भाव्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰówH-yo-s, from *bʰuH- (to be). The Sanskrit root is भू (bhū).

Pronunciation

Adjective

भाव्य • (bhāvyà) stem

  1. future; about to be, yet to be, ought to be
    • c. 1200 BCE – 1000 BCE, Atharvaveda 13.1.54:
      गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।
      त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम्
      gīrbhirūrdhvān kalpayitvā rohito bhūmimabravīt.
      tvayīdaṃ sarvaṃ jāyatāṃ yadbhūtaṃ yacca bhāvyam.
      Then, having made the hills stand up, Rohita spake to Earth, and said:
      In thee let every thing be born, what is and what is yet to be.
  2. yet to be performed
  3. yet to be conceived

Declension

Masculine a-stem declension of भाव्य
singular dual plural
nominative भाव्यः (bhāvyàḥ) भाव्यौ (bhāvyaù)
भाव्या¹ (bhāvyā̀¹)
भाव्याः (bhāvyā̀ḥ)
भाव्यासः¹ (bhāvyā̀saḥ¹)
accusative भाव्यम् (bhāvyàm) भाव्यौ (bhāvyaù)
भाव्या¹ (bhāvyā̀¹)
भाव्यान् (bhāvyā̀n)
instrumental भाव्येन (bhāvyèna) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्यैः (bhāvyaìḥ)
भाव्येभिः¹ (bhāvyèbhiḥ¹)
dative भाव्याय (bhāvyā̀ya) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्येभ्यः (bhāvyèbhyaḥ)
ablative भाव्यात् (bhāvyā̀t) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्येभ्यः (bhāvyèbhyaḥ)
genitive भाव्यस्य (bhāvyàsya) भाव्ययोः (bhāvyàyoḥ) भाव्यानाम् (bhāvyā̀nām)
locative भाव्ये (bhāvyè) भाव्ययोः (bhāvyàyoḥ) भाव्येषु (bhāvyèṣu)
vocative भाव्य (bhā́vya) भाव्यौ (bhā́vyau)
भाव्या¹ (bhā́vyā¹)
भाव्याः (bhā́vyāḥ)
भाव्यासः¹ (bhā́vyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भाव्या
singular dual plural
nominative भाव्या (bhāvyā̀) भाव्ये (bhāvyè) भाव्याः (bhāvyā̀ḥ)
accusative भाव्याम् (bhāvyā̀m) भाव्ये (bhāvyè) भाव्याः (bhāvyā̀ḥ)
instrumental भाव्यया (bhāvyàyā)
भाव्या¹ (bhāvyā̀¹)
भाव्याभ्याम् (bhāvyā̀bhyām) भाव्याभिः (bhāvyā̀bhiḥ)
dative भाव्यायै (bhāvyā̀yai) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्याभ्यः (bhāvyā̀bhyaḥ)
ablative भाव्यायाः (bhāvyā̀yāḥ)
भाव्यायै² (bhāvyā̀yai²)
भाव्याभ्याम् (bhāvyā̀bhyām) भाव्याभ्यः (bhāvyā̀bhyaḥ)
genitive भाव्यायाः (bhāvyā̀yāḥ)
भाव्यायै² (bhāvyā̀yai²)
भाव्ययोः (bhāvyàyoḥ) भाव्यानाम् (bhāvyā̀nām)
locative भाव्यायाम् (bhāvyā̀yām) भाव्ययोः (bhāvyàyoḥ) भाव्यासु (bhāvyā̀su)
vocative भाव्ये (bhā́vye) भाव्ये (bhā́vye) भाव्याः (bhā́vyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भाव्य
singular dual plural
nominative भाव्यम् (bhāvyàm) भाव्ये (bhāvyè) भाव्यानि (bhāvyā̀ni)
भाव्या¹ (bhāvyā̀¹)
accusative भाव्यम् (bhāvyàm) भाव्ये (bhāvyè) भाव्यानि (bhāvyā̀ni)
भाव्या¹ (bhāvyā̀¹)
instrumental भाव्येन (bhāvyèna) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्यैः (bhāvyaìḥ)
भाव्येभिः¹ (bhāvyèbhiḥ¹)
dative भाव्याय (bhāvyā̀ya) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्येभ्यः (bhāvyèbhyaḥ)
ablative भाव्यात् (bhāvyā̀t) भाव्याभ्याम् (bhāvyā̀bhyām) भाव्येभ्यः (bhāvyèbhyaḥ)
genitive भाव्यस्य (bhāvyàsya) भाव्ययोः (bhāvyàyoḥ) भाव्यानाम् (bhāvyā̀nām)
locative भाव्ये (bhāvyè) भाव्ययोः (bhāvyàyoḥ) भाव्येषु (bhāvyèṣu)
vocative भाव्य (bhā́vya) भाव्ये (bhā́vye) भाव्यानि (bhā́vyāni)
भाव्या¹ (bhā́vyā¹)
  • ¹Vedic

Descendants

  • Pali: bhabba

Further reading