फल्गु
Sanskrit
Alternative scripts
Alternative scripts
- ফল্গু (Assamese script)
- ᬨᬮ᭄ᬕᬸ (Balinese script)
- ফল্গু (Bengali script)
- 𑰣𑰩𑰿𑰐𑰲 (Bhaiksuki script)
- 𑀨𑀮𑁆𑀕𑀼 (Brahmi script)
- ဖလ္ဂု (Burmese script)
- ફલ્ગુ (Gujarati script)
- ਫਲ੍ਗੁ (Gurmukhi script)
- 𑌫𑌲𑍍𑌗𑍁 (Grantha script)
- ꦦꦭ꧀ꦒꦸ (Javanese script)
- 𑂤𑂪𑂹𑂏𑂳 (Kaithi script)
- ಫಲ್ಗು (Kannada script)
- ផល្គុ (Khmer script)
- ຜລ຺ຄຸ (Lao script)
- ഫല്ഗു (Malayalam script)
- ᡦᠠᠯᡤᡠ (Manchu script)
- 𑘣𑘩𑘿𑘐𑘳 (Modi script)
- ᠹᠠᠯᠺᠤ (Mongolian script)
- 𑧃𑧉𑧠𑦰𑧔 (Nandinagari script)
- 𑐦𑐮𑑂𑐐𑐸 (Newa script)
- ଫଲ୍ଗୁ (Odia script)
- ꢧꢭ꣄ꢔꢸ (Saurashtra script)
- 𑆦𑆬𑇀𑆓𑆶 (Sharada script)
- 𑖣𑖩𑖿𑖐𑖲 (Siddham script)
- ඵල්ගු (Sinhalese script)
- 𑩱𑩽 𑪙𑩞𑩒 (Soyombo script)
- 𑚟𑚥𑚶𑚌𑚰 (Takri script)
- ப²ல்கு³ (Tamil script)
- ఫల్గు (Telugu script)
- ผลฺคุ (Thai script)
- ཕ་ལྒུ (Tibetan script)
- 𑒤𑒪𑓂𑒑𑒳 (Tirhuta script)
- 𑨟𑨬𑩇𑨍𑨃 (Zanabazar Square script)
Pronunciation
- (Vedic) IPA(key): /pʰɐl.ɡú/
- (Classical Sanskrit) IPA(key): /pʰɐl̪.ɡu/
Etymology 1
Unknown, several possibilities are proposed. The original meaning appears to be "red".
- Connections with स्फुलिङ्ग (sphuliṅga, “spark”) and स्फुल् (sphul, “to throb”) are phonetically dubious.
- Derived from Proto-Indo-European *(s)bʰel- (“to burst”) (with a -g- extention), possibly alongside फल (phala, “fruit”) and स्फुट् (sphuṭ, “burst”) (see there for more).
- Derived from Munda, whence Santali [script needed] (po̠dgo̠e, “reddish”) and probably पाटल (pāṭala, “pale red”).
- Of uncertain relation to Classical Syriac ܦܓܐ (phagga, “fig”) and Latin fīcus.
Adjective
फल्गु • (phalgú) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | फल्गुः (phalgúḥ) | फल्गू (phalgū́) | फल्गवः (phalgávaḥ) |
| accusative | फल्गुम् (phalgúm) | फल्गू (phalgū́) | फल्गून् (phalgū́n) |
| instrumental | फल्गुना (phalgúnā) फल्ग्वा¹ (phalgvā́¹) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभिः (phalgúbhiḥ) |
| dative | फल्गवे (phalgáve) | फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| ablative | फल्गोः (phalgóḥ) | फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| genitive | फल्गोः (phalgóḥ) | फल्ग्वोः (phalgvóḥ) | फल्गूनाम् (phalgūnā́m) |
| locative | फल्गौ (phalgaú) | फल्ग्वोः (phalgvóḥ) | फल्गुषु (phalgúṣu) |
| vocative | फल्गो (phálgo) | फल्गू (phálgū) | फल्गवः (phálgavaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | फल्गुः (phalgúḥ) | फल्गू (phalgū́) | फल्गवः (phalgávaḥ) |
| accusative | फल्गुम् (phalgúm) | फल्गू (phalgū́) | फल्गूः (phalgū́ḥ) |
| instrumental | फल्ग्वा (phalgvā́) | फल्गुभ्याम् (phalgúbhyām) | फल्गुभिः (phalgúbhiḥ) |
