अश्विन्

Sanskrit

Alternative forms

Etymology

From अश्व (áśva, horse) +‎ -इन् (-in, possessor).

Pronunciation

Noun

अश्विन् • (aśvín) stemm

  1. a cavalier
  2. a horse tamer (RV.)
  3. the number two (Suryas.)

Declension

Masculine in-stem declension of अश्विन्
singular dual plural
nominative अश्वी (aśvī́) अश्विनौ (aśvínau)
अश्विना¹ (aśvínā¹)
अश्विनः (aśvínaḥ)
accusative अश्विनम् (aśvínam) अश्विनौ (aśvínau)
अश्विना¹ (aśvínā¹)
अश्विनः (aśvínaḥ)
instrumental अश्विना (aśvínā) अश्विभ्याम् (aśvíbhyām) अश्विभिः (aśvíbhiḥ)
dative अश्विने (aśvíne) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
ablative अश्विनः (aśvínaḥ) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
genitive अश्विनः (aśvínaḥ) अश्विनोः (aśvínoḥ) अश्विनाम् (aśvínām)
locative अश्विनि (aśvíni) अश्विनोः (aśvínoḥ) अश्विषु (aśvíṣu)
vocative अश्विन् (áśvin) अश्विनौ (áśvinau)
अश्विना¹ (áśvinā¹)
अश्विनः (áśvinaḥ)
  • ¹Vedic

Descendants

  • Khmer: អស្វិន (ʼahsvən)
  • Lao: ອັດສະວິນ (ʼat sa win)
  • Thai: อัศวิน (àt-sà-win)
  • Sinhalese: අස්විද (aswida)

Proper noun

अश्विन् • (aśvin) stemm

  1. (Hinduism, in the dual) Ashvins, sons of Surya and Sanjna, and the divine physicians of the gods.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.3.1:
      अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती।
      पुरु॑भुजा चन॒स्यत॑म्॥
      áśvinā yájvarīríṣo drávatpāṇī śúbhaspatī.
      púrubhujā canasyátam.
      Aśvins, cherishers of pious acts, long-armed, accept with outstretched hands the sacrificial viands.
  2. (Hinduism, in the dual) the two sons of the Aśvins, namely Nakula and Sahadeva (MBh.)
  3. (Hinduism, astrology) a name of the Nakṣatra presided over by the Aśvins (VarBrS.)
  4. (Hinduism) Seventh month of Hindu lunar calendar

Declension

Masculine in-stem declension of अश्विन्
singular dual plural
nominative अश्वी (aśvī́) अश्विनौ (aśvínau)
अश्विना¹ (aśvínā¹)
अश्विनः (aśvínaḥ)
accusative अश्विनम् (aśvínam) अश्विनौ (aśvínau)
अश्विना¹ (aśvínā¹)
अश्विनः (aśvínaḥ)
instrumental अश्विना (aśvínā) अश्विभ्याम् (aśvíbhyām) अश्विभिः (aśvíbhiḥ)
dative अश्विने (aśvíne) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
ablative अश्विनः (aśvínaḥ) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
genitive अश्विनः (aśvínaḥ) अश्विनोः (aśvínoḥ) अश्विनाम् (aśvínām)
locative अश्विनि (aśvíni) अश्विनोः (aśvínoḥ) अश्विषु (aśvíṣu)
vocative अश्विन् (áśvin) अश्विनौ (áśvinau)
अश्विना¹ (áśvinā¹)
अश्विनः (áśvinaḥ)
  • ¹Vedic

Noun

अश्विन् • (aśvín) stemn

  1. richness in horses (RV.)

Declension

Neuter in-stem declension of अश्विन्
singular dual plural
nominative अश्वि (aśví) अश्विनी (aśvínī) अश्वीनि (aśvī́ni)
accusative अश्वि (aśví) अश्विनी (aśvínī) अश्वीनि (aśvī́ni)
instrumental अश्विना (aśvínā) अश्विभ्याम् (aśvíbhyām) अश्विभिः (aśvíbhiḥ)
dative अश्विने (aśvíne) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
ablative अश्विनः (aśvínaḥ) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
genitive अश्विनः (aśvínaḥ) अश्विनोः (aśvínoḥ) अश्विनाम् (aśvínām)
locative अश्विनि (aśvíni) अश्विनोः (aśvínoḥ) अश्विषु (aśvíṣu)
vocative अश्वि (áśvi)
अश्विन् (áśvin)
अश्विनी (áśvinī) अश्वीनि (áśvīni)

Adjective

अश्विन् • (aśvín) stem

  1. possessed of horses, consisting of horses (RV.)
  2. mounted on horseback (MarkP.)

Declension

Masculine in-stem declension of अश्विन्
singular dual plural
nominative अश्वी (aśvī́) अश्विनौ (aśvínau)
अश्विना¹ (aśvínā¹)
अश्विनः (aśvínaḥ)
accusative अश्विनम् (aśvínam) अश्विनौ (aśvínau)
अश्विना¹ (aśvínā¹)
अश्विनः (aśvínaḥ)
instrumental अश्विना (aśvínā) अश्विभ्याम् (aśvíbhyām) अश्विभिः (aśvíbhiḥ)
dative अश्विने (aśvíne) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
ablative अश्विनः (aśvínaḥ) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
genitive अश्विनः (aśvínaḥ) अश्विनोः (aśvínoḥ) अश्विनाम् (aśvínām)
locative अश्विनि (aśvíni) अश्विनोः (aśvínoḥ) अश्विषु (aśvíṣu)
vocative अश्विन् (áśvin) अश्विनौ (áśvinau)
अश्विना¹ (áśvinā¹)
अश्विनः (áśvinaḥ)
  • ¹Vedic
Feminine ī-stem declension of अश्विनी
singular dual plural
nominative अश्विनी (aśvínī) अश्विन्यौ (aśvínyau)
अश्विनी¹ (aśvínī¹)
अश्विन्यः (aśvínyaḥ)
अश्विनीः¹ (aśvínīḥ¹)
accusative अश्विनीम् (aśvínīm) अश्विन्यौ (aśvínyau)
अश्विनी¹ (aśvínī¹)
अश्विनीः (aśvínīḥ)
instrumental अश्विन्या (aśvínyā) अश्विनीभ्याम् (aśvínībhyām) अश्विनीभिः (aśvínībhiḥ)
dative अश्विन्यै (aśvínyai) अश्विनीभ्याम् (aśvínībhyām) अश्विनीभ्यः (aśvínībhyaḥ)
ablative अश्विन्याः (aśvínyāḥ)
अश्विन्यै² (aśvínyai²)
अश्विनीभ्याम् (aśvínībhyām) अश्विनीभ्यः (aśvínībhyaḥ)
genitive अश्विन्याः (aśvínyāḥ)
अश्विन्यै² (aśvínyai²)
अश्विन्योः (aśvínyoḥ) अश्विनीनाम् (aśvínīnām)
locative अश्विन्याम् (aśvínyām) अश्विन्योः (aśvínyoḥ) अश्विनीषु (aśvínīṣu)
vocative अश्विनि (áśvini) अश्विन्यौ (áśvinyau)
अश्विनी¹ (áśvinī¹)
अश्विन्यः (áśvinyaḥ)
अश्विनीः¹ (áśvinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अश्विन्
singular dual plural
nominative अश्वि (aśví) अश्विनी (aśvínī) अश्वीनि (aśvī́ni)
accusative अश्वि (aśví) अश्विनी (aśvínī) अश्वीनि (aśvī́ni)
instrumental अश्विना (aśvínā) अश्विभ्याम् (aśvíbhyām) अश्विभिः (aśvíbhiḥ)
dative अश्विने (aśvíne) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
ablative अश्विनः (aśvínaḥ) अश्विभ्याम् (aśvíbhyām) अश्विभ्यः (aśvíbhyaḥ)
genitive अश्विनः (aśvínaḥ) अश्विनोः (aśvínoḥ) अश्विनाम् (aśvínām)
locative अश्विनि (aśvíni) अश्विनोः (aśvínoḥ) अश्विषु (aśvíṣu)
vocative अश्वि (áśvi)
अश्विन् (áśvin)
अश्विनी (áśvinī) अश्वीनि (áśvīni)

References