सौवर्णिक

Sanskrit

Alternative scripts

Etymology

From सुवर्ण (suvarṇa, gold) +‎ -इक (-ika).

Pronunciation

Noun

सौवर्णिक • (sauvarṇika) stemm

  1. goldsmith
    Synonyms: see Thesaurus:स्वर्णकार
    • c. 200 CE – 300 CE, Vātsyāyana, Kāma Sūtra 1.5.25.1:
      रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकसौवर्णिकपीठमर्दविटविदूषकादयो मित्राणि ।
      rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi.
      O washermen, barbers, garland-makers, perfume-vendors, liquor-vendors, mendicants, cowherds, betel-sellers, goldsmiths, companions, sensualists, jesters, etc. and friends []

Declension

Masculine a-stem declension of सौवर्णिक
singular dual plural
nominative सौवर्णिकः (sauvarṇikaḥ) सौवर्णिकौ (sauvarṇikau)
सौवर्णिका¹ (sauvarṇikā¹)
सौवर्णिकाः (sauvarṇikāḥ)
सौवर्णिकासः¹ (sauvarṇikāsaḥ¹)
accusative सौवर्णिकम् (sauvarṇikam) सौवर्णिकौ (sauvarṇikau)
सौवर्णिका¹ (sauvarṇikā¹)
सौवर्णिकान् (sauvarṇikān)
instrumental सौवर्णिकेन (sauvarṇikena) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकैः (sauvarṇikaiḥ)
सौवर्णिकेभिः¹ (sauvarṇikebhiḥ¹)
dative सौवर्णिकाय (sauvarṇikāya) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकेभ्यः (sauvarṇikebhyaḥ)
ablative सौवर्णिकात् (sauvarṇikāt) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकेभ्यः (sauvarṇikebhyaḥ)
genitive सौवर्णिकस्य (sauvarṇikasya) सौवर्णिकयोः (sauvarṇikayoḥ) सौवर्णिकानाम् (sauvarṇikānām)
locative सौवर्णिके (sauvarṇike) सौवर्णिकयोः (sauvarṇikayoḥ) सौवर्णिकेषु (sauvarṇikeṣu)
vocative सौवर्णिक (sauvarṇika) सौवर्णिकौ (sauvarṇikau)
सौवर्णिका¹ (sauvarṇikā¹)
सौवर्णिकाः (sauvarṇikāḥ)
सौवर्णिकासः¹ (sauvarṇikāsaḥ¹)
  • ¹Vedic

Adjective

सौवर्णिक • (sauvarṇika) stem

  1. made of gold
    Synonym: सौवर्ण (sauvarṇa)

