स्व

Newar

Etymology

From Proto-Sino-Tibetan *kV-sum.

Pronunciation

  • IPA(key): [swɔ]

Numeral

स्व • (swa)

  1. three

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *swás, from Proto-Indo-European *swós. Cognate with Polish swa f, Avestan 𐬓𐬀 (xᵛa), Latin suus, Ancient Greek ἑός (heós), Persian خود (xwad), Russian свой (svoj). Related to स्वयम् (svayám).

Pronunciation

  • (Vedic) IPA(key): /sʋɐ́/, /su.ʋɐ́/

Pronoun

स्व • (svá)

  1. (possessive) his/her own
  2. of self

Declension

Masculine pronominal a-stem declension of स्व
singular dual plural
nominative स्वः (sváḥ) स्वौ (svaú)
स्वा¹ (svā́¹)
स्वे (své)
accusative स्वम् (svám) स्वौ (svaú)
स्वा¹ (svā́¹)
स्वान् (svā́n)
instrumental स्वेन (svéna) स्वाभ्याम् (svā́bhyām) स्वैः (svaíḥ)
स्वेभिः¹ (svébhiḥ¹)
dative स्वस्मै (svásmai) स्वाभ्याम् (svā́bhyām) स्वेभ्यः (svébhyaḥ)
ablative स्वस्मात् (svásmāt) स्वाभ्याम् (svā́bhyām) स्वेभ्यः (svébhyaḥ)
genitive स्वस्य (svásya) स्वयोः (sváyoḥ) स्वेषाम् (svéṣām)
locative स्वस्मिन् (svásmin) स्वयोः (sváyoḥ) स्वेषु (svéṣu)
vocative स्व (svá) स्वौ (svaú)
स्वा¹ (svā́¹)
स्वे (své)
  • ¹Vedic
Feminine pronominal ā-stem declension of स्वा
singular dual plural
nominative स्वा (svā́) स्वे (své) स्वाः (svā́ḥ)
accusative स्वाम् (svā́m) स्वे (své) स्वाः (svā́ḥ)
instrumental स्वया (sváyā)
स्वा¹ (svā́¹)
स्वाभ्याम् (svā́bhyām) स्वाभिः (svā́bhiḥ)
dative स्वस्यै (svásyai) स्वाभ्याम् (svā́bhyām) स्वाभ्यः (svā́bhyaḥ)
ablative स्वस्याः (svásyāḥ) स्वाभ्याम् (svā́bhyām) स्वाभ्यः (svā́bhyaḥ)
genitive स्वस्याः (svásyāḥ) स्वयोः (sváyoḥ) स्वासाम् (svā́sām)
locative स्वस्याम् (svásyām) स्वयोः (sváyoḥ) स्वासु (svā́su)
vocative स्वे (své) स्वे (své) स्वाः (svā́ḥ)
  • ¹Vedic
Neuter pronominal a-stem declension of स्व
singular dual plural
nominative स्वम् (svám) स्वे (své) स्वानि (svā́ni)
स्वा¹ (svā́¹)
accusative स्वम् (svám) स्वे (své) स्वानि (svā́ni)
स्वा¹ (svā́¹)
instrumental स्वेन (svéna) स्वाभ्याम् (svā́bhyām) स्वैः (svaíḥ)
स्वेभिः¹ (svébhiḥ¹)
dative स्वस्मै (svásmai) स्वाभ्याम् (svā́bhyām) स्वेभ्यः (svébhyaḥ)
ablative स्वस्मात् (svásmāt) स्वाभ्याम् (svā́bhyām) स्वेभ्यः (svébhyaḥ)
genitive स्वस्य (svásya) स्वयोः (sváyoḥ) स्वेषाम् (svéṣām)
locative स्वस्मिन् (svásmin) स्वयोः (sváyoḥ) स्वेषु (svéṣu)
vocative स्व (svá) स्वे (své) स्वानि (svā́ni)
स्वा¹ (svā́¹)
  • ¹Vedic

Noun

स्व • (svá) stemm

  1. one's self

Derived terms

References