यूस्
Sanskrit
Alternative scripts
Alternative scripts
- যূস্ (Assamese script)
- ᬬᬹᬲ᭄ (Balinese script)
- যূস্ (Bengali script)
- 𑰧𑰳𑰭𑰿 (Bhaiksuki script)
- 𑀬𑀽𑀲𑁆 (Brahmi script)
- ယူသ် (Burmese script)
- યૂસ્ (Gujarati script)
- ਯੂਸ੍ (Gurmukhi script)
- 𑌯𑍂𑌸𑍍 (Grantha script)
- ꦪꦹꦱ꧀ (Javanese script)
- 𑂨𑂴𑂮𑂹 (Kaithi script)
- ಯೂಸ್ (Kannada script)
- យូស៑ (Khmer script)
- ຍູສ຺ (Lao script)
- യൂസ് (Malayalam script)
- ᠶᡠᡠᠰ᠌ (Manchu script)
- 𑘧𑘴𑘭𑘿 (Modi script)
- ᠶ᠋ᠤᠤᠰ (Mongolian script)
- 𑧇𑧕𑧍𑧠 (Nandinagari script)
- 𑐫𑐹𑐳𑑂 (Newa script)
- ଯୂସ୍ (Odia script)
- ꢫꢹꢱ꣄ (Saurashtra script)
- 𑆪𑆷𑆱𑇀 (Sharada script)
- 𑖧𑖳𑖭𑖿 (Siddham script)
- යූස් (Sinhalese script)
- 𑩻𑩒𑩛𑪁 𑪙 (Soyombo script)
- 𑚣𑚱𑚨𑚶 (Takri script)
- யூஸ் (Tamil script)
- యూస్ (Telugu script)
- ยูสฺ (Thai script)
- ཡཱུ་ས྄ (Tibetan script)
- 𑒨𑒴𑒮𑓂 (Tirhuta script)
- 𑨪𑨃𑨊𑨰𑨴 (Zanabazar Square script)
Etymology
From Proto-Indo-European *yéwHs (“soup”). Cognate with Latin iūs (“soup, broth”). See also यूष (yūṣa) and यूषन् (yūṣán).
Pronunciation
- (Vedic) IPA(key): /júːs/
- (Classical Sanskrit) IPA(key): /juːs̪/
Noun
यूस् • (yū́s) stem, n
- soup, broth
- c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VI.3.11:
- यूषन्न् अवधाय प्रोर्णोति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति
- yūṣánn avadhā́ya prórṇoti ráso vā́ eṣá paśūnā́ṃ yád yū́ rásam evá paśúṣu dadhāti.
- He covers (the cattle) after putting (the fat) on the soup; the soup [represents] the sap of cattle; thus he bestows sap upon cattle.
- यूषन्न् अवधाय प्रोर्णोति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति
- c. 700 BCE, Śatapatha Brāhmaṇa 3.8.3.20:
- अथ वसाहोमं गृह्णाति । रेड् असीति लेलयेव हि यूस् तस्माद् आह रेड् असीत्य् अग्निष् ट्वा श्रीणात्व् इत्य् अग्निर् ह्य् एतच् छ्रपयति तस्माद् आहाग्निष् ट्वा श्रीणात्व् इत्य् आपस् त्वा समरिणन्न् इत्य् आपो ह्य् एतम् अङ्गेभ्यो रसं सम्भरन्ति तस्माद् आहापस् त्वा समरिणन्न् इति
- atha vasāhomaṃ gṛhṇāti. reḍ asīti lelayeva hi yūs tasmād āha reḍ asīty agniṣ ṭvā śrīṇātv ity agnir hy etac chrapayati tasmād āhāgniṣ ṭvā śrīṇātv ity āpas tvā samariṇann ity āpo hy etam aṅgebhyo rasaṃ sambharanti tasmād āhāpas tvā samariṇann iti
- He then takes the oblation of gravy [and says to it] "Thou art trembling", for quivering [due to being boiled], as it were, is the broth: hence he says, "Thou art trembling;" -- "May Agni prepare thee!", for the fire does indeed cook it: hence he says, "May Agni prepare thee!", "The waters have washed thee together," for the water indeed gathers together that (fat) juice from the limbs: hence he says, "The waters have washed thee together."
- अथ वसाहोमं गृह्णाति । रेड् असीति लेलयेव हि यूस् तस्माद् आह रेड् असीत्य् अग्निष् ट्वा श्रीणात्व् इत्य् अग्निर् ह्य् एतच् छ्रपयति तस्माद् आहाग्निष् ट्वा श्रीणात्व् इत्य् आपस् त्वा समरिणन्न् इत्य् आपो ह्य् एतम् अङ्गेभ्यो रसं सम्भरन्ति तस्माद् आहापस् त्वा समरिणन्न् इति
- c. 700 BCE, Śatapatha Brāhmaṇa 3.8.3.25:
- अथ यद् यूष् परिशिष्यते । तत् समवत्तधान्याम् आनयति तद् धृदयं प्रास्यति जिह्वां वक्षस् तनिम मतस्ने वनिष्ठुम् अथोपरिष्टाद् द्विर् आज्यस्याभिघारयति
- atha yad yūṣ pariśiṣyate. tat samavattadhānyām ānayati tad dhṛdayaṃ prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvir ājyasyābhighārayati
- The broth which is left he pours into the Samavattadhānī, and therein he throws the heart, tongue, breast, the broad piece (of the back part), the kidneys, and the rectum. He then bastes it twice with ghee above.
- अथ यद् यूष् परिशिष्यते । तत् समवत्तधान्याम् आनयति तद् धृदयं प्रास्यति जिह्वां वक्षस् तनिम मतस्ने वनिष्ठुम् अथोपरिष्टाद् द्विर् आज्यस्याभिघारयति
Declension
Uses the stem यूषन् (yūṣán) in the weak cases.
This entry needs an inflection-table template.
Derived terms
- यूष (yūṣá)
References
- Monier Williams (1899) “यूस्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 856, column 2.