विद्युत्

Hindi

Etymology

Learned borrowing from Sanskrit विद्युत् (vidyut).

Pronunciation

  • (Delhi) IPA(key): /ʋɪd̪.jʊt̪/

Noun

विद्युत् • (vidyutf

  1. brilliant, electric, lightning
  2. energy, electrical, electricity

Declension

Declension of विद्युत् (fem cons-stem)
singular plural
direct विद्युत्
vidyut
विद्युतें
vidyutẽ
oblique विद्युत्
vidyut
विद्युतों
vidyutõ
vocative विद्युत्
vidyut
विद्युतो
vidyuto

Sanskrit

Alternative scripts

Etymology

    वि- (vi-, away, about, in different directions) +‎ द्युत् (dyut, to shine, to flash forth), an extension of the Proto-Indo-European root *dyew- (to shine).

    Pronunciation

    Root

    विद्युत् • (vidyut)

    1. to flash forth, lighten, shine forth (as the rising sun)
    2. to hurl away by a stroke of lightning
    3. to illuminate

    Derived terms

    • विदविद्युतत् (vidavidyutat)
    • विद्योतते (vidyotate)
    • विद्योतयति (vidyotayati)

    Adjective

    विद्युत् • (vidyút) stem

    1. flashing, shining, glittering

    Declension

    Masculine root-stem declension of विद्युत्
    singular dual plural
    nominative विद्युत् (vidyút) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    accusative विद्युतम् (vidyútam) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    instrumental विद्युता (vidyútā) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भिः (vidyúdbhiḥ)
    dative विद्युते (vidyúte) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    ablative विद्युतः (vidyútaḥ) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    genitive विद्युतः (vidyútaḥ) विद्युतोः (vidyútoḥ) विद्युताम् (vidyútām)
    locative विद्युति (vidyúti) विद्युतोः (vidyútoḥ) विद्युत्सु (vidyútsu)
    vocative विद्युत् (vídyut) विद्युतौ (vídyutau)
    विद्युता¹ (vídyutā¹)
    विद्युतः (vídyutaḥ)
    • ¹Vedic
    Feminine root-stem declension of विद्युत्
    singular dual plural
    nominative विद्युत् (vidyút) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    accusative विद्युतम् (vidyútam) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    instrumental विद्युता (vidyútā) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भिः (vidyúdbhiḥ)
    dative विद्युते (vidyúte) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    ablative विद्युतः (vidyútaḥ) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    genitive विद्युतः (vidyútaḥ) विद्युतोः (vidyútoḥ) विद्युताम् (vidyútām)
    locative विद्युति (vidyúti) विद्युतोः (vidyútoḥ) विद्युत्सु (vidyútsu)
    vocative विद्युत् (vídyut) विद्युतौ (vídyutau)
    विद्युता¹ (vídyutā¹)
    विद्युतः (vídyutaḥ)
    • ¹Vedic
    Neuter root-stem declension of विद्युत्
    singular dual plural
    nominative विद्युत् (vidyút) विद्युती (vidyútī) विद्युन्ति (vidyúnti)
    accusative विद्युत् (vidyút) विद्युती (vidyútī) विद्युन्ति (vidyúnti)
    instrumental विद्युता (vidyútā) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भिः (vidyúdbhiḥ)
    dative विद्युते (vidyúte) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    ablative विद्युतः (vidyútaḥ) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    genitive विद्युतः (vidyútaḥ) विद्युतोः (vidyútoḥ) विद्युताम् (vidyútām)
    locative विद्युति (vidyúti) विद्युतोः (vidyútoḥ) विद्युत्सु (vidyútsu)
    vocative विद्युत् (vídyut) विद्युती (vídyutī) विद्युन्ति (vídyunti)

    Noun

    विद्युत् • (vidyút) stemm or f or n

    1. lightning, a flashing thunderbolt
      • c. 1500 BCE – 1000 BCE, Ṛgveda 5.83.4:
        प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑।
        इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति॥
        prá vā́tā vā́nti patáyanti vidyúta údóṣadhīrjíhate pínvate svàḥ.
        írā víśvasmai bhúvanāya jāyate yátparjányaḥ pṛthivī́ṃ rétasā́vati.
        Forth burst the winds, down come the lightning-flashes: the plants shoot up, the realm of light is streaming.
        Food springs abundant for all living creatures, when Parjanya quickens earth with moisture.

    Declension

    Masculine root-stem declension of विद्युत्
    singular dual plural
    nominative विद्युत् (vidyút) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    accusative विद्युतम् (vidyútam) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    instrumental विद्युता (vidyútā) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भिः (vidyúdbhiḥ)
    dative विद्युते (vidyúte) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    ablative विद्युतः (vidyútaḥ) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    genitive विद्युतः (vidyútaḥ) विद्युतोः (vidyútoḥ) विद्युताम् (vidyútām)
    locative विद्युति (vidyúti) विद्युतोः (vidyútoḥ) विद्युत्सु (vidyútsu)
    vocative विद्युत् (vídyut) विद्युतौ (vídyutau)
    विद्युता¹ (vídyutā¹)
    विद्युतः (vídyutaḥ)
    • ¹Vedic
    Feminine root-stem declension of विद्युत्
    singular dual plural
    nominative विद्युत् (vidyút) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    accusative विद्युतम् (vidyútam) विद्युतौ (vidyútau)
    विद्युता¹ (vidyútā¹)
    विद्युतः (vidyútaḥ)
    instrumental विद्युता (vidyútā) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भिः (vidyúdbhiḥ)
    dative विद्युते (vidyúte) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    ablative विद्युतः (vidyútaḥ) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    genitive विद्युतः (vidyútaḥ) विद्युतोः (vidyútoḥ) विद्युताम् (vidyútām)
    locative विद्युति (vidyúti) विद्युतोः (vidyútoḥ) विद्युत्सु (vidyútsu)
    vocative विद्युत् (vídyut) विद्युतौ (vídyutau)
    विद्युता¹ (vídyutā¹)
    विद्युतः (vídyutaḥ)
    • ¹Vedic
    Neuter root-stem declension of विद्युत्
    singular dual plural
    nominative विद्युत् (vidyút) विद्युती (vidyútī) विद्युन्ति (vidyúnti)
    accusative विद्युत् (vidyút) विद्युती (vidyútī) विद्युन्ति (vidyúnti)
    instrumental विद्युता (vidyútā) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भिः (vidyúdbhiḥ)
    dative विद्युते (vidyúte) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    ablative विद्युतः (vidyútaḥ) विद्युद्भ्याम् (vidyúdbhyām) विद्युद्भ्यः (vidyúdbhyaḥ)
    genitive विद्युतः (vidyútaḥ) विद्युतोः (vidyútoḥ) विद्युताम् (vidyútām)
    locative विद्युति (vidyúti) विद्युतोः (vidyútoḥ) विद्युत्सु (vidyútsu)
    vocative विद्युत् (vídyut) विद्युती (vídyutī) विद्युन्ति (vídyunti)

    Derived terms

    • विद्युन्मत् (vidyúnmat)
      • Dardic:
        • Torwali: بِجمت (bijmot)
    • विद्युल्लता (vidyullatā), विद्युल्लतिका (vidyullatikā, forked lightning) (compounded with लता (latā), लतिका (latikā, creeper, vine)) (see there for further descendants)

    Descendants

    References

    • Monier Williams (1899) “विद्युत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 966/3.
    • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 555