तथागत

Hindi

Etymology

Learned borrowing from Sanskrit तथागत (tathāgata).

Pronunciation

  • (Delhi) IPA(key): /t̪ə.t̪ʰɑː.ɡət̪/, [t̪ɐ.t̪ʰäː.ɡɐt̪]

Noun

तथागत • (tathāgatm (Urdu spelling تتھاگتا)

  1. (Buddhism) tathagata

Declension

Declension of तथागत (masc cons-stem)
singular plural
direct तथागत
tathāgat
तथागत
tathāgat
oblique तथागत
tathāgat
तथागतों
tathāgatõ
vocative तथागत
tathāgat
तथागतो
tathāgato

References

Marathi

Etymology

Learned borrowing from Sanskrit तथागत (tathāgata).

Pronunciation

  • IPA(key): /t̪ə.t̪ʰa.ɡət̪/

Noun

तथागत • (tathāgatm

  1. (Buddhism) tathagata

Declension

Declension of तथागत (masc cons-stem)
direct
singular
तथागत
tathāgat
direct
plural
तथागत
tathāgat
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
तथागत
tathāgat
तथागत
tathāgat
oblique
सामान्यरूप
तथागता
tathāgatā
तथागतां-
tathāgatān-
acc. / dative
द्वितीया / चतुर्थी
तथागताला
tathāgatālā
तथागतांना
tathāgatānnā
ergative तथागताने, तथागतानं
tathāgatāne, tathāgatāna
तथागतांनी
tathāgatānnī
instrumental तथागताशी
tathāgatāśī
तथागतांशी
tathāgatānśī
locative
सप्तमी
तथागतात
tathāgatāt
तथागतांत
tathāgatāt
vocative
संबोधन
तथागता
tathāgatā
तथागतांनो
tathāgatānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of तथागत (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
तथागताचा
tathāgatāċā
तथागताचे
tathāgatāċe
तथागताची
tathāgatācī
तथागताच्या
tathāgatācā
तथागताचे, तथागताचं
tathāgatāċe, tathāgatāċa
तथागताची
tathāgatācī
तथागताच्या
tathāgatācā
plural subject
अनेकवचनी कर्ता
तथागतांचा
tathāgatānċā
तथागतांचे
tathāgatānċe
तथागतांची
tathāgatāñcī
तथागतांच्या
tathāgatāncā
तथागतांचे, तथागतांचं
tathāgatānċe, tathāgatānċa
तथागतांची
tathāgatāñcī
तथागतांच्या
tathāgatāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “तथागत”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ)

Pali

Alternative forms

Noun

तथागत m

  1. Devanagari script form of tathāgata

Declension

Sanskrit

Alternative forms

Etymology

The Buddhist term was possibly borrowed from the Prakrit language of the early Buddhist community, but this is uncertain. The term (in any language) might have been "pre-Buddhistic",[1] and there have been various surface analyses, often entwined with philosophical intricacies. In borrowing languages such as Chinese, it is analysed as तथा (tathā, thus, in that manner) +‎ आगत (āgata, come, past passive participle). It may also be analysed as तथा (tathā) +‎ गत (gata, gone; gone to a certain state or condition) according to Monier Williams.[2] Cognate with Pali tathāgata.

Pronunciation

Adjective

तथागत • (tathāgata) stem

  1. being in such a state or condition; of such a quality or nature
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.27.1:
      तथागतां तां व्यथिताम् अनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
      शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इवोपजीविनः ॥
      tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām.
      śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ.
      Like subjects (flocking to) a man visited upon by Fortune, auspicious signs fell to the lot of the one who was in such (affliction), shaken, yet faultless, (who was) bereft of joy, assaulted by sorrow in the heart, yet righteous.
    • c. 400 BCE, Mahābhārata 2.43.7:
      तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।
      अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
      tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ.
      arjunaśca yamau cobhau sarve te prāhasaṃstadā.
      Upon seeing him fall into such (pathetic) state, Bhīmasena the Mighty,
      Arjuna, and both the twins all burst out in laughter simultaneously.

