फाल्गुन

Hindi

Etymology

Borrowed from Sanskrit फाल्गुन (phālguna), from फल्गुन (phálguna, the red one), from फल्गु (phalgú, reddish).

Pronunciation

  • (Delhi) IPA(key): /pʰɑːl.ɡʊn/, [pʰäːl.ɡʊ̃n]

Noun

फाल्गुन • (phālgunm

  1. Phalguna (twelfth month of the Hindu lunar calendar)
    Synonym: फागुन (phāgun)

Declension

Declension of फाल्गुन (masc cons-stem)
singular plural
direct फाल्गुन
phālgun
फाल्गुन
phālgun
oblique फाल्गुन
phālgun
फाल्गुनों
phālgunõ
vocative फाल्गुन
phālgun
फाल्गुनो
phālguno
lunar monthsedit

References

Nepali

Etymology

Borrowed from Sanskrit फाल्गुन (phālguna).

Pronunciation

  • IPA(key): [pʰälɡunʌ]
  • Phonetic Devanagari: फाल्गुन

Proper noun

फाल्गुन • (phālguna)

  1. Phalguna
    1. the eleventh month in the Vikram Samvat calendar
    2. the twelfth month in the lunar Hindu calendar
    Synonym: फागुन (phāguna)

Further reading

  • फाल्गुन”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “फाल्गुन”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

Etymology

Vṛddhi derivative of फल्गुन (phálguna, the red one), from फल्गु (phalgú, reddish).

Pronunciation

Proper noun

फाल्गुन • (phālguna) stemm

  1. (Hinduism) Phalguna (twelfth month of the Hindu lunar calendar)

Declension

Masculine a-stem declension of फाल्गुन
singular dual plural
nominative फाल्गुनः (phālgunaḥ) फाल्गुनौ (phālgunau)
फाल्गुना¹ (phālgunā¹)
फाल्गुनाः (phālgunāḥ)
फाल्गुनासः¹ (phālgunāsaḥ¹)
accusative फाल्गुनम् (phālgunam) फाल्गुनौ (phālgunau)
फाल्गुना¹ (phālgunā¹)
फाल्गुनान् (phālgunān)
instrumental फाल्गुनेन (phālgunena) फाल्गुनाभ्याम् (phālgunābhyām) फाल्गुनैः (phālgunaiḥ)
फाल्गुनेभिः¹ (phālgunebhiḥ¹)
dative फाल्गुनाय (phālgunāya) फाल्गुनाभ्याम् (phālgunābhyām) फाल्गुनेभ्यः (phālgunebhyaḥ)
ablative फाल्गुनात् (phālgunāt) फाल्गुनाभ्याम् (phālgunābhyām) फाल्गुनेभ्यः (phālgunebhyaḥ)
genitive फाल्गुनस्य (phālgunasya) फाल्गुनयोः (phālgunayoḥ) फाल्गुनानाम् (phālgunānām)
locative फाल्गुने (phālgune) फाल्गुनयोः (phālgunayoḥ) फाल्गुनेषु (phālguneṣu)
vocative फाल्गुन (phālguna) फाल्गुनौ (phālgunau)
फाल्गुना¹ (phālgunā¹)
फाल्गुनाः (phālgunāḥ)
फाल्गुनासः¹ (phālgunāsaḥ¹)
  • ¹Vedic
lunar monthsedit

Descendants

  • Pali: फग्गुन (phagguna)
  • Ashokan Prakrit: 𑀨𑀕𑀼𑀡𑁂 (phaguṇe /⁠phagguṇe⁠/, loc. sg.)
    • Prakrit: फग्गुण (phagguṇa), फागुण (phāguṇa)

References