Declension

Masculine a-stem declension of सौवर्णिक
singular dual plural
nominative सौवर्णिकः (sauvarṇikaḥ) सौवर्णिकौ (sauvarṇikau)
सौवर्णिका¹ (sauvarṇikā¹)
सौवर्णिकाः (sauvarṇikāḥ)
सौवर्णिकासः¹ (sauvarṇikāsaḥ¹)
accusative सौवर्णिकम् (sauvarṇikam) सौवर्णिकौ (sauvarṇikau)
सौवर्णिका¹ (sauvarṇikā¹)
सौवर्णिकान् (sauvarṇikān)
instrumental सौवर्णिकेन (sauvarṇikena) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकैः (sauvarṇikaiḥ)
सौवर्णिकेभिः¹ (sauvarṇikebhiḥ¹)
dative सौवर्णिकाय (sauvarṇikāya) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकेभ्यः (sauvarṇikebhyaḥ)
ablative सौवर्णिकात् (sauvarṇikāt) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकेभ्यः (sauvarṇikebhyaḥ)
genitive सौवर्णिकस्य (sauvarṇikasya) सौवर्णिकयोः (sauvarṇikayoḥ) सौवर्णिकानाम् (sauvarṇikānām)
locative सौवर्णिके (sauvarṇike) सौवर्णिकयोः (sauvarṇikayoḥ) सौवर्णिकेषु (sauvarṇikeṣu)
vocative सौवर्णिक (sauvarṇika) सौवर्णिकौ (sauvarṇikau)
सौवर्णिका¹ (sauvarṇikā¹)
सौवर्णिकाः (sauvarṇikāḥ)
सौवर्णिकासः¹ (sauvarṇikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of सौवर्णिकी
singular dual plural
nominative सौवर्णिकी (sauvarṇikī) सौवर्णिक्यौ (sauvarṇikyau)
सौवर्णिकी¹ (sauvarṇikī¹)
सौवर्णिक्यः (sauvarṇikyaḥ)
सौवर्णिकीः¹ (sauvarṇikīḥ¹)
accusative सौवर्णिकीम् (sauvarṇikīm) सौवर्णिक्यौ (sauvarṇikyau)
सौवर्णिकी¹ (sauvarṇikī¹)
सौवर्णिकीः (sauvarṇikīḥ)
instrumental सौवर्णिक्या (sauvarṇikyā) सौवर्णिकीभ्याम् (sauvarṇikībhyām) सौवर्णिकीभिः (sauvarṇikībhiḥ)
dative सौवर्णिक्यै (sauvarṇikyai) सौवर्णिकीभ्याम् (sauvarṇikībhyām) सौवर्णिकीभ्यः (sauvarṇikībhyaḥ)
ablative सौवर्णिक्याः (sauvarṇikyāḥ)
सौवर्णिक्यै² (sauvarṇikyai²)
सौवर्णिकीभ्याम् (sauvarṇikībhyām) सौवर्णिकीभ्यः (sauvarṇikībhyaḥ)
genitive सौवर्णिक्याः (sauvarṇikyāḥ)
सौवर्णिक्यै² (sauvarṇikyai²)
सौवर्णिक्योः (sauvarṇikyoḥ) सौवर्णिकीनाम् (sauvarṇikīnām)
locative सौवर्णिक्याम् (sauvarṇikyām) सौवर्णिक्योः (sauvarṇikyoḥ) सौवर्णिकीषु (sauvarṇikīṣu)
vocative सौवर्णिकि (sauvarṇiki) सौवर्णिक्यौ (sauvarṇikyau)
सौवर्णिकी¹ (sauvarṇikī¹)
सौवर्णिक्यः (sauvarṇikyaḥ)
सौवर्णिकीः¹ (sauvarṇikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौवर्णिक
singular dual plural
nominative सौवर्णिकम् (sauvarṇikam) सौवर्णिके (sauvarṇike) सौवर्णिकानि (sauvarṇikāni)
सौवर्णिका¹ (sauvarṇikā¹)
accusative सौवर्णिकम् (sauvarṇikam) सौवर्णिके (sauvarṇike) सौवर्णिकानि (sauvarṇikāni)
सौवर्णिका¹ (sauvarṇikā¹)
instrumental सौवर्णिकेन (sauvarṇikena) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकैः (sauvarṇikaiḥ)
सौवर्णिकेभिः¹ (sauvarṇikebhiḥ¹)
dative सौवर्णिकाय (sauvarṇikāya) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकेभ्यः (sauvarṇikebhyaḥ)
ablative सौवर्णिकात् (sauvarṇikāt) सौवर्णिकाभ्याम् (sauvarṇikābhyām) सौवर्णिकेभ्यः (sauvarṇikebhyaḥ)
genitive सौवर्णिकस्य (sauvarṇikasya) सौवर्णिकयोः (sauvarṇikayoḥ) सौवर्णिकानाम् (sauvarṇikānām)
locative सौवर्णिके (sauvarṇike) सौवर्णिकयोः (sauvarṇikayoḥ) सौवर्णिकेषु (sauvarṇikeṣu)
vocative सौवर्णिक (sauvarṇika) सौवर्णिके (sauvarṇike) सौवर्णिकानि (sauvarṇikāni)
सौवर्णिका¹ (sauvarṇikā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀲𑁄𑀯𑀡𑁆𑀡𑀺𑀅 (sovaṇṇia)
    • Gujarati: સોની (sonī)
    • Hindi: सोनी (sonī)

References