सुप्त

Hindi

Etymology

Learned borrowing from Sanskrit सुप्त (supta).

Pronunciation

  • (Delhi) IPA(key): /sʊpt̪/
  • Rhymes: -ʊpt̪

Adjective

सुप्त • (supt) (indeclinable)

  1. asleep, sleeping
  2. inert
  3. numbed, insensible

Synonyms

Antonyms

Derived terms

  • सुप्तावस्था (suptāvasthā)

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *suptás, from Proto-Indo-European *sup-tó-s, from *swep- (to sleep). Cognate with Middle Persian hwptk (xuftag) (whence Persian خفته (xofte, asleep, dormant)), Parthian [script needed] (xuft, asleep), Gilaki خفت (xuft), Sogdian [script needed] (՚wβṭyy), Pashto ويده (widë, asleep).

Pronunciation

Adjective

सुप्त • (suptá) stem

  1. asleep, fallen asleep
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 34.1:
      यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
      दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥
      yajjāgrato dūramudaiti daivaṃ tadu suptasya tathaivaiti.
      dūraṃgamaṃ jyotiṣāṃ jyotirekaṃ tanme manaḥ śivasaṃkalpamastu.
      That which is divine and mounts far when man is waking, and which returns to him when he is asleep,
      The one light among the many lights that goeth to a distance, may that mind of mine, be moved by the right intention.
  2. resting, inactive, dull, latent
  3. (in compounds) paralysed, numbed

Declension

Masculine a-stem declension of सुप्त
singular dual plural
nominative सुप्तः (suptáḥ) सुप्तौ (suptaú)
सुप्ता¹ (suptā́¹)
सुप्ताः (suptā́ḥ)
सुप्तासः¹ (suptā́saḥ¹)
accusative सुप्तम् (suptám) सुप्तौ (suptaú)
सुप्ता¹ (suptā́¹)
सुप्तान् (suptā́n)
instrumental सुप्तेन (supténa) सुप्ताभ्याम् (suptā́bhyām) सुप्तैः (suptaíḥ)
सुप्तेभिः¹ (suptébhiḥ¹)
dative सुप्ताय (suptā́ya) सुप्ताभ्याम् (suptā́bhyām) सुप्तेभ्यः (suptébhyaḥ)
ablative सुप्तात् (suptā́t) सुप्ताभ्याम् (suptā́bhyām) सुप्तेभ्यः (suptébhyaḥ)
genitive सुप्तस्य (suptásya) सुप्तयोः (suptáyoḥ) सुप्तानाम् (suptā́nām)
locative सुप्ते (supté) सुप्तयोः (suptáyoḥ) सुप्तेषु (suptéṣu)
vocative सुप्त (súpta) सुप्तौ (súptau)
सुप्ता¹ (súptā¹)
सुप्ताः (súptāḥ)
सुप्तासः¹ (súptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सुप्ता
singular dual plural
nominative सुप्ता (suptā́) सुप्ते (supté) सुप्ताः (suptā́ḥ)
accusative सुप्ताम् (suptā́m) सुप्ते (supté) सुप्ताः (suptā́ḥ)
instrumental सुप्तया (suptáyā)
सुप्ता¹ (suptā́¹)
सुप्ताभ्याम् (suptā́bhyām) सुप्ताभिः (suptā́bhiḥ)
dative सुप्तायै (suptā́yai) सुप्ताभ्याम् (suptā́bhyām) सुप्ताभ्यः (suptā́bhyaḥ)
ablative सुप्तायाः (suptā́yāḥ)
सुप्तायै² (suptā́yai²)
सुप्ताभ्याम् (suptā́bhyām) सुप्ताभ्यः (suptā́bhyaḥ)
genitive सुप्तायाः (suptā́yāḥ)
सुप्तायै² (suptā́yai²)
सुप्तयोः (suptáyoḥ) सुप्तानाम् (suptā́nām)
locative सुप्तायाम् (suptā́yām) सुप्तयोः (suptáyoḥ) सुप्तासु (suptā́su)
vocative सुप्ते (súpte) सुप्ते (súpte) सुप्ताः (súptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुप्त
singular dual plural
nominative सुप्तम् (suptám) सुप्ते (supté) सुप्तानि (suptā́ni)
सुप्ता¹ (suptā́¹)
accusative सुप्तम् (suptám) सुप्ते (supté) सुप्तानि (suptā́ni)
सुप्ता¹ (suptā́¹)
instrumental सुप्तेन (supténa) सुप्ताभ्याम् (suptā́bhyām) सुप्तैः (suptaíḥ)
सुप्तेभिः¹ (suptébhiḥ¹)
dative सुप्ताय (suptā́ya) सुप्ताभ्याम् (suptā́bhyām) सुप्तेभ्यः (suptébhyaḥ)
ablative सुप्तात् (suptā́t) सुप्ताभ्याम् (suptā́bhyām) सुप्तेभ्यः (suptébhyaḥ)
genitive सुप्तस्य (suptásya) सुप्तयोः (suptáyoḥ) सुप्तानाम् (suptā́nām)
locative सुप्ते (supté) सुप्तयोः (suptáyoḥ) सुप्तेषु (suptéṣu)
vocative सुप्त (súpta) सुप्ते (súpte) सुप्तानि (súptāni)
सुप्ता¹ (súptā¹)
  • ¹Vedic

Derived terms

Descendants

  • Pali: sutta
  • Prakrit: 𑀲𑀼𑀢𑁆𑀢 (sutta)
  • Kannada: ಸುಪ್ತ (supta)

Further reading