फाल्गुन
Hindi
Etymology
Borrowed from Sanskrit फाल्गुन (phālguna), from फल्गुन (phálguna, “the red one”), from फल्गु (phalgú, “reddish”).
Pronunciation
- (Delhi) IPA(key): /pʰɑːl.ɡʊn/, [pʰäːl.ɡʊ̃n]
Noun
फाल्गुन • (phālgun) m
Declension
| singular | plural | |
|---|---|---|
| direct | फाल्गुन phālgun |
फाल्गुन phālgun |
| oblique | फाल्गुन phālgun |
फाल्गुनों phālgunõ |
| vocative | फाल्गुन phālgun |
फाल्गुनो phālguno |
Related terms
lunar monthsedit
- अगहन (aghan) ~ अग्रहायण (agrahāyaṇ), मगसिर (magsir) ~ मार्गशीर्ष (mārgaśīrṣ)
- असाढ़ (asāṛh) ~ आषाढ़ (āṣāṛh)
- आसिन (āsin) ~ आश्विन (āśvin)
- कातिक (kātik) ~ कार्तिक (kārtik)
- चैत (cait) ~ चैत्र (caitra)
- जेठ (jeṭh) ~ ज्येष्ठ (jyeṣṭh)
- पोस (pos) ~ पौष (pauṣ)
- फागुन (phāgun) ~ फाल्गुन (phālgun)
- बैसाख (baisākh) ~ वैशाख (vaiśākh)
- भादों (bhādõ) ~ भाद्र (bhādra)
- माह (māh) ~ माघ (māgh)
- सावन (sāvan) ~ श्रावण (śrāvaṇ)
References
- Monier Williams (1899) “फाल्गुन”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 670.
Nepali
Etymology
Borrowed from Sanskrit फाल्गुन (phālguna).
Pronunciation
- IPA(key): [pʰälɡunʌ]
- Phonetic Devanagari: फाल्गुन
Proper noun
फाल्गुन • (phālguna)
- Phalguna
- the eleventh month in the Vikram Samvat calendar
- the twelfth month in the lunar Hindu calendar
- Synonym: फागुन (phāguna)
Related terms
- (lunar months) वैशाख (vaiśākh), ज्येष्ठ (jyeṣṭha) / जेठ (jeṭh), आषाढ (āṣāḍh), साउन (sāuna), भदौ (bhadau) / भाद्र (bhādra), असोज (asoj) / आश्विन (āśvina), कात्तिक (kāttik) / कार्त्तिक (kārttik), मङ्सिर (maṅsira) / मार्ग (mārga), पुस (pus) / पौष (pauṣ), माघ (māgh), फागुन (phāguna) / फाल्गुन (phālguna), चैत (cait) / चैत्र (caitra) (Category: ne:Hindu lunar calendar months)
Further reading
- “फाल्गुन”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary][1], Kathmandu: Nepal Academy, 2018
- Schmidt, Ruth L. (1993) “फाल्गुन”, in A Practical Dictionary of Modern Nepali, Ratna Sagar
Sanskrit
Etymology
Vṛddhi derivative of फल्गुन (phálguna, “the red one”), from फल्गु (phalgú, “reddish”).
Pronunciation
- (Vedic) IPA(key): /pʰɑːl.ɡu.nɐ/
- (Classical Sanskrit) IPA(key): /pʰɑːl̪.ɡu.n̪ɐ/
Proper noun
फाल्गुन • (phālguna) stem, m
- (Hinduism) Phalguna (twelfth month of the Hindu lunar calendar)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | फाल्गुनः (phālgunaḥ) | फाल्गुनौ (phālgunau) फाल्गुना¹ (phālgunā¹) |
फाल्गुनाः (phālgunāḥ) फाल्गुनासः¹ (phālgunāsaḥ¹) |
| accusative | फाल्गुनम् (phālgunam) | फाल्गुनौ (phālgunau) फाल्गुना¹ (phālgunā¹) |
फाल्गुनान् (phālgunān) |
| instrumental | फाल्गुनेन (phālgunena) | फाल्गुनाभ्याम् (phālgunābhyām) | फाल्गुनैः (phālgunaiḥ) फाल्गुनेभिः¹ (phālgunebhiḥ¹) |
| dative | फाल्गुनाय (phālgunāya) | फाल्गुनाभ्याम् (phālgunābhyām) | फाल्गुनेभ्यः (phālgunebhyaḥ) |
| ablative | फाल्गुनात् (phālgunāt) | फाल्गुनाभ्याम् (phālgunābhyām) | फाल्गुनेभ्यः (phālgunebhyaḥ) |
| genitive | फाल्गुनस्य (phālgunasya) | फाल्गुनयोः (phālgunayoḥ) | फाल्गुनानाम् (phālgunānām) |
| locative | फाल्गुने (phālgune) | फाल्गुनयोः (phālgunayoḥ) | फाल्गुनेषु (phālguneṣu) |
| vocative | फाल्गुन (phālguna) | फाल्गुनौ (phālgunau) फाल्गुना¹ (phālgunā¹) |
फाल्गुनाः (phālgunāḥ) फाल्गुनासः¹ (phālgunāsaḥ¹) |
- ¹Vedic
Related terms
lunar monthsedit
Descendants
- Pali: फग्गुन (phagguna)
- Ashokan Prakrit: 𑀨𑀕𑀼𑀡𑁂 (phaguṇe /phagguṇe/, loc. sg.)
References
- Monier Williams (1899) “फाल्गुन”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0718.
- Turner, Ralph Lilley (1969–1985) “phālguna”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 510