परिवृत

Sanskrit

Alternative scripts

Etymology

    From परि- (pari-) +‎ वृत (vṛta).

    Pronunciation

    Adjective

    परिवृत • (párivṛta) stem

    1. surrounded, encompassed
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.90.6:
        राक्षसैस् तैः परिवृतः स तदा तु विभीषणः ।
        बभौ मध्ये प्रधृष्टानां कलभानाम् इव द्विपः ॥
        rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ.
        babhau madhye pradhṛṣṭānāṃ kalabhānām iva dvipaḥ.
        Surrounded by those demons, Vibhishana shone like an elephant in the midst of proud young tuskers.

    Declension

    Masculine a-stem declension of परिवृत
    singular dual plural
    nominative परिवृतः (párivṛtaḥ) परिवृतौ (párivṛtau)
    परिवृता¹ (párivṛtā¹)
    परिवृताः (párivṛtāḥ)
    परिवृतासः¹ (párivṛtāsaḥ¹)
    accusative परिवृतम् (párivṛtam) परिवृतौ (párivṛtau)
    परिवृता¹ (párivṛtā¹)
    परिवृतान् (párivṛtān)
    instrumental परिवृतेन (párivṛtena) परिवृताभ्याम् (párivṛtābhyām) परिवृतैः (párivṛtaiḥ)
    परिवृतेभिः¹ (párivṛtebhiḥ¹)
    dative परिवृताय (párivṛtāya) परिवृताभ्याम् (párivṛtābhyām) परिवृतेभ्यः (párivṛtebhyaḥ)
    ablative परिवृतात् (párivṛtāt) परिवृताभ्याम् (párivṛtābhyām) परिवृतेभ्यः (párivṛtebhyaḥ)
    genitive परिवृतस्य (párivṛtasya) परिवृतयोः (párivṛtayoḥ) परिवृतानाम् (párivṛtānām)
    locative परिवृते (párivṛte) परिवृतयोः (párivṛtayoḥ) परिवृतेषु (párivṛteṣu)
    vocative परिवृत (párivṛta) परिवृतौ (párivṛtau)
    परिवृता¹ (párivṛtā¹)
    परिवृताः (párivṛtāḥ)
    परिवृतासः¹ (párivṛtāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of परिवृता
    singular dual plural
    nominative परिवृता (párivṛtā) परिवृते (párivṛte) परिवृताः (párivṛtāḥ)
    accusative परिवृताम् (párivṛtām) परिवृते (párivṛte) परिवृताः (párivṛtāḥ)
    instrumental परिवृतया (párivṛtayā)
    परिवृता¹ (párivṛtā¹)
    परिवृताभ्याम् (párivṛtābhyām) परिवृताभिः (párivṛtābhiḥ)
    dative परिवृतायै (párivṛtāyai) परिवृताभ्याम् (párivṛtābhyām) परिवृताभ्यः (párivṛtābhyaḥ)
    ablative परिवृतायाः (párivṛtāyāḥ)
    परिवृतायै² (párivṛtāyai²)
    परिवृताभ्याम् (párivṛtābhyām) परिवृताभ्यः (párivṛtābhyaḥ)
    genitive परिवृतायाः (párivṛtāyāḥ)
    परिवृतायै² (párivṛtāyai²)
    परिवृतयोः (párivṛtayoḥ) परिवृतानाम् (párivṛtānām)
    locative परिवृतायाम् (párivṛtāyām) परिवृतयोः (párivṛtayoḥ) परिवृतासु (párivṛtāsu)
    vocative परिवृते (párivṛte) परिवृते (párivṛte) परिवृताः (párivṛtāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of परिवृत
    singular dual plural
    nominative परिवृतम् (párivṛtam) परिवृते (párivṛte) परिवृतानि (párivṛtāni)
    परिवृता¹ (párivṛtā¹)
    accusative परिवृतम् (párivṛtam) परिवृते (párivṛte) परिवृतानि (párivṛtāni)
    परिवृता¹ (párivṛtā¹)
    instrumental परिवृतेन (párivṛtena) परिवृताभ्याम् (párivṛtābhyām) परिवृतैः (párivṛtaiḥ)
    परिवृतेभिः¹ (párivṛtebhiḥ¹)
    dative परिवृताय (párivṛtāya) परिवृताभ्याम् (párivṛtābhyām) परिवृतेभ्यः (párivṛtebhyaḥ)
    ablative परिवृतात् (párivṛtāt) परिवृताभ्याम् (párivṛtābhyām) परिवृतेभ्यः (párivṛtebhyaḥ)
    genitive परिवृतस्य (párivṛtasya) परिवृतयोः (párivṛtayoḥ) परिवृतानाम् (párivṛtānām)
    locative परिवृते (párivṛte) परिवृतयोः (párivṛtayoḥ) परिवृतेषु (párivṛteṣu)
    vocative परिवृत (párivṛta) परिवृते (párivṛte) परिवृतानि (párivṛtāni)
    परिवृता¹ (párivṛtā¹)
    • ¹Vedic

    Noun

    परिवृत • (párivṛta) stemn

    1. a covered place or shed enclosed with walls used as a place of sacrifice

    Declension

    Neuter a-stem declension of परिवृत
    singular dual plural
    nominative परिवृतम् (párivṛtam) परिवृते (párivṛte) परिवृतानि (párivṛtāni)
    परिवृता¹ (párivṛtā¹)
    accusative परिवृतम् (párivṛtam) परिवृते (párivṛte) परिवृतानि (párivṛtāni)
    परिवृता¹ (párivṛtā¹)
    instrumental परिवृतेन (párivṛtena) परिवृताभ्याम् (párivṛtābhyām) परिवृतैः (párivṛtaiḥ)
    परिवृतेभिः¹ (párivṛtebhiḥ¹)
    dative परिवृताय (párivṛtāya) परिवृताभ्याम् (párivṛtābhyām) परिवृतेभ्यः (párivṛtebhyaḥ)
    ablative परिवृतात् (párivṛtāt) परिवृताभ्याम् (párivṛtābhyām) परिवृतेभ्यः (párivṛtebhyaḥ)
    genitive परिवृतस्य (párivṛtasya) परिवृतयोः (párivṛtayoḥ) परिवृतानाम् (párivṛtānām)
    locative परिवृते (párivṛte) परिवृतयोः (párivṛtayoḥ) परिवृतेषु (párivṛteṣu)
    vocative परिवृत (párivṛta) परिवृते (párivṛte) परिवृतानि (párivṛtāni)
    परिवृता¹ (párivṛtā¹)
    • ¹Vedic

    References