विद्युल्लता

Sanskrit

Alternative scripts

Etymology

    From विद्युत् (vidyut, lightning) +‎ लता (latā, creeper, vine, liana), with the shape of the lightning being compared to a creeper.

    Pronunciation

    Noun

    विद्युल्लता • (vidyullatā) stemf

    1. lightning-creeper”; fork lightning
      Synonym: तडिल्लता (taḍillatā)

    Declension

    Feminine ā-stem declension of विद्युल्लता
    singular dual plural
    nominative विद्युल्लता (vidyullatā) विद्युल्लते (vidyullate) विद्युल्लताः (vidyullatāḥ)
    accusative विद्युल्लताम् (vidyullatām) विद्युल्लते (vidyullate) विद्युल्लताः (vidyullatāḥ)
    instrumental विद्युल्लतया (vidyullatayā)
    विद्युल्लता¹ (vidyullatā¹)
    विद्युल्लताभ्याम् (vidyullatābhyām) विद्युल्लताभिः (vidyullatābhiḥ)
    dative विद्युल्लतायै (vidyullatāyai) विद्युल्लताभ्याम् (vidyullatābhyām) विद्युल्लताभ्यः (vidyullatābhyaḥ)
    ablative विद्युल्लतायाः (vidyullatāyāḥ)
    विद्युल्लतायै² (vidyullatāyai²)
    विद्युल्लताभ्याम् (vidyullatābhyām) विद्युल्लताभ्यः (vidyullatābhyaḥ)
    genitive विद्युल्लतायाः (vidyullatāyāḥ)
    विद्युल्लतायै² (vidyullatāyai²)
    विद्युल्लतयोः (vidyullatayoḥ) विद्युल्लतानाम् (vidyullatānām)
    locative विद्युल्लतायाम् (vidyullatāyām) विद्युल्लतयोः (vidyullatayoḥ) विद्युल्लतासु (vidyullatāsu)
    vocative विद्युल्लते (vidyullate) विद्युल्लते (vidyullate) विद्युल्लताः (vidyullatāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    • Pali: विज्जुल्लता (vijjullatā)
    • Prakrit: विज्जुल्लया (vijjullayā) (see there for further descendants)

    References