| dative | फल्गवे (phalgáve) फल्ग्वै¹ (phalgvaí¹) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| ablative | फल्गोः (phalgóḥ) फल्ग्वाः¹ (phalgvā́ḥ¹) फल्ग्वै² (phalgvaí²) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| genitive | फल्गोः (phalgóḥ) फल्ग्वाः¹ (phalgvā́ḥ¹) फल्ग्वै² (phalgvaí²) |
फल्ग्वोः (phalgvóḥ) | फल्गूनाम् (phalgūnā́m) |
| locative | फल्गौ (phalgaú) फल्ग्वाम्¹ (phalgvā́m¹) |
फल्ग्वोः (phalgvóḥ) | फल्गुषु (phalgúṣu) |
| vocative | फल्गो (phálgo) | फल्गू (phálgū) | फल्गवः (phálgavaḥ) |
- ¹Later Sanskrit
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | फल्गूः (phalgū́ḥ) | फल्ग्वौ (phalgvaù) फल्गू¹ (phalgū́¹) |
फल्ग्वः (phalgvàḥ) फल्गूः¹ (phalgū́ḥ¹) |
| accusative | फल्गूम् (phalgū́m) | फल्ग्वौ (phalgvaù) फल्गू¹ (phalgū́¹) |
फल्गूः (phalgū́ḥ) |
| instrumental | फल्ग्वा (phalgvā́) | फल्गूभ्याम् (phalgū́bhyām) | फल्गूभिः (phalgū́bhiḥ) |
| dative | फल्ग्वै (phalgvaí) | फल्गूभ्याम् (phalgū́bhyām) | फल्गूभ्यः (phalgū́bhyaḥ) |
| ablative | फल्ग्वाः (phalgvā́ḥ) फल्ग्वै² (phalgvaí²) |
फल्गूभ्याम् (phalgū́bhyām) | फल्गूभ्यः (phalgū́bhyaḥ) |
| genitive | फल्ग्वाः (phalgvā́ḥ) फल्ग्वै² (phalgvaí²) |
फल्ग्वोः (phalgvóḥ) | फल्गूनाम् (phalgū́nām) |
| locative | फल्ग्वाम् (phalgvā́m) | फल्ग्वोः (phalgvóḥ) | फल्गूषु (phalgū́ṣu) |
| vocative | फल्गु (phálgu) | फल्ग्वौ (phálgvau) फल्गू¹ (phálgū¹) |
फल्ग्वः (phálgvaḥ) फल्गूः¹ (phálgūḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | फल्ग्वी (phalgvī) | फल्ग्व्यौ (phalgvyau) फल्ग्वी¹ (phalgvī¹) |
फल्ग्व्यः (phalgvyaḥ) फल्ग्वीः¹ (phalgvīḥ¹) |
| accusative | फल्ग्वीम् (phalgvīm) | फल्ग्व्यौ (phalgvyau) फल्ग्वी¹ (phalgvī¹) |
फल्ग्वीः (phalgvīḥ) |
| instrumental | फल्ग्व्या (phalgvyā) | फल्ग्वीभ्याम् (phalgvībhyām) | फल्ग्वीभिः (phalgvībhiḥ) |
| dative | फल्ग्व्यै (phalgvyai) | फल्ग्वीभ्याम् (phalgvībhyām) | फल्ग्वीभ्यः (phalgvībhyaḥ) |
| ablative | फल्ग्व्याः (phalgvyāḥ) फल्ग्व्यै² (phalgvyai²) |
फल्ग्वीभ्याम् (phalgvībhyām) | फल्ग्वीभ्यः (phalgvībhyaḥ) |
| genitive | फल्ग्व्याः (phalgvyāḥ) फल्ग्व्यै² (phalgvyai²) |
फल्ग्व्योः (phalgvyoḥ) | फल्ग्वीनाम् (phalgvīnām) |
| locative | फल्ग्व्याम् (phalgvyām) | फल्ग्व्योः (phalgvyoḥ) | फल्ग्वीषु (phalgvīṣu) |
| vocative | फल्ग्वि (phalgvi) | फल्ग्व्यौ (phalgvyau) फल्ग्वी¹ (phalgvī¹) |
फल्ग्व्यः (phalgvyaḥ) फल्ग्वीः¹ (phalgvīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | फल्गु (phalgú) | फल्गुनी (phalgúnī) | फल्गूनि (phalgū́ni) फल्गु¹ (phalgú¹) फल्गू¹ (phalgū́¹) |
| accusative | फल्गु (phalgú) | फल्गुनी (phalgúnī) | फल्गूनि (phalgū́ni) फल्गु¹ (phalgú¹) फल्गू¹ (phalgū́¹) |
| instrumental | फल्गुना (phalgúnā) फल्ग्वा¹ (phalgvā́¹) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभिः (phalgúbhiḥ) |
