मीळ्ह

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *miždʰám, from Proto-Indo-European *misdʰóm. Cognate with Avestan 𐬨𐬍𐬲𐬛𐬀 (mīžda), Persian مزد (mozd), Ancient Greek μισθός (misthós, wage), Old Church Slavonic мьзда (mĭzda, reward), Old English mēd (whence English meed).

Pronunciation

Noun

मीळ्ह • (mīḷhá) stemn (Vedic)

  1. contest, strife
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.100.11:
      स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ ।
      अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
      sá jāmíbhiryátsamájāti mīḷhéʼjāmibhirvā puruhūtá évaiḥ.
      apā́ṃ tokásya tánayasya jeṣé marútvānno bhavatvíndra ūtī́.
      When in his ways with kinsmen or with strangers he speedeth to the fight, invoked of many,
      For gain of waters, and of sons and grandsons, may Indra, girt by Maruts, be our succour.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.46.4:
      बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम ।
      अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ॥
      bādhase janānvṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama.
      asmākaṃ bodhyavitā mahādhane tanūṣvapsu sūrye.
      Ṛcīṣama, thou forcest men as with a bull, with anger, in the furious fray.
      Be thou our Helper in the mighty battle fought for sunlight, water, and for life.
  2. reward, remuneration

Declension

Neuter a-stem declension of मीळ्ह
singular dual plural
nominative मीळ्हम् (mīḷhám) मीळ्हे (mīḷhé) मीळ्हानि (mīḷhā́ni)
मीळ्हा¹ (mīḷhā́¹)
accusative मीळ्हम् (mīḷhám) मीळ्हे (mīḷhé) मीळ्हानि (mīḷhā́ni)
मीळ्हा¹ (mīḷhā́¹)
instrumental मीळ्हेन (mīḷhéna) मीळ्हाभ्याम् (mīḷhā́bhyām) मीळ्हैः (mīḷhaíḥ)
मीळ्हेभिः¹ (mīḷhébhiḥ¹)
dative मीळ्हाय (mīḷhā́ya) मीळ्हाभ्याम् (mīḷhā́bhyām) मीळ्हेभ्यः (mīḷhébhyaḥ)
ablative मीळ्हात् (mīḷhā́t) मीळ्हाभ्याम् (mīḷhā́bhyām) मीळ्हेभ्यः (mīḷhébhyaḥ)
genitive मीळ्हस्य (mīḷhásya) मीळ्हयोः (mīḷháyoḥ) मीळ्हानाम् (mīḷhā́nām)
locative मीळ्हे (mīḷhé) मीळ्हयोः (mīḷháyoḥ) मीळ्हेषु (mīḷhéṣu)
vocative मीळ्ह (mī́ḷha) मीळ्हे (mī́ḷhe) मीळ्हानि (mī́ḷhāni)
मीळ्हा¹ (mī́ḷhā¹)
  • ¹Vedic

Alternative forms

References