Declension

Masculine a-stem declension of तथागत
singular dual plural
nominative तथागतः (tathāgataḥ) तथागतौ (tathāgatau)
तथागता¹ (tathāgatā¹)
तथागताः (tathāgatāḥ)
तथागतासः¹ (tathāgatāsaḥ¹)
accusative तथागतम् (tathāgatam) तथागतौ (tathāgatau)
तथागता¹ (tathāgatā¹)
तथागतान् (tathāgatān)
instrumental तथागतेन (tathāgatena) तथागताभ्याम् (tathāgatābhyām) तथागतैः (tathāgataiḥ)
तथागतेभिः¹ (tathāgatebhiḥ¹)
dative तथागताय (tathāgatāya) तथागताभ्याम् (tathāgatābhyām) तथागतेभ्यः (tathāgatebhyaḥ)
ablative तथागतात् (tathāgatāt) तथागताभ्याम् (tathāgatābhyām) तथागतेभ्यः (tathāgatebhyaḥ)
genitive तथागतस्य (tathāgatasya) तथागतयोः (tathāgatayoḥ) तथागतानाम् (tathāgatānām)
locative तथागते (tathāgate) तथागतयोः (tathāgatayoḥ) तथागतेषु (tathāgateṣu)
vocative तथागत (tathāgata) तथागतौ (tathāgatau)
तथागता¹ (tathāgatā¹)
तथागताः (tathāgatāḥ)
तथागतासः¹ (tathāgatāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तथागता
singular dual plural
nominative तथागता (tathāgatā) तथागते (tathāgate) तथागताः (tathāgatāḥ)
accusative तथागताम् (tathāgatām) तथागते (tathāgate) तथागताः (tathāgatāḥ)
instrumental तथागतया (tathāgatayā)
तथागता¹ (tathāgatā¹)
तथागताभ्याम् (tathāgatābhyām) तथागताभिः (tathāgatābhiḥ)
dative तथागतायै (tathāgatāyai) तथागताभ्याम् (tathāgatābhyām) तथागताभ्यः (tathāgatābhyaḥ)
ablative तथागतायाः (tathāgatāyāḥ)
तथागतायै² (tathāgatāyai²)
तथागताभ्याम् (tathāgatābhyām) तथागताभ्यः (tathāgatābhyaḥ)
genitive तथागतायाः (tathāgatāyāḥ)
तथागतायै² (tathāgatāyai²)
तथागतयोः (tathāgatayoḥ) तथागतानाम् (tathāgatānām)
locative तथागतायाम् (tathāgatāyām) तथागतयोः (tathāgatayoḥ) तथागतासु (tathāgatāsu)
vocative तथागते (tathāgate) तथागते (tathāgate) तथागताः (tathāgatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तथागत
singular dual plural
nominative तथागतम् (tathāgatam) तथागते (tathāgate) तथागतानि (tathāgatāni)
तथागता¹ (tathāgatā¹)
accusative तथागतम् (tathāgatam) तथागते (tathāgate) तथागतानि (tathāgatāni)
तथागता¹ (tathāgatā¹)
instrumental तथागतेन (tathāgatena) तथागताभ्याम् (tathāgatābhyām) तथागतैः (tathāgataiḥ)
तथागतेभिः¹ (tathāgatebhiḥ¹)
dative तथागताय (tathāgatāya) तथागताभ्याम् (tathāgatābhyām) तथागतेभ्यः (tathāgatebhyaḥ)
ablative तथागतात् (tathāgatāt) तथागताभ्याम् (tathāgatābhyām) तथागतेभ्यः (tathāgatebhyaḥ)
genitive तथागतस्य (tathāgatasya) तथागतयोः (tathāgatayoḥ) तथागतानाम् (tathāgatānām)
locative तथागते (tathāgate) तथागतयोः (tathāgatayoḥ) तथागतेषु (tathāgateṣu)
vocative तथागत (tathāgata) तथागते (tathāgate) तथागतानि (tathāgatāni)
तथागता¹ (tathāgatā¹)
  • ¹Vedic

Noun

तथागत • (tathāgata) stemm

  1. (Buddhism) tathagata (an appellation for Buddhas, especially the Gautama Buddha)
    • c. 1 CE – 200 CE, Vimalakīrtinirdeśa 9.3:
      ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति ।
      nanūktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti.
      Hasn't it been said after the Tathāgata, O noble prince, that the unlearned is not to be slighted?

Declension

Masculine a-stem declension of तथागत
singular dual plural
nominative तथागतः (tathāgataḥ) तथागतौ (tathāgatau)
तथागता¹ (tathāgatā¹)
तथागताः (tathāgatāḥ)
तथागतासः¹ (tathāgatāsaḥ¹)
accusative तथागतम् (tathāgatam) तथागतौ (tathāgatau)
तथागता¹ (tathāgatā¹)
तथागतान् (tathāgatān)
instrumental तथागतेन (tathāgatena) तथागताभ्याम् (tathāgatābhyām) तथागतैः (tathāgataiḥ)
तथागतेभिः¹ (tathāgatebhiḥ¹)
dative तथागताय (tathāgatāya) तथागताभ्याम् (tathāgatābhyām) तथागतेभ्यः (tathāgatebhyaḥ)
ablative तथागतात् (tathāgatāt) तथागताभ्याम् (tathāgatābhyām) तथागतेभ्यः (tathāgatebhyaḥ)
genitive तथागतस्य (tathāgatasya) तथागतयोः (tathāgatayoḥ) तथागतानाम् (tathāgatānām)
locative तथागते (tathāgate) तथागतयोः (tathāgatayoḥ) तथागतेषु (tathāgateṣu)
vocative तथागत (tathāgata) तथागतौ (tathāgatau)
तथागता¹ (tathāgatā¹)
तथागताः (tathāgatāḥ)
तथागतासः¹ (tathāgatāsaḥ¹)
  • ¹Vedic

References

  1. ^ Pali Text Society (1921–1925) “tathāgata”, in Pali-English Dictionary‎, London: Chipstead, page 296
  2. ^ Monier Williams (1899) “तथागत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 433, column 3.