साहाय्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of सहाय (sahāya), most likely from सह (saha) +‎ अय (aya), with the latter part from the root (i), from Proto-Indo-European *h₁i-. An alternative explanation is that सहाय (sahāya) is a reborrowing from सखाय (sakhāya), a vṛddhi derivative of सखि (sakhi), from Proto-Indo-Iranian *sákʰā, from Proto-Indo-European *sokʷH- (friend, companion), from *sekʷ- (to follow).

Noun

साहाय्य • (sāhāyya) stemn

  1. help, succour
    sāhāyyaṃ-√kṛ and √sthā — to give assistance
  2. friendship, fellowship, alliance
  3. (in dramatic language) helping another in danger

Declension

Neuter a-stem declension of साहाय्य
singular dual plural
nominative साहाय्यम् (sāhāyyam) साहाय्ये (sāhāyye) साहाय्यानि (sāhāyyāni)
accusative साहाय्यम् (sāhāyyam) साहाय्ये (sāhāyye) साहाय्यानि (sāhāyyāni)
instrumental साहाय्येन (sāhāyyena) साहाय्याभ्याम् (sāhāyyābhyām) साहाय्यैः (sāhāyyaiḥ)
dative साहाय्याय (sāhāyyāya) साहाय्याभ्याम् (sāhāyyābhyām) साहाय्येभ्यः (sāhāyyebhyaḥ)
ablative साहाय्यात् (sāhāyyāt) साहाय्याभ्याम् (sāhāyyābhyām) साहाय्येभ्यः (sāhāyyebhyaḥ)
genitive साहाय्यस्य (sāhāyyasya) साहाय्ययोः (sāhāyyayoḥ) साहाय्यानाम् (sāhāyyānām)
locative साहाय्ये (sāhāyye) साहाय्ययोः (sāhāyyayoḥ) साहाय्येषु (sāhāyyeṣu)
vocative साहाय्य (sāhāyya) साहाय्ये (sāhāyye) साहाय्यानि (sāhāyyāni)

References