जोष

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ȷ́áwšas (pleasure, liking), from Proto-Indo-European *ǵéws-o-s. Cognate with Avestan 𐬰𐬀𐬊𐬱𐬀 (zaoša, liking), Parthian 𐫉𐫇𐫢 (zwš).

Pronunciation

Noun

जोष • (jóṣa) stemm (root जुष्)

  1. satisfaction, approval, pleasure
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.64.5:
      सा व॑ह॒ योक्षभि॒र् अवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒म् अनु॑ ।
      sā́ vaha yókṣábhir ávātóṣo váraṃ váhasi jóṣam ánu.
      O Dawn, bring me wealth: untroubled, with thine oxen thou bearest riches at thy will and pleasure.

Declension

Masculine a-stem declension of जोष
singular dual plural
nominative जोषः (jóṣaḥ) जोषौ (jóṣau)
जोषा¹ (jóṣā¹)
जोषाः (jóṣāḥ)
जोषासः¹ (jóṣāsaḥ¹)
accusative जोषम् (jóṣam) जोषौ (jóṣau)
जोषा¹ (jóṣā¹)
जोषान् (jóṣān)
instrumental जोषेण (jóṣeṇa) जोषाभ्याम् (jóṣābhyām) जोषैः (jóṣaiḥ)
जोषेभिः¹ (jóṣebhiḥ¹)
dative जोषाय (jóṣāya) जोषाभ्याम् (jóṣābhyām) जोषेभ्यः (jóṣebhyaḥ)
ablative जोषात् (jóṣāt) जोषाभ्याम् (jóṣābhyām) जोषेभ्यः (jóṣebhyaḥ)
genitive जोषस्य (jóṣasya) जोषयोः (jóṣayoḥ) जोषाणाम् (jóṣāṇām)
locative जोषे (jóṣe) जोषयोः (jóṣayoḥ) जोषेषु (jóṣeṣu)
vocative जोष (jóṣa) जोषौ (jóṣau)
जोषा¹ (jóṣā¹)
जोषाः (jóṣāḥ)
जोषासः¹ (jóṣāsaḥ¹)
  • ¹Vedic

Derived terms

References