दुर्भिक्ष

Sanskrit

Alternative scripts

Etymology

    From दुस्- (dus-, bad, difficult) +‎ भिक्षा (bhikṣā, alms; means of subsistence).

    Pronunciation

    Noun

    दुर्भिक्ष • (durbhikṣa) stemn

    1. famine
      Synonym: अकाल (akāla)
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.90:
        प्रहृष्टमुदितो लोकस् तुष्टः पुष्टस् सुधार्मिकः ।
        निरामयो ह्य् अरोगश् च दुर्भिक्षभयवर्जितः ॥
        prahṛṣṭamudito lokas tuṣṭaḥ puṣṭas sudhārmikaḥ.
        nirāmayo hy arogaś ca durbhikṣabhayavarjitaḥ.
        The world was happy and rejoicing, contended and nourished, righteous, healthy and devoid of disease, and free from fear of famine.

    Declension

    Neuter a-stem declension of दुर्भिक्ष
    singular dual plural
    nominative दुर्भिक्षम् (durbhikṣam) दुर्भिक्षे (durbhikṣe) दुर्भिक्षाणि (durbhikṣāṇi)
    दुर्भिक्षा¹ (durbhikṣā¹)
    accusative दुर्भिक्षम् (durbhikṣam) दुर्भिक्षे (durbhikṣe) दुर्भिक्षाणि (durbhikṣāṇi)
    दुर्भिक्षा¹ (durbhikṣā¹)
    instrumental दुर्भिक्षेण (durbhikṣeṇa) दुर्भिक्षाभ्याम् (durbhikṣābhyām) दुर्भिक्षैः (durbhikṣaiḥ)
    दुर्भिक्षेभिः¹ (durbhikṣebhiḥ¹)
    dative दुर्भिक्षाय (durbhikṣāya) दुर्भिक्षाभ्याम् (durbhikṣābhyām) दुर्भिक्षेभ्यः (durbhikṣebhyaḥ)
    ablative दुर्भिक्षात् (durbhikṣāt) दुर्भिक्षाभ्याम् (durbhikṣābhyām) दुर्भिक्षेभ्यः (durbhikṣebhyaḥ)
    genitive दुर्भिक्षस्य (durbhikṣasya) दुर्भिक्षयोः (durbhikṣayoḥ) दुर्भिक्षाणाम् (durbhikṣāṇām)
    locative दुर्भिक्षे (durbhikṣe) दुर्भिक्षयोः (durbhikṣayoḥ) दुर्भिक्षेषु (durbhikṣeṣu)
    vocative दुर्भिक्ष (durbhikṣa) दुर्भिक्षे (durbhikṣe) दुर्भिक्षाणि (durbhikṣāṇi)
    दुर्भिक्षा¹ (durbhikṣā¹)
    • ¹Vedic

    Descendants

    • Pali: dubbhikkha
    • Prakrit: 𑀤𑀼𑀩𑁆𑀪𑀺𑀓𑁆𑀔 (dubbhikkha)

    References