श्लक्ष्ण

Sanskrit

Etymology

    From Proto-Indo-Iranian *slagžʰnás (smooth, soft). Cognate with Persian لشن (lašn, soft), and perhaps further related to Latin laxus and English slack.

    Pronunciation

    Adjective

    श्लक्ष्ण • (ślakṣṇá) stem

    1. tender, minute, small, fine
    2. smooth, slippery
    3. soft
    4. polished

    Declension

    Masculine a-stem declension of श्लक्ष्ण
    singular dual plural
    nominative श्लक्ष्णः (ślakṣṇáḥ) श्लक्ष्णौ (ślakṣṇaú)
    श्लक्ष्णा¹ (ślakṣṇā́¹)
    श्लक्ष्णाः (ślakṣṇā́ḥ)
    श्लक्ष्णासः¹ (ślakṣṇā́saḥ¹)
    accusative श्लक्ष्णम् (ślakṣṇám) श्लक्ष्णौ (ślakṣṇaú)
    श्लक्ष्णा¹ (ślakṣṇā́¹)
    श्लक्ष्णान् (ślakṣṇā́n)
    instrumental श्लक्ष्णेन (ślakṣṇéna) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णैः (ślakṣṇaíḥ)
    श्लक्ष्णेभिः¹ (ślakṣṇébhiḥ¹)
    dative श्लक्ष्णाय (ślakṣṇā́ya) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
    ablative श्लक्ष्णात् (ślakṣṇā́t) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
    genitive श्लक्ष्णस्य (ślakṣṇásya) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णानाम् (ślakṣṇā́nām)
    locative श्लक्ष्णे (ślakṣṇé) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णेषु (ślakṣṇéṣu)
    vocative श्लक्ष्ण (ślákṣṇa) श्लक्ष्णौ (ślákṣṇau)
    श्लक्ष्णा¹ (ślákṣṇā¹)
    श्लक्ष्णाः (ślákṣṇāḥ)
    श्लक्ष्णासः¹ (ślákṣṇāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of श्लक्ष्णा
    singular dual plural
    nominative श्लक्ष्णा (ślakṣṇā́) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णाः (ślakṣṇā́ḥ)
    accusative श्लक्ष्णाम् (ślakṣṇā́m) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णाः (ślakṣṇā́ḥ)
    instrumental श्लक्ष्णया (ślakṣṇáyā)
    श्लक्ष्णा¹ (ślakṣṇā́¹)
    श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णाभिः (ślakṣṇā́bhiḥ)
    dative श्लक्ष्णायै (ślakṣṇā́yai) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णाभ्यः (ślakṣṇā́bhyaḥ)
    ablative श्लक्ष्णायाः (ślakṣṇā́yāḥ)
    श्लक्ष्णायै² (ślakṣṇā́yai²)
    श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णाभ्यः (ślakṣṇā́bhyaḥ)
    genitive श्लक्ष्णायाः (ślakṣṇā́yāḥ)
    श्लक्ष्णायै² (ślakṣṇā́yai²)
    श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णानाम् (ślakṣṇā́nām)
    locative श्लक्ष्णायाम् (ślakṣṇā́yām) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णासु (ślakṣṇā́su)
    vocative श्लक्ष्णे (ślákṣṇe) श्लक्ष्णे (ślákṣṇe) श्लक्ष्णाः (ślákṣṇāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of श्लक्ष्ण
    singular dual plural
    nominative श्लक्ष्णम् (ślakṣṇám) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णानि (ślakṣṇā́ni)
    श्लक्ष्णा¹ (ślakṣṇā́¹)
    accusative श्लक्ष्णम् (ślakṣṇám) श्लक्ष्णे (ślakṣṇé) श्लक्ष्णानि (ślakṣṇā́ni)
    श्लक्ष्णा¹ (ślakṣṇā́¹)
    instrumental श्लक्ष्णेन (ślakṣṇéna) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णैः (ślakṣṇaíḥ)
    श्लक्ष्णेभिः¹ (ślakṣṇébhiḥ¹)
    dative श्लक्ष्णाय (ślakṣṇā́ya) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
    ablative श्लक्ष्णात् (ślakṣṇā́t) श्लक्ष्णाभ्याम् (ślakṣṇā́bhyām) श्लक्ष्णेभ्यः (ślakṣṇébhyaḥ)
    genitive श्लक्ष्णस्य (ślakṣṇásya) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णानाम् (ślakṣṇā́nām)
    locative श्लक्ष्णे (ślakṣṇé) श्लक्ष्णयोः (ślakṣṇáyoḥ) श्लक्ष्णेषु (ślakṣṇéṣu)
    vocative श्लक्ष्ण (ślákṣṇa) श्लक्ष्णे (ślákṣṇe) श्लक्ष्णानि (ślákṣṇāni)
    श्लक्ष्णा¹ (ślákṣṇā¹)
    • ¹Vedic

    Descendants