फल्गु

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Unknown, several possibilities are proposed. The original meaning appears to be "red".

  • Connections with स्फुलिङ्ग (sphuliṅga, spark) and स्फुल् (sphul, to throb) are phonetically dubious.
  • Derived from Proto-Indo-European *(s)bʰel- (to burst) (with a -g- extention), possibly alongside फल (phala, fruit) and स्फुट् (sphuṭ, burst) (see there for more).
  • Derived from Munda, whence Santali [script needed] (po̠dgo̠e, reddish) and probably पाटल (pāṭala, pale red).
  • Of uncertain relation to Classical Syriac ܦܓܐ (phagga, fig) and Latin fīcus.

Adjective

फल्गु • (phalgú) stem

  1. reddish, red
Declension
Masculine u-stem declension of फल्गु
singular dual plural
nominative फल्गुः (phalgúḥ) फल्गू (phalgū́) फल्गवः (phalgávaḥ)
accusative फल्गुम् (phalgúm) फल्गू (phalgū́) फल्गून् (phalgū́n)
instrumental फल्गुना (phalgúnā)
फल्ग्वा¹ (phalgvā́¹)
फल्गुभ्याम् (phalgúbhyām) फल्गुभिः (phalgúbhiḥ)
dative फल्गवे (phalgáve) फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
ablative फल्गोः (phalgóḥ) फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
genitive फल्गोः (phalgóḥ) फल्ग्वोः (phalgvóḥ) फल्गूनाम् (phalgūnā́m)
locative फल्गौ (phalgaú) फल्ग्वोः (phalgvóḥ) फल्गुषु (phalgúṣu)
vocative फल्गो (phálgo) फल्गू (phálgū) फल्गवः (phálgavaḥ)
  • ¹Vedic
Feminine u-stem declension of फल्गु
singular dual plural
nominative फल्गुः (phalgúḥ) फल्गू (phalgū́) फल्गवः (phalgávaḥ)
accusative फल्गुम् (phalgúm) फल्गू (phalgū́) फल्गूः (phalgū́ḥ)
instrumental फल्ग्वा (phalgvā́) फल्गुभ्याम् (phalgúbhyām) फल्गुभिः (phalgúbhiḥ)
dative फल्गवे (phalgáve)
फल्ग्वै¹ (phalgvaí¹)
फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
ablative फल्गोः (phalgóḥ)
फल्ग्वाः¹ (phalgvā́ḥ¹)
फल्ग्वै² (phalgvaí²)
फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
genitive फल्गोः (phalgóḥ)
फल्ग्वाः¹ (phalgvā́ḥ¹)
फल्ग्वै² (phalgvaí²)
फल्ग्वोः (phalgvóḥ) फल्गूनाम् (phalgūnā́m)
locative फल्गौ (phalgaú)
फल्ग्वाम्¹ (phalgvā́m¹)
फल्ग्वोः (phalgvóḥ) फल्गुषु (phalgúṣu)
vocative फल्गो (phálgo) फल्गू (phálgū) फल्गवः (phálgavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of फल्गू
singular dual plural
nominative फल्गूः (phalgū́ḥ) फल्ग्वौ (phalgvaù)
फल्गू¹ (phalgū́¹)
फल्ग्वः (phalgvàḥ)
फल्गूः¹ (phalgū́ḥ¹)
accusative फल्गूम् (phalgū́m) फल्ग्वौ (phalgvaù)
फल्गू¹ (phalgū́¹)
फल्गूः (phalgū́ḥ)
instrumental फल्ग्वा (phalgvā́) फल्गूभ्याम् (phalgū́bhyām) फल्गूभिः (phalgū́bhiḥ)
dative फल्ग्वै (phalgvaí) फल्गूभ्याम् (phalgū́bhyām) फल्गूभ्यः (phalgū́bhyaḥ)
ablative फल्ग्वाः (phalgvā́ḥ)
फल्ग्वै² (phalgvaí²)
फल्गूभ्याम् (phalgū́bhyām) फल्गूभ्यः (phalgū́bhyaḥ)
genitive फल्ग्वाः (phalgvā́ḥ)
फल्ग्वै² (phalgvaí²)
फल्ग्वोः (phalgvóḥ) फल्गूनाम् (phalgū́nām)
locative फल्ग्वाम् (phalgvā́m) फल्ग्वोः (phalgvóḥ) फल्गूषु (phalgū́ṣu)
vocative फल्गु (phálgu) फल्ग्वौ (phálgvau)
फल्गू¹ (phálgū¹)
फल्ग्वः (phálgvaḥ)
फल्गूः¹ (phálgūḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of फल्ग्वी
singular dual plural
nominative फल्ग्वी (phalgvī) फल्ग्व्यौ (phalgvyau)
फल्ग्वी¹ (phalgvī¹)
फल्ग्व्यः (phalgvyaḥ)
फल्ग्वीः¹ (phalgvīḥ¹)
accusative फल्ग्वीम् (phalgvīm) फल्ग्व्यौ (phalgvyau)
फल्ग्वी¹ (phalgvī¹)
फल्ग्वीः (phalgvīḥ)
instrumental फल्ग्व्या (phalgvyā) फल्ग्वीभ्याम् (phalