जूति

Sanskrit

Etymology

Derived from जू (√jū).

Pronunciation

Noun

जूति • (jūtí) stemf

  1. going or driving , on , quickness , velocity , speed
  2. flowing without interruption Lit.
  3. impulse , incitement , instigation , inclination , energy
  4. = [ prajñā́na ] Lit. AitUp. v , 2

Declension

Feminine i-stem declension of जूति
singular dual plural
nominative जूतिः (jūtíḥ) जूती (jūtī́) जूतयः (jūtáyaḥ)
accusative जूतिम् (jūtím) जूती (jūtī́) जूतीः (jūtī́ḥ)
instrumental जूत्या (jūtyā́)
जूती¹ (jūtī́¹)
जूतिभ्याम् (jūtíbhyām) जूतिभिः (jūtíbhiḥ)
dative जूतये (jūtáye)
जूत्यै² (jūtyaí²)
जूती¹ (jūtī́¹)
जूतिभ्याम् (jūtíbhyām) जूतिभ्यः (jūtíbhyaḥ)
ablative जूतेः (jūtéḥ)
जूत्याः² (jūtyā́ḥ²)
जूत्यै³ (jūtyaí³)
जूतिभ्याम् (jūtíbhyām) जूतिभ्यः (jūtíbhyaḥ)
genitive जूतेः (jūtéḥ)
जूत्याः² (jūtyā́ḥ²)
जूत्यै³ (jūtyaí³)
जूत्योः (jūtyóḥ) जूतीनाम् (jūtīnā́m)
locative जूतौ (jūtaú)
जूत्याम्² (jūtyā́m²)
जूता¹ (jūtā́¹)
जूत्योः (jūtyóḥ) जूतिषु (jūtíṣu)
vocative जूते (jū́te) जूती (jū́tī) जूतयः (jū́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Proper noun

जूति • (jūtí) stemm

  1. name of the author of Lit. RV. x , 136 , 1

Declension

Masculine i-stem declension of जूति
singular dual plural
nominative जूतिः (jūtíḥ) जूती (jūtī́) जूतयः (jūtáyaḥ)
accusative जूतिम् (jūtím) जूती (jūtī́) जूतीन् (jūtī́n)
instrumental जूतिना (jūtínā)
जूत्या¹ (jūtyā́¹)
जूतिभ्याम् (jūtíbhyām) जूतिभिः (jūtíbhiḥ)
dative जूतये (jūtáye) जूतिभ्याम् (jūtíbhyām) जूतिभ्यः (jūtíbhyaḥ)
ablative जूतेः (jūtéḥ)
जूत्यः¹ (jūtyáḥ¹)
जूतिभ्याम् (jūtíbhyām) जूतिभ्यः (jūtíbhyaḥ)
genitive जूतेः (jūtéḥ)
जूत्यः¹ (jūtyáḥ¹)
जूत्योः (jūtyóḥ) जूतीनाम् (jūtīnā́m)
locative जूतौ (jūtaú)
जूता¹ (jūtā́¹)
जूत्योः (jūtyóḥ) जूतिषु (jūtíṣu)
vocative जूते (jū́te) जूती (jū́tī) जूतयः (jū́tayaḥ)
  • ¹Vedic