पुरु

Sanskrit

Etymology

From Proto-Indo-Aryan *pr̥Húṣ, from Proto-Indo-Iranian *pr̥Húš (compare Avestan 𐬞𐬊𐬎𐬭𐬎 (pouru, much), Ossetian фыр (fyr, much), and Old Persian 𐎱𐎽𐎺 (paruv, much, many, too much, very) (Persian فره (fere, much, more) and Middle Persian/Pahlavi ﭘﺮ (por, “full of, filled with, loaded; much”) which is also borrowed in the same meaning by Ottoman Turkish ﭘﺮ , hence Turkish pür), from Proto-Indo-European *pl̥h₁ús (much), from the zero-grade of the root *pleh₁- (to fill) (compare Latin plūs (more), Ancient Greek πολύς (polús, much, many), Old English fela, Old Irish il (much), and Gothic 𐍆𐌹𐌻𐌿 (filu, much, very)).

Pronunciation

Adjective

पुरु • (purú) stem (root पॄ)

  1. much, many, abundant (only पुरू (purū), पुरूणि (purū́ṇi), पुरूणाम् (purūṇām) and several cases of f पूर्वी (pūrvī); in later language only a the end of a compound) (RV. etc.)
  2. much, often, very (also with a comparative or superlative)
    with सिमा (simā)everywhere
    with तिरस् (tirás)far off, from afar
    पुरारु (purā*rú)far and wide
    पुरु विश्व (purú víśva)one and all, every

Declension

Masculine u-stem declension of पुरु
singular dual plural
nominative पुरुः (purúḥ) पुरू (purū́) पुरवः (purávaḥ)
accusative पुरुम् (purúm) पुरू (purū́) पुरून् (purū́n)
instrumental पुरुणा (purúṇā)
पुर्वा¹ (purvā́¹)
पुरुभ्याम् (purúbhyām) पुरुभिः (purúbhiḥ)
dative पुरवे (puráve)
पुर्वे¹ (purvé¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
ablative पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
genitive पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुर्वोः (purvóḥ) पुरूणाम् (purūṇā́m)
locative पुरौ (puraú) पुर्वोः (purvóḥ) पुरुषु (purúṣu)
vocative पुरो (púro) पुरू (púrū) पुरवः (púravaḥ)
  • ¹Vedic
Feminine ī-stem declension of पूर्वी
singular dual plural
nominative पूर्वी (pūrvī́) पूर्व्यौ (pūrvyaù)
पूर्वी¹ (pūrvī́¹)
पूर्व्यः (pūrvyàḥ)
पूर्वीः¹ (pūrvī́ḥ¹)
accusative पूर्वीम् (pūrvī́m) पूर्व्यौ (pūrvyaù)
पूर्वी¹ (pūrvī́¹)
पूर्वीः (pūrvī́ḥ)
instrumental पूर्व्या (pūrvyā́) पूर्वीभ्याम् (pūrvī́bhyām) पूर्वीभिः (pūrvī́bhiḥ)
dative पूर्व्यै (pūrvyaí) पूर्वीभ्याम् (pūrvī́bhyām) पूर्वीभ्यः (pūrvī́bhyaḥ)
ablative पूर्व्याः (pūrvyā́ḥ)
पूर्व्यै² (pūrvyaí²)
पूर्वीभ्याम् (pūrvī́bhyām) पूर्वीभ्यः (pūrvī́bhyaḥ)
genitive पूर्व्याः (pūrvyā́ḥ)
पूर्व्यै² (pūrvyaí²)
पूर्व्योः (pūrvyóḥ) पूर्वीणाम् (pūrvī́ṇām)
locative पूर्व्याम् (pūrvyā́m) पूर्व्योः (pūrvyóḥ) पूर्वीषु (pūrvī́ṣu)
vocative पूर्वि (pū́rvi) पूर्व्यौ (pū́rvyau)
पूर्वी¹ (pū́rvī¹)
पूर्व्यः (pū́rvyaḥ)
पूर्वीः¹ (pū́rvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of पुरु
singular dual plural
nominative पुरु (purú) पुरुणी (purúṇī) पुरूणि (purū́ṇi)
पुरु¹ (purú¹)
पुरू¹ (purū́¹)
accusative पुरु (purú) पुरुणी (purúṇī) पुरूणि (purū́ṇi)
पुरु¹ (purú¹)
पुरू¹ (purū́¹)
instrumental पुरुणा (purúṇā)
पुर्वा¹ (purvā́¹)
पुरुभ्याम् (purúbhyām) पुरुभिः (purúbhiḥ)
dative पुरुणे (purúṇe)
पुरवे (puráve)
पुर्वे¹ (purvé¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
ablative पुरुणः (purúṇaḥ)
पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
genitive पुरुणः (purúṇaḥ)
पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुणोः (purúṇoḥ)
पुर्वोः (purvóḥ)
पुरूणाम् (purūṇā́m)
locative पुरुणि (purúṇi)
पुरौ (puraú)
पुरुणोः (purúṇoḥ)
पुर्वोः (purvóḥ)
पुरुषु (purúṣu)
vocative पुरु (púru)
पुरो (púro)
पुरुणी (púruṇī) पुरूणि (púrūṇi)
पुरु¹ (púru¹)
पुरू¹ (púrū¹)
  • ¹Vedic

Noun

पुरु • (purú) stemm

  1. the pollen of a flower (L.)
  2. heaven, paradise (L.)
  3. (cf. पूरु (pūru)) name of a prince (the son of Yayāti and Śarmiṣṭhā and sixth monarch of the lunar race) (MBh., Śak.)
  4. name of a son of Vasu-deva and Saha-devā (BhP.)
  5. name of a son of Madhu (VP.)

Declension

Masculine u-stem declension of पुरु
singular dual plural
nominative पुरुः (purúḥ) पुरू (purū́) पुरवः (purávaḥ)
accusative पुरुम् (purúm) पुरू (purū́) पुरून् (purū́n)
instrumental पुरुणा (purúṇā)
पुर्वा¹ (purvā́¹)
पुरुभ्याम् (purúbhyām) पुरुभिः (purúbhiḥ)
dative पुरवे (puráve)
पुर्वे¹ (purvé¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
ablative पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुरुभ्याम् (purúbhyām) पुरुभ्यः (purúbhyaḥ)
genitive पुरोः (puróḥ)
पुर्वः¹ (purváḥ¹)
पुर्वोः (purvóḥ) पुरूणाम् (purūṇā́m)
locative पुरौ (puraú) पुर्वोः (purvóḥ) पुरुषु (purúṣu)
vocative पुरो (púro) पुरू (púrū) पुरवः (púravaḥ)
  • ¹Vedic

References