वत्स

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *watsás (yearling, calf), from Proto-Indo-European *wet- (year). Cognate with Persian بچه (bačče, child, kid). Compare also Finnish vasa (calf, fawn), inherited from an Indo-Iranian borrowing.

    Pronunciation

    Noun

    वत्स • (vatsá) stemm

    1. a calf
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.110.8.1:
        निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ ।
        níścármaṇa ṛbhavo gā́mapiṃśata sáṃ vatsénāsṛjatā mātáraṃ púnaḥ.
        Out of skin, O Ṛbhus, once ye formed a cow, and brought the mother close unto her calf again.
    2. the young of any animal, offspring, child
    3. a son, boy
    4. (only in compounds like संवत्सम् (saṃvatsam, for a year) and त्रिवत्स (trivatsa, three years old)) a year

    Declension

    Masculine a-stem declension of वत्स
    singular dual plural
    nominative वत्सः (vatsáḥ) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्साः (vatsā́ḥ)
    वत्सासः¹ (vatsā́saḥ¹)
    accusative वत्सम् (vatsám) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्सान् (vatsā́n)
    instrumental वत्सेन (vatséna) वत्साभ्याम् (vatsā́bhyām) वत्सैः (vatsaíḥ)
    वत्सेभिः¹ (vatsébhiḥ¹)
    dative वत्साय (vatsā́ya) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    ablative वत्सात् (vatsā́t) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    genitive वत्सस्य (vatsásya) वत्सयोः (vatsáyoḥ) वत्सानाम् (vatsā́nām)
    locative वत्से (vatsé) वत्सयोः (vatsáyoḥ) वत्सेषु (vatséṣu)
    vocative वत्स (vátsa) वत्सौ (vátsau)
    वत्सा¹ (vátsā¹)
    वत्साः (vátsāḥ)
    वत्सासः¹ (vátsāsaḥ¹)
    • ¹Vedic

    Descendants

    • Magadhi Prakrit:
    • Pali: vaccha
    • Sauraseni Prakrit: 𑀯𑀘𑁆𑀙 (vaccha)
      • Hindi: बाछा (bāchā)
    • Ashokan Prakrit: 𑀯𑀘𑁆𑀙𑀉𑀟 (vacchaüḍa)
      • Dardic:
      • Sauraseni Prakrit:
        • Hindustani:
          Hindi: बछड़ा (bachṛā)
          Urdu: بچھڑا (bachṛā)

    Noun

    वत्स • (vatsa) stemm or n

    1. the breast, chest

    Declension

    Masculine a-stem declension of वत्स
    singular dual plural
    nominative वत्सः (vatsáḥ) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्साः (vatsā́ḥ)
    वत्सासः¹ (vatsā́saḥ¹)
    accusative वत्सम् (vatsám) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्सान् (vatsā́n)
    instrumental वत्सेन (vatséna) वत्साभ्याम् (vatsā́bhyām) वत्सैः (vatsaíḥ)
    वत्सेभिः¹ (vatsébhiḥ¹)
    dative वत्साय (vatsā́ya) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    ablative वत्सात् (vatsā́t) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    genitive वत्सस्य (vatsásya) वत्सयोः (vatsáyoḥ) वत्सानाम् (vatsā́nām)
    locative वत्से (vatsé) वत्सयोः (vatsáyoḥ) वत्सेषु (vatséṣu)
    vocative वत्स (vátsa) वत्सौ (vátsau)
    वत्सा¹ (vátsā¹)
    वत्साः (vátsāḥ)
    वत्सासः¹ (vátsāsaḥ¹)
    • ¹Vedic
    Neuter a-stem declension of वत्स
    singular dual plural
    nominative वत्सम् (vatsám) वत्से (vatsé) वत्सानि (vatsā́ni)
    वत्सा¹ (vatsā́¹)
    accusative वत्सम् (vatsám) वत्से (vatsé) वत्सानि (vatsā́ni)
    वत्सा¹ (vatsā́¹)
    instrumental वत्सेन (vatséna) वत्साभ्याम् (vatsā́bhyām) वत्सैः (vatsaíḥ)
    वत्सेभिः¹ (vatsébhiḥ¹)
    dative वत्साय (vatsā́ya) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    ablative वत्सात् (vatsā́t) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    genitive वत्सस्य (vatsásya) वत्सयोः (vatsáyoḥ) वत्सानाम् (vatsā́nām)
    locative वत्से (vatsé) वत्सयोः (vatsáyoḥ) वत्सेषु (vatséṣu)
    vocative वत्स (vátsa) वत्से (vátse) वत्सानि (vátsāni)
    वत्सा¹ (vátsā¹)
    • ¹Vedic

    Descendants

    References