मुञ्चति

Pali

Alternative forms

Verb

मुञ्चति (root muc, second conjugation)

  1. Devanagari script form of muñcati (to release)

Conjugation

  • Present active participle: मुञ्चन्त् (muñcant), which see for forms and usage
  • Present middle participle: मुञ्चमान (muñcamāna), which see for forms and usage
  • Past participle: मुत्त (mutta), which see for forms and usage
  • Passive: मुच्चति (muccati), which see for forms and usage.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *munćáti, from Proto-Indo-Iranian *munčáti, from Proto-Indo-European *mu-n-k-éti, from *(s)mewk-.

Pronunciation

Verb

मुञ्चति • (muñcáti) third-singular indicative (class 6, type P, root मुच्)

  1. to free, set free, liberate
  2. to loose, let go, slacken, release

Conjugation

Present: मुञ्चति (muñcáti), मुञ्चते (muñcáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मुञ्चति
muñcáti
मुञ्चतः
muñcátaḥ
मुञ्चन्ति
muñcánti
मुञ्चते
muñcáte
मुञ्चेते
muñcéte
मुञ्चन्ते
muñcánte
Second मुञ्चसि
muñcási
मुञ्चथः
muñcáthaḥ
मुञ्चथ
muñcátha
मुञ्चसे
muñcáse
मुञ्चेथे
muñcéthe
मुञ्चध्वे
muñcádhve
First मुञ्चामि
muñcā́mi
मुञ्चावः
muñcā́vaḥ
मुञ्चामः / मुञ्चामसि¹
muñcā́maḥ / muñcā́masi¹
मुञ्चे
muñcé
मुञ्चावहे
muñcā́vahe
मुञ्चामहे
muñcā́mahe
Imperative
Third मुञ्चतु
muñcátu
मुञ्चताम्
muñcátām
मुञ्चन्तु
muñcántu
मुञ्चताम्
muñcátām
मुञ्चेताम्
muñcétām
मुञ्चन्ताम्
muñcántām
Second मुञ्च
muñcá
मुञ्चतम्
muñcátam
मुञ्चत
muñcáta
मुञ्चस्व
muñcásva
मुञ्चेथाम्
muñcéthām
मुञ्चध्वम्
muñcádhvam
First मुञ्चानि
muñcā́ni
मुञ्चाव
muñcā́va
मुञ्चाम
muñcā́ma
मुञ्चै
muñcaí
मुञ्चावहै
muñcā́vahai
मुञ्चामहै
muñcā́mahai
Optative/Potential
Third मुञ्चेत्
muñcét
मुञ्चेताम्
muñcétām
मुञ्चेयुः
muñcéyuḥ
मुञ्चेत
muñcéta
मुञ्चेयाताम्
muñcéyātām
मुञ्चेरन्
muñcéran
Second मुञ्चेः
muñcéḥ
मुञ्चेतम्
muñcétam
मुञ्चेत
muñcéta
मुञ्चेथाः
muñcéthāḥ
मुञ्चेयाथाम्
muñcéyāthām
मुञ्चेध्वम्
muñcédhvam
First मुञ्चेयम्
muñcéyam
मुञ्चेव
muñcéva
मुञ्चेम
muñcéma
मुञ्चेय
muñcéya
मुञ्चेवहि
muñcévahi
मुञ्चेमहि
muñcémahi
Subjunctive
Third मुञ्चात् / मुञ्चाति
muñcā́t / muñcā́ti
मुञ्चातः
muñcā́taḥ
मुञ्चान्
muñcā́n
मुञ्चाते / मुञ्चातै
muñcā́te / muñcā́tai
मुञ्चैते
muñcaíte
मुञ्चन्त / मुञ्चान्तै
muñcánta / muñcā́ntai
Second मुञ्चाः / मुञ्चासि
muñcā́ḥ / muñcā́si
मुञ्चाथः
muñcā́thaḥ
मुञ्चाथ
muñcā́tha
मुञ्चासे / मुञ्चासै
muñcā́se / muñcā́sai
मुञ्चैथे
muñcaíthe
मुञ्चाध्वै
muñcā́dhvai
First मुञ्चानि
muñcā́ni
मुञ्चाव
muñcā́va
मुञ्चाम
muñcā́ma
मुञ्चै
muñcaí
मुञ्चावहै
muñcā́vahai
मुञ्चामहै
muñcā́mahai
Participles
मुञ्चत्
muñcát
मुञ्चमान
muñcámāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अमुञ्चत् (ámuñcat), अमुञ्चत (ámuñcata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमुञ्चत्
ámuñcat
अमुञ्चताम्
ámuñcatām
अमुञ्चन्
ámuñcan
अमुञ्चत
ámuñcata
अमुञ्चेताम्
ámuñcetām
अमुञ्चन्त
ámuñcanta
Second अमुञ्चः
ámuñcaḥ
अमुञ्चतम्
ámuñcatam
अमुञ्चत
ámuñcata
अमुञ्चथाः
ámuñcathāḥ
अमुञ्चेथाम्
ámuñcethām
अमुञ्चध्वम्
ámuñcadhvam
First अमुञ्चम्
ámuñcam
अमुञ्चाव
ámuñcāva
अमुञ्चाम
ámuñcāma
अमुञ्चे
ámuñce
अमुञ्चावहि
ámuñcāvahi
अमुञ्चामहि
ámuñcāmahi

Descendants

  • Pali: muñcati
  • Prakrit: 𑀫𑀼𑀁𑀘𑀇 (muṃcaï)
    • Sinhalese: මුසනවා (musanawā)

References

  • Turner, Ralph Lilley (1969–1985) “muñcáti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985) “mucati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press