पवमान

Sanskrit

Etymology

From Proto-Indo-European *péwH-e-mh₁no-s, mediopassive participle of *pewH- (to purify).

Pronunciation

Adjective

पवमान • (pávamāna) stem

  1. being purified or strained, flowing clear
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.67.7:
      पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑।
      इन्द्रं॒ यामे॑भिराशत॥
      pávamānāsa índavastiráḥ pavítramāśávaḥ.
      índraṃ yā́mebhirāśata.
      The purified swift-flowing Soma-juices passing through the filter reach Indra by their own paths.

Declension

Masculine a-stem declension of पवमान
singular dual plural
nominative पवमानः (pávamānaḥ) पवमानौ (pávamānau)
पवमाना¹ (pávamānā¹)
पवमानाः (pávamānāḥ)
पवमानासः¹ (pávamānāsaḥ¹)
accusative पवमानम् (pávamānam) पवमानौ (pávamānau)
पवमाना¹ (pávamānā¹)
पवमानान् (pávamānān)
instrumental पवमानेन (pávamānena) पवमानाभ्याम् (pávamānābhyām) पवमानैः (pávamānaiḥ)
पवमानेभिः¹ (pávamānebhiḥ¹)
dative पवमानाय (pávamānāya) पवमानाभ्याम् (pávamānābhyām) पवमानेभ्यः (pávamānebhyaḥ)
ablative पवमानात् (pávamānāt) पवमानाभ्याम् (pávamānābhyām) पवमानेभ्यः (pávamānebhyaḥ)
genitive पवमानस्य (pávamānasya) पवमानयोः (pávamānayoḥ) पवमानानाम् (pávamānānām)
locative पवमाने (pávamāne) पवमानयोः (pávamānayoḥ) पवमानेषु (pávamāneṣu)
vocative पवमान (pávamāna) पवमानौ (pávamānau)
पवमाना¹ (pávamānā¹)
पवमानाः (pávamānāḥ)
पवमानासः¹ (pávamānāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पवमाना
singular dual plural
nominative पवमाना (pávamānā) पवमाने (pávamāne) पवमानाः (pávamānāḥ)
accusative पवमानाम् (pávamānām) पवमाने (pávamāne) पवमानाः (pávamānāḥ)
instrumental पवमानया (pávamānayā)
पवमाना¹ (pávamānā¹)
पवमानाभ्याम् (pávamānābhyām) पवमानाभिः (pávamānābhiḥ)
dative पवमानायै (pávamānāyai) पवमानाभ्याम् (pávamānābhyām) पवमानाभ्यः (pávamānābhyaḥ)
ablative पवमानायाः (pávamānāyāḥ)
पवमानायै² (pávamānāyai²)
पवमानाभ्याम् (pávamānābhyām) पवमानाभ्यः (pávamānābhyaḥ)
genitive पवमानायाः (pávamānāyāḥ)
पवमानायै² (pávamānāyai²)
पवमानयोः (pávamānayoḥ) पवमानानाम् (pávamānānām)
locative पवमानायाम् (pávamānāyām) पवमानयोः (pávamānayoḥ) पवमानासु (pávamānāsu)
vocative पवमाने (pávamāne) पवमाने (pávamāne) पवमानाः (pávamānāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पवमान
singular dual plural
nominative पवमानम् (pávamānam) पवमाने (pávamāne) पवमानानि (pávamānāni)
पवमाना¹ (pávamānā¹)
accusative पवमानम् (pávamānam) पवमाने (pávamāne) पवमानानि (pávamānāni)
पवमाना¹ (pávamānā¹)
instrumental पवमानेन (pávamānena) पवमानाभ्याम् (pávamānābhyām) पवमानैः (pávamānaiḥ)
पवमानेभिः¹ (pávamānebhiḥ¹)
dative पवमानाय (pávamānāya) पवमानाभ्याम् (pávamānābhyām) पवमानेभ्यः (pávamānebhyaḥ)
ablative पवमानात् (pávamānāt) पवमानाभ्याम् (pávamānābhyām) पवमानेभ्यः (pávamānebhyaḥ)
genitive पवमानस्य (pávamānasya) पवमानयोः (pávamānayoḥ) पवमानानाम् (pávamānānām)
locative पवमाने (pávamāne) पवमानयोः (pávamānayoḥ) पवमानेषु (pávamāneṣu)
vocative पवमान (pávamāna) पवमाने (pávamāne) पवमानानि (pávamānāni)
पवमाना¹ (pávamānā¹)
  • ¹Vedic

Noun

पवमान • (pávamāna) stemm

  1. wind or the god of wind
  2. name of a particular अग्नि (agni) (associated with पावक (pāvaka) and शुचि (śuci) and also regarded as a son of अग्नि (agni) by स्वाहा (svāhā) or of अन्तर्धान (antar-dhāna) and by शिखण्डिनी (śikhaṇḍinī))
  3. name of particular stotras sung by the सामग (sāma-ga) at the ज्योतिष्टोम (jyotiṣṭoma) sacrifice (they are called successively at the 3 savanas बहिष्पवमान (bahiṣpavamā*na), माध्यंदिन (mādhyaṃdina) and तृतीय (tṛtīya) or आर्भव (ārbhava))
  4. name of a work
  5. name of a prince and the वर्ष (varṣa) in शाकद्वीप (śāka-dvīpa) ruled by him

Declension

Masculine a-stem declension of पवमान
singular dual plural
nominative पवमानः (pavamānaḥ) पवमानौ (pavamānau)
पवमाना¹ (pavamānā¹)
पवमानाः (pavamānāḥ)
पवमानासः¹ (pavamānāsaḥ¹)
accusative पवमानम् (pavamānam) पवमानौ (pavamānau)
पवमाना¹ (pavamānā¹)
पवमानान् (pavamānān)
instrumental पवमानेन (pavamānena) पवमानाभ्याम् (pavamānābhyām) पवमानैः (pavamānaiḥ)
पवमानेभिः¹ (pavamānebhiḥ¹)
dative पवमानाय (pavamānāya) पवमानाभ्याम् (pavamānābhyām) पवमानेभ्यः (pavamānebhyaḥ)
ablative पवमानात् (pavamānāt) पवमानाभ्याम् (pavamānābhyām) पवमानेभ्यः (pavamānebhyaḥ)
genitive पवमानस्य (pavamānasya) पवमानयोः (pavamānayoḥ) पवमानानाम् (pavamānānām)
locative पवमाने (pavamāne) पवमानयोः (pavamānayoḥ) पवमानेषु (pavamāneṣu)
vocative पवमान (pavamāna) पवमानौ (pavamānau)
पवमाना¹ (pavamānā¹)
पवमानाः (pavamānāḥ)
पवमानासः¹ (pavamānāsaḥ¹)
  • ¹Vedic

References