भवितव्य

Hindi

Etymology

Learned borrowing from Sanskrit भवितव्य (bhavitavyá).

Pronunciation

  • (Delhi) IPA(key): /bʱə.ʋɪ.t̪əʋ.jᵊ/, [bʱɐ.ʋɪ.t̪ɐʋ.jᵊ]
  • Rhymes: -əʋjᵊ

Adjective

भवितव्य • (bhavitavya) (indeclinable)

  1. fated, destined

Noun

भवितव्य • (bhavitavyam

  1. fate, the inevitable
    Synonym: होनहार (honhār)

Declension

Declension of भवितव्य (masc cons-stem)
singular plural
direct भवितव्य
bhavitavya
भवितव्य
bhavitavya
oblique भवितव्य
bhavitavya
भवितव्यों
bhavitavyõ
vocative भवितव्य
bhavitavya
भवितव्यो
bhavitavyo

Derived terms

  • भवितव्यता (bhavitavyatā)

References

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

भवितव्य • (bhavitavya) stem

  1. that must be; that must become
    मया तव अनुचरेण भवितव्यम्mayā tava anucareṇa bhavitavyamI must become your companion.
  2. that must happen; that should happen
    छे, एवं भवितव्यं आसीत्che, evaṃ na bhavitavyaṃ āsītTsh, it should not have happened.

Declension

Masculine a-stem declension of भवितव्य
singular dual plural
nominative भवितव्यः (bhavitavyaḥ) भवितव्यौ (bhavitavyau)
भवितव्या¹ (bhavitavyā¹)
भवितव्याः (bhavitavyāḥ)
भवितव्यासः¹ (bhavitavyāsaḥ¹)
accusative भवितव्यम् (bhavitavyam) भवितव्यौ (bhavitavyau)
भवितव्या¹ (bhavitavyā¹)
भवितव्यान् (bhavitavyān)
instrumental भवितव्येन (bhavitavyena) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्यैः (bhavitavyaiḥ)
भवितव्येभिः¹ (bhavitavyebhiḥ¹)
dative भवितव्याय (bhavitavyāya) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्येभ्यः (bhavitavyebhyaḥ)
ablative भवितव्यात् (bhavitavyāt) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्येभ्यः (bhavitavyebhyaḥ)
genitive भवितव्यस्य (bhavitavyasya) भवितव्ययोः (bhavitavyayoḥ) भवितव्यानाम् (bhavitavyānām)
locative भवितव्ये (bhavitavye) भवितव्ययोः (bhavitavyayoḥ) भवितव्येषु (bhavitavyeṣu)
vocative भवितव्य (bhavitavya) भवितव्यौ (bhavitavyau)
भवितव्या¹ (bhavitavyā¹)
भवितव्याः (bhavitavyāḥ)
भवितव्यासः¹ (bhavitavyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भवितव्या
singular dual plural
nominative भवितव्या (bhavitavyā) भवितव्ये (bhavitavye) भवितव्याः (bhavitavyāḥ)
accusative भवितव्याम् (bhavitavyām) भवितव्ये (bhavitavye) भवितव्याः (bhavitavyāḥ)
instrumental भवितव्यया (bhavitavyayā)
भवितव्या¹ (bhavitavyā¹)
भवितव्याभ्याम् (bhavitavyābhyām) भवितव्याभिः (bhavitavyābhiḥ)
dative भवितव्यायै (bhavitavyāyai) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्याभ्यः (bhavitavyābhyaḥ)
ablative भवितव्यायाः (bhavitavyāyāḥ)
भवितव्यायै² (bhavitavyāyai²)
भवितव्याभ्याम् (bhavitavyābhyām) भवितव्याभ्यः (bhavitavyābhyaḥ)
genitive भवितव्यायाः (bhavitavyāyāḥ)
भवितव्यायै² (bhavitavyāyai²)
भवितव्ययोः (bhavitavyayoḥ) भवितव्यानाम् (bhavitavyānām)
locative भवितव्यायाम् (bhavitavyāyām) भवितव्ययोः (bhavitavyayoḥ) भवितव्यासु (bhavitavyāsu)
vocative भवितव्ये (bhavitavye) भवितव्ये (bhavitavye) भवितव्याः (bhavitavyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भवितव्य
singular dual plural
nominative भवितव्यम् (bhavitavyam) भवितव्ये (bhavitavye) भवितव्यानि (bhavitavyāni)
भवितव्या¹ (bhavitavyā¹)
accusative भवितव्यम् (bhavitavyam) भवितव्ये (bhavitavye) भवितव्यानि (bhavitavyāni)
भवितव्या¹ (bhavitavyā¹)
instrumental भवितव्येन (bhavitavyena) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्यैः (bhavitavyaiḥ)
भवितव्येभिः¹ (bhavitavyebhiḥ¹)
dative भवितव्याय (bhavitavyāya) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्येभ्यः (bhavitavyebhyaḥ)
ablative भवितव्यात् (bhavitavyāt) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्येभ्यः (bhavitavyebhyaḥ)
genitive भवितव्यस्य (bhavitavyasya) भवितव्ययोः (bhavitavyayoḥ) भवितव्यानाम् (bhavitavyānām)
locative भवितव्ये (bhavitavye) भवितव्ययोः (bhavitavyayoḥ) भवितव्येषु (bhavitavyeṣu)
vocative भवितव्य (bhavitavya) भवितव्ये (bhavitavye) भवितव्यानि (bhavitavyāni)
भवितव्या¹ (bhavitavyā¹)
  • ¹Vedic

Noun

भवितव्य • (bhavitavya) stemn

  1. an inevitable necessity
  2. eventuality

Declension

Neuter a-stem declension of भवितव्य
singular dual plural
nominative भवितव्यम् (bhavitavyam) भवितव्ये (bhavitavye) भवितव्यानि (bhavitavyāni)
भवितव्या¹ (bhavitavyā¹)
accusative भवितव्यम् (bhavitavyam) भवितव्ये (bhavitavye) भवितव्यानि (bhavitavyāni)
भवितव्या¹ (bhavitavyā¹)
instrumental भवितव्येन (bhavitavyena) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्यैः (bhavitavyaiḥ)
भवितव्येभिः¹ (bhavitavyebhiḥ¹)
dative भवितव्याय (bhavitavyāya) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्येभ्यः (bhavitavyebhyaḥ)
ablative भवितव्यात् (bhavitavyāt) भवितव्याभ्याम् (bhavitavyābhyām) भवितव्येभ्यः (bhavitavyebhyaḥ)
genitive भवितव्यस्य (bhavitavyasya) भवितव्ययोः (bhavitavyayoḥ) भवितव्यानाम् (bhavitavyānām)
locative भवितव्ये (bhavitavye) भवितव्ययोः (bhavitavyayoḥ) भवितव्येषु (bhavitavyeṣu)
vocative भवितव्य (bhavitavya) भवितव्ये (bhavitavye) भवितव्यानि (bhavitavyāni)
भवितव्या¹ (bhavitavyā¹)
  • ¹Vedic

Derived terms

  • भवितव्यता (bhavitavyatā)