| dative | फल्गुने (phalgúne) फल्गवे (phalgáve) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| ablative | फल्गुनः (phalgúnaḥ) फल्गोः (phalgóḥ) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| genitive | फल्गुनः (phalgúnaḥ) फल्गोः (phalgóḥ) |
फल्गुनोः (phalgúnoḥ) फल्ग्वोः (phalgvóḥ) |
फल्गूनाम् (phalgūnā́m) |
| locative | फल्गुनि (phalgúni) फल्गौ (phalgaú) |
फल्गुनोः (phalgúnoḥ) फल्ग्वोः (phalgvóḥ) |
फल्गुषु (phalgúṣu) |
| vocative | फल्गु (phálgu) फल्गो (phálgo) |
फल्गुनी (phálgunī) | फल्गूनि (phálgūni) फल्गु¹ (phálgu¹) फल्गू¹ (phálgū¹) |
- ¹Vedic
Noun
फल्गु • (phalgú) stem, f
- fig, Ficus Oppositifolia
- a red powder (usually of the root of wild ginger, coloured with sapan wood and thrown over one another by the Hindus at the Holi festival)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | फल्गुः (phalgúḥ) | फल्गू (phalgū́) | फल्गवः (phalgávaḥ) |
| accusative | फल्गुम् (phalgúm) | फल्गू (phalgū́) | फल्गूः (phalgū́ḥ) |
| instrumental | फल्ग्वा (phalgvā́) | फल्गुभ्याम् (phalgúbhyām) | फल्गुभिः (phalgúbhiḥ) |
| dative | फल्गवे (phalgáve) फल्ग्वै¹ (phalgvaí¹) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| ablative | फल्गोः (phalgóḥ) फल्ग्वाः¹ (phalgvā́ḥ¹) फल्ग्वै² (phalgvaí²) |
फल्गुभ्याम् (phalgúbhyām) | फल्गुभ्यः (phalgúbhyaḥ) |
| genitive | फल्गोः (phalgóḥ) फल्ग्वाः¹ (phalgvā́ḥ¹) फल्ग्वै² (phalgvaí²) |
फल्ग्वोः (phalgvóḥ) | फल्गूनाम् (phalgūnā́m) |
| locative | फल्गौ (phalgaú) फल्ग्वाम्¹ (phalgvā́m¹) |
फल्ग्वोः (phalgvóḥ) | फल्गुषु (phalgúṣu) |
| vocative | फल्गो (phálgo) | फल्गू (phálgū) | फल्गवः (phálgavaḥ) |
- ¹Later Sanskrit
- ²Brāhmaṇas
Derived terms
- फल्गुन (phalguna)
- फाल्गुन (phālguna)
Descendants
- Dardic:
- ⇒ Phalura: phaág
- Kashmiri: پھوگ (phōg)
- Pali: phaggu
- Prakrit: 𑀨𑀕𑁆𑀕𑀼 (phaggu, “spring festival”)
- Hindi: फाग (phāg), फाक (phāk), फगुआ (phaguā)
- Marathi: फाग (phāg)
- Gujarati: ફાગ (phāg)
Etymology 2
Borrowed from Munda, whence Santali [script needed] (pe̠ḍgo̠, “weak”). This also explains the -e- in some descendants.
Adjective
फल्गु • (phalgú) stem
Declension
Same as above.
Derived terms
- अफल्गु (aphalgu, “profitable”)
- फल्गुता (phalgutā, “weakness”)
- फल्गुत्व (phalgutva, “weakness”)
Descendants
- Prakrit: 𑀨𑀕𑁆𑀕𑀼 (phaggu), 𑀧𑀭𑀺𑀨𑀕𑁆𑀕𑀼 (pariphaggu, “worthless”)
- Pali: pheggu, phaggu, phegguka
References
- Mayrhofer, Manfred (1956–1980) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary][1] (in German), Heidelberg: Carl Winter Universitätsverlag, page 395
- Monier Williams (1899) “फल्गु”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 718.
- Turner, Ralph Lilley (1969–1985) “phalgu”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 509