मीढ

Sanskrit

Alternative forms

Pronunciation

Etymology 1

From Proto-Indo-Aryan *miẓḍʰám, from Proto-Indo-Iranian *miždʰám, from Proto-Indo-European *misdʰóm. Cognate with Avestan 𐬨𐬍𐬲𐬛𐬀 (mīžda), Persian مزد (mozd), Ancient Greek μισθός (misthós, wage), Old Church Slavonic мьзда (mĭzda, reward), Old English mēd (whence English meed).

Noun

मीढ • (mīḍhá) stemn

  1. contest, strife
  2. prize, reward
  3. excrement
Declension
Neuter a-stem declension of मीढ
singular dual plural
nominative मीढम् (mīḍhám) मीढे (mīḍhé) मीढानि (mīḍhā́ni)
मीढा¹ (mīḍhā́¹)
accusative मीढम् (mīḍhám) मीढे (mīḍhé) मीढानि (mīḍhā́ni)
मीढा¹ (mīḍhā́¹)
instrumental मीढेन (mīḍhéna) मीढाभ्याम् (mīḍhā́bhyām) मीढैः (mīḍhaíḥ)
मीढेभिः¹ (mīḍhébhiḥ¹)
dative मीढाय (mīḍhā́ya) मीढाभ्याम् (mīḍhā́bhyām) मीढेभ्यः (mīḍhébhyaḥ)
ablative मीढात् (mīḍhā́t) मीढाभ्याम् (mīḍhā́bhyām) मीढेभ्यः (mīḍhébhyaḥ)
genitive मीढस्य (mīḍhásya) मीढयोः (mīḍháyoḥ) मीढानाम् (mīḍhā́nām)
locative मीढे (mīḍhé) मीढयोः (mīḍháyoḥ) मीढेषु (mīḍhéṣu)
vocative मीढ (mī́ḍha) मीढे (mī́ḍhe) मीढानि (mī́ḍhāni)
मीढा¹ (mī́ḍhā¹)
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *Hmiẓḍʰás, from Proto-Indo-Iranian *Hmiždʰás, from Proto-Indo-European *h₃miǵʰtós.

Adjective

मीढ • (mīḍhá) stem

  1. urinated
Declension
Masculine a-stem declension of मीढ
singular dual plural
nominative मीढः (mīḍhaḥ) मीढौ (mīḍhau)
मीढा¹ (mīḍhā¹)
मीढाः (mīḍhāḥ)
मीढासः¹ (mīḍhāsaḥ¹)
accusative मीढम् (mīḍham) मीढौ (mīḍhau)
मीढा¹ (mīḍhā¹)
मीढान् (mīḍhān)
instrumental मीढेन (mīḍhena) मीढाभ्याम् (mīḍhābhyām) मीढैः (mīḍhaiḥ)
मीढेभिः¹ (mīḍhebhiḥ¹)
dative मीढाय (mīḍhāya) मीढाभ्याम् (mīḍhābhyām) मीढेभ्यः (mīḍhebhyaḥ)
ablative मीढात् (mīḍhāt) मीढाभ्याम् (mīḍhābhyām) मीढेभ्यः (mīḍhebhyaḥ)
genitive मीढस्य (mīḍhasya) मीढयोः (mīḍhayoḥ) मीढानाम् (mīḍhānām)
locative मीढे (mīḍhe) मीढयोः (mīḍhayoḥ) मीढेषु (mīḍheṣu)
vocative मीढ (mīḍha) मीढौ (mīḍhau)
मीढा¹ (mīḍhā¹)
मीढाः (mīḍhāḥ)
मीढासः¹ (mīḍhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मीढा
singular dual plural
nominative मीढा (mīḍhā) मीढे (mīḍhe) मीढाः (mīḍhāḥ)
accusative मीढाम् (mīḍhām) मीढे (mīḍhe) मीढाः (mīḍhāḥ)
instrumental मीढया (mīḍhayā)
मीढा¹ (mīḍhā¹)
मीढाभ्याम् (mīḍhābhyām) मीढाभिः (mīḍhābhiḥ)
dative मीढायै (mīḍhāyai) मीढाभ्याम् (mīḍhābhyām) मीढाभ्यः (mīḍhābhyaḥ)
ablative मीढायाः (mīḍhāyāḥ)
मीढायै² (mīḍhāyai²)
मीढाभ्याम् (mīḍhābhyām) मीढाभ्यः (mīḍhābhyaḥ)
genitive मीढायाः (mīḍhāyāḥ)
मीढायै² (mīḍhāyai²)
मीढयोः (mīḍhayoḥ) मीढानाम् (mīḍhānām)
locative मीढायाम् (mīḍhāyām) मीढयोः (mīḍhayoḥ) मीढासु (mīḍhāsu)
vocative मीढे (mīḍhe) मीढे (mīḍhe) मीढाः (mīḍhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मीढ
singular dual plural
nominative मीढम् (mīḍham) मीढे (mīḍhe) मीढानि (mīḍhāni)
मीढा¹ (mīḍhā¹)
accusative मीढम् (mīḍham) मीढे (mīḍhe) मीढानि (mīḍhāni)
मीढा¹ (mīḍhā¹)
instrumental मीढेन (mīḍhena) मीढाभ्याम् (mīḍhābhyām) मीढैः (mīḍhaiḥ)
मीढेभिः¹ (mīḍhebhiḥ¹)
dative मीढाय (mīḍhāya) मीढाभ्याम् (mīḍhābhyām) मीढेभ्यः (mīḍhebhyaḥ)
ablative मीढात् (mīḍhāt) मीढाभ्याम् (mīḍhābhyām) मीढेभ्यः (mīḍhebhyaḥ)
genitive मीढस्य (mīḍhasya) मीढयोः (mīḍhayoḥ) मीढानाम् (mīḍhānām)
locative मीढे (mīḍhe) मीढयोः (mīḍhayoḥ) मीढेषु (mīḍheṣu)
vocative मीढ (mīḍha) मीढे (mīḍhe) मीढानि (mīḍhāni)
मीढा¹ (mīḍhā¹)
  • ¹Vedic

Etymology 3

Noun

मीढ • (mīḍha) stemm

  1. a ram
Declension
Masculine a-stem declension of मीढ
singular dual plural
nominative मीढः (mīḍhaḥ) मीढौ (mīḍhau)
मीढा¹ (mīḍhā¹)
मीढाः (mīḍhāḥ)
मीढासः¹ (mīḍhāsaḥ¹)
accusative मीढम् (mīḍham) मीढौ (mīḍhau)
मीढा¹ (mīḍhā¹)
मीढान् (mīḍhān)
instrumental मीढेन (mīḍhena) मीढाभ्याम् (mīḍhābhyām) मीढैः (mīḍhaiḥ)
मीढेभिः¹ (mīḍhebhiḥ¹)
dative मीढाय (mīḍhāya) मीढाभ्याम् (mīḍhābhyām) मीढेभ्यः (mīḍhebhyaḥ)
ablative मीढात् (mīḍhāt) मीढाभ्याम् (mīḍhābhyām) मीढेभ्यः (mīḍhebhyaḥ)
genitive मीढस्य (mīḍhasya) मीढयोः (mīḍhayoḥ) मीढानाम् (mīḍhānām)
locative मीढे (mīḍhe) मीढयोः (mīḍhayoḥ) मीढेषु (mīḍheṣu)
vocative मीढ (mīḍha) मीढौ (mīḍhau)
मीढा¹ (mīḍhā¹)
मीढाः (mīḍhāḥ)
मीढासः¹ (mīḍhāsaḥ¹)
  • ¹Vedic

References