यत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *yatás. Cognate with Avestan (𐬀𐬞𐬀-)𐬌𐬌𐬀𐬙𐬀 ((apa-)iiata).

Pronunciation

Participle

यत • (yata) (root यम्)

  1. past participle of यम् (yam)

Adjective

यत • (yatá) stem

  1. restrained, held, brought
  2. kept down
  3. subdued, governed

Declension

Masculine a-stem declension of यत
singular dual plural
nominative यतः (yatáḥ) यतौ (yataú)
यता¹ (yatā́¹)
यताः (yatā́ḥ)
यतासः¹ (yatā́saḥ¹)
accusative यतम् (yatám) यतौ (yataú)
यता¹ (yatā́¹)
यतान् (yatā́n)
instrumental यतेन (yaténa) यताभ्याम् (yatā́bhyām) यतैः (yataíḥ)
यतेभिः¹ (yatébhiḥ¹)
dative यताय (yatā́ya) यताभ्याम् (yatā́bhyām) यतेभ्यः (yatébhyaḥ)
ablative यतात् (yatā́t) यताभ्याम् (yatā́bhyām) यतेभ्यः (yatébhyaḥ)
genitive यतस्य (yatásya) यतयोः (yatáyoḥ) यतानाम् (yatā́nām)
locative यते (yaté) यतयोः (yatáyoḥ) यतेषु (yatéṣu)
vocative यत (yáta) यतौ (yátau)
यता¹ (yátā¹)
यताः (yátāḥ)
यतासः¹ (yátāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of यता
singular dual plural
nominative यता (yatā́) यते (yaté) यताः (yatā́ḥ)
accusative यताम् (yatā́m) यते (yaté) यताः (yatā́ḥ)
instrumental यतया (yatáyā)
यता¹ (yatā́¹)
यताभ्याम् (yatā́bhyām) यताभिः (yatā́bhiḥ)
dative यतायै (yatā́yai) यताभ्याम् (yatā́bhyām) यताभ्यः (yatā́bhyaḥ)
ablative यतायाः (yatā́yāḥ)
यतायै² (yatā́yai²)
यताभ्याम् (yatā́bhyām) यताभ्यः (yatā́bhyaḥ)
genitive यतायाः (yatā́yāḥ)
यतायै² (yatā́yai²)
यतयोः (yatáyoḥ) यतानाम् (yatā́nām)
locative यतायाम् (yatā́yām) यतयोः (yatáyoḥ) यतासु (yatā́su)
vocative यते (yáte) यते (yáte) यताः (yátāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यत
singular dual plural
nominative यतम् (yatám) यते (yaté) यतानि (yatā́ni)
यता¹ (yatā́¹)
accusative यतम् (yatám) यते (yaté) यतानि (yatā́ni)
यता¹ (yatā́¹)
instrumental यतेन (yaténa) यताभ्याम् (yatā́bhyām) यतैः (yataíḥ)
यतेभिः¹ (yatébhiḥ¹)
dative यताय (yatā́ya) यताभ्याम् (yatā́bhyām) यतेभ्यः (yatébhyaḥ)
ablative यतात् (yatā́t) यताभ्याम् (yatā́bhyām) यतेभ्यः (yatébhyaḥ)
genitive यतस्य (yatásya) यतयोः (yatáyoḥ) यतानाम् (yatā́nām)
locative यते (yaté) यतयोः (yatáyoḥ) यतेषु (yatéṣu)
vocative यत (yáta) यते (yáte) यतानि (yátāni)
यता¹ (yátā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀚𑀬 (jaya)
  • Pali: yata

References