पवमान
Sanskrit
Etymology
From Proto-Indo-European *péwH-e-mh₁no-s, mediopassive participle of *pewH- (“to purify”).
Pronunciation
- (Vedic) IPA(key): /pɐ́.ʋɐ.mɑː.nɐ/
- (Classical Sanskrit) IPA(key): /pɐ.ʋɐ.mɑː.n̪ɐ/
Adjective
पवमान • (pávamāna) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पवमानः (pávamānaḥ) | पवमानौ (pávamānau) पवमाना¹ (pávamānā¹) |
पवमानाः (pávamānāḥ) पवमानासः¹ (pávamānāsaḥ¹) |
| accusative | पवमानम् (pávamānam) | पवमानौ (pávamānau) पवमाना¹ (pávamānā¹) |
पवमानान् (pávamānān) |
| instrumental | पवमानेन (pávamānena) | पवमानाभ्याम् (pávamānābhyām) | पवमानैः (pávamānaiḥ) पवमानेभिः¹ (pávamānebhiḥ¹) |
| dative | पवमानाय (pávamānāya) | पवमानाभ्याम् (pávamānābhyām) | पवमानेभ्यः (pávamānebhyaḥ) |
| ablative | पवमानात् (pávamānāt) | पवमानाभ्याम् (pávamānābhyām) | पवमानेभ्यः (pávamānebhyaḥ) |
| genitive | पवमानस्य (pávamānasya) | पवमानयोः (pávamānayoḥ) | पवमानानाम् (pávamānānām) |
| locative | पवमाने (pávamāne) | पवमानयोः (pávamānayoḥ) | पवमानेषु (pávamāneṣu) |
| vocative | पवमान (pávamāna) | पवमानौ (pávamānau) पवमाना¹ (pávamānā¹) |
पवमानाः (pávamānāḥ) पवमानासः¹ (pávamānāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | पवमाना (pávamānā) | पवमाने (pávamāne) | पवमानाः (pávamānāḥ) |
| accusative | पवमानाम् (pávamānām) | पवमाने (pávamāne) | पवमानाः (pávamānāḥ) |
| instrumental | पवमानया (pávamānayā) पवमाना¹ (pávamānā¹) |
पवमानाभ्याम् (pávamānābhyām) | पवमानाभिः (pávamānābhiḥ) |
| dative | पवमानायै (pávamānāyai) | पवमानाभ्याम् (pávamānābhyām) | पवमानाभ्यः (pávamānābhyaḥ) |
| ablative | पवमानायाः (pávamānāyāḥ) पवमानायै² (pávamānāyai²) |
पवमानाभ्याम् (pávamānābhyām) | पवमानाभ्यः (pávamānābhyaḥ) |
| genitive | पवमानायाः (pávamānāyāḥ) पवमानायै² (pávamānāyai²) |
पवमानयोः (pávamānayoḥ) | पवमानानाम् (pávamānānām) |
| locative | पवमानायाम् (pávamānāyām) | पवमानयोः (pávamānayoḥ) | पवमानासु (pávamānāsu) |
| vocative | पवमाने (pávamāne) | पवमाने (pávamāne) | पवमानाः (pávamānāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | पवमानम् (pávamānam) | पवमाने (pávamāne) | पवमानानि (pávamānāni) पवमाना¹ (pávamānā¹) |
| accusative | पवमानम् (pávamānam) | पवमाने (pávamāne) | पवमानानि (pávamānāni) पवमाना¹ (pávamānā¹) |
| instrumental | पवमानेन (pávamānena) | पवमानाभ्याम् (pávamānābhyām) | पवमानैः (pávamānaiḥ) पवमानेभिः¹ (pávamānebhiḥ¹) |
| dative | पवमानाय (pávamānāya) | पवमानाभ्याम् (pávamānābhyām) | पवमानेभ्यः (pávamānebhyaḥ) |
| ablative | पवमानात् (pávamānāt) | पवमानाभ्याम् (pávamānābhyām) | पवमानेभ्यः (pávamānebhyaḥ) |
| genitive | पवमानस्य (pávamānasya) | पवमानयोः (pávamānayoḥ) | पवमानानाम् (pávamānānām) |
| locative | पवमाने (pávamāne) | पवमानयोः (pávamānayoḥ) | पवमानेषु (pávamāneṣu) |
| vocative | पवमान (pávamāna) | पवमाने (pávamāne) | पवमानानि (pávamānāni) पवमाना¹ (pávamānā¹) |
- ¹Vedic
Noun
पवमान • (pávamāna) stem, m
- wind or the god of wind
- name of a particular अग्नि (agni) (associated with पावक (pāvaka) and शुचि (śuci) and also regarded as a son of अग्नि (agni) by स्वाहा (svāhā) or of अन्तर्धान (antar-dhāna) and by शिखण्डिनी (śikhaṇḍinī))
- name of particular stotras sung by the सामग (sāma-ga) at the ज्योतिष्टोम (jyotiṣṭoma) sacrifice (they are called successively at the 3 savanas बहिष्पवमान (bahiṣpavamā*na), माध्यंदिन (mādhyaṃdina) and तृतीय (tṛtīya) or आर्भव (ārbhava))
- name of a work
- name of a prince and the वर्ष (varṣa) in शाकद्वीप (śāka-dvīpa) ruled by him
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पवमानः (pavamānaḥ) | पवमानौ (pavamānau) पवमाना¹ (pavamānā¹) |
पवमानाः (pavamānāḥ) पवमानासः¹ (pavamānāsaḥ¹) |
| accusative | पवमानम् (pavamānam) | पवमानौ (pavamānau) पवमाना¹ (pavamānā¹) |
पवमानान् (pavamānān) |
| instrumental | पवमानेन (pavamānena) | पवमानाभ्याम् (pavamānābhyām) | पवमानैः (pavamānaiḥ) पवमानेभिः¹ (pavamānebhiḥ¹) |
| dative | पवमानाय (pavamānāya) | पवमानाभ्याम् (pavamānābhyām) | पवमानेभ्यः (pavamānebhyaḥ) |
| ablative | पवमानात् (pavamānāt) | पवमानाभ्याम् (pavamānābhyām) | पवमानेभ्यः (pavamānebhyaḥ) |
| genitive | पवमानस्य (pavamānasya) | पवमानयोः (pavamānayoḥ) | पवमानानाम् (pavamānānām) |
| locative | पवमाने (pavamāne) | पवमानयोः (pavamānayoḥ) | पवमानेषु (pavamāneṣu) |
| vocative | पवमान (pavamāna) | पवमानौ (pavamānau) पवमाना¹ (pavamānā¹) |
पवमानाः (pavamānāḥ) पवमानासः¹ (pavamānāsaḥ¹) |
- ¹Vedic
References
- Monier Williams (1899) “पवमान”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0610.