महाराजन्

Sanskrit

Alternative scripts

Etymology

Compound of महा (mahā́, great) +‎ राजन् (rā́jan, king).

Pronunciation

Noun

महाराजन् • (mahārā́jan) stemm

  1. (politics) a great king.

Declension

Masculine an-stem declension of महाराजन्
singular dual plural
nominative महाराजा (mahārā́jā) महाराजानौ (mahārā́jānau)
महाराजाना¹ (mahārā́jānā¹)
महाराजानः (mahārā́jānaḥ)
accusative महाराजानम् (mahārā́jānam) महाराजानौ (mahārā́jānau)
महाराजाना¹ (mahārā́jānā¹)
महाराज्ञः (mahārā́jñaḥ)
instrumental महाराज्ञा (mahārā́jñā) महाराजभ्याम् (mahārā́jabhyām) महाराजभिः (mahārā́jabhiḥ)
dative महाराज्ञे (mahārā́jñe) महाराजभ्याम् (mahārā́jabhyām) महाराजभ्यः (mahārā́jabhyaḥ)
ablative महाराज्ञः (mahārā́jñaḥ) महाराजभ्याम् (mahārā́jabhyām) महाराजभ्यः (mahārā́jabhyaḥ)
genitive महाराज्ञः (mahārā́jñaḥ) महाराज्ञोः (mahārā́jñoḥ) महाराज्ञाम् (mahārā́jñām)
locative महाराज्ञि (mahārā́jñi)
महाराजनि (mahārā́jani)
महाराजन्¹ (mahārā́jan¹)
महाराज्ञोः (mahārā́jñoḥ) महाराजसु (mahārā́jasu)
vocative महाराजन् (máhārājan) महाराजानौ (máhārājānau)
महाराजाना¹ (máhārājānā¹)
महाराजानः (máhārājānaḥ)
  • ¹Vedic

Synonyms

Descendants