स्वर्वैद्य

Sanskrit

Alternative scripts

Etymology

Compound of स्वर् (svàr, sun) +‎ वैद्य (vaídya, physician).

Pronunciation

Noun

स्वर्वैद्य • (svarvaídya) stemm

  1. physician of the heavens
  2. either of the two Aśvins

Declension

Masculine a-stem declension of स्वर्वैद्य
singular dual plural
nominative स्वर्वैद्यः (svarvaídyaḥ) स्वर्वैद्यौ (svarvaídyau)
स्वर्वैद्या¹ (svarvaídyā¹)
स्वर्वैद्याः (svarvaídyāḥ)
स्वर्वैद्यासः¹ (svarvaídyāsaḥ¹)
accusative स्वर्वैद्यम् (svarvaídyam) स्वर्वैद्यौ (svarvaídyau)
स्वर्वैद्या¹ (svarvaídyā¹)
स्वर्वैद्यान् (svarvaídyān)
instrumental स्वर्वैद्येन (svarvaídyena) स्वर्वैद्याभ्याम् (svarvaídyābhyām) स्वर्वैद्यैः (svarvaídyaiḥ)
स्वर्वैद्येभिः¹ (svarvaídyebhiḥ¹)
dative स्वर्वैद्याय (svarvaídyāya) स्वर्वैद्याभ्याम् (svarvaídyābhyām) स्वर्वैद्येभ्यः (svarvaídyebhyaḥ)
ablative स्वर्वैद्यात् (svarvaídyāt) स्वर्वैद्याभ्याम् (svarvaídyābhyām) स्वर्वैद्येभ्यः (svarvaídyebhyaḥ)
genitive स्वर्वैद्यस्य (svarvaídyasya) स्वर्वैद्ययोः (svarvaídyayoḥ) स्वर्वैद्यानाम् (svarvaídyānām)
locative स्वर्वैद्ये (svarvaídye) स्वर्वैद्ययोः (svarvaídyayoḥ) स्वर्वैद्येषु (svarvaídyeṣu)
vocative स्वर्वैद्य (svárvaidya) स्वर्वैद्यौ (svárvaidyau)
स्वर्वैद्या¹ (svárvaidyā¹)
स्वर्वैद्याः (svárvaidyāḥ)
स्वर्वैद्यासः¹ (svárvaidyāsaḥ¹)
  • ¹Vedic

References