) जीवलानाम् (jīvalā́nām)
    locative जीवलायाम् (jīvalā́yām) जीवलयोः (jīvaláyoḥ) जीवलासु (jīvalā́su)
    vocative जीवले (jī́vale) जीवले (jī́vale) जीवलाः (jī́valāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of जीवल
    singular dual plural
    nominative जीवलम् (jīvalám) जीवले (jīvalé) जीवलानि (jīvalā́ni)
    जीवला¹ (jīvalā́¹)
    accusative जीवलम् (jīvalám) जीवले (jīvalé) जीवलानि (jīvalā́ni)
    जीवला¹ (jīvalā́¹)
    instrumental जीवलेन (jīvaléna) जीवलाभ्याम् (jīvalā́bhyām) जीवलैः (jīvalaíḥ)
    जीवलेभिः¹ (jīvalébhiḥ¹)
    dative जीवलाय (jīvalā́ya) जीवलाभ्याम् (jīvalā́bhyām) जीवलेभ्यः (jīvalébhyaḥ)
    ablative जीवलात् (jīvalā́t) जीवलाभ्याम् (jīvalā́bhyām) जीवलेभ्यः (jīvalébhyaḥ)
    genitive जीवलस्य (jīvalásya) जीवलयोः (jīvaláyoḥ) जीवलानाम् (jīvalā́nām)
    locative जीवले (jīvalé) जीवलयोः (jīvaláyoḥ) जीवलेषु (jīvaléṣu)
    vocative जीवल (jī́vala) जीवले (jī́vale) जीवलानि (jī́valāni)
    जीवला¹ (jī́valā¹)
    • ¹Vedic

    Descendants

    • Hindi: जिलाना (jilānā, revive)
    • Marathi: जिव्हाळा (jivhāḷā, affection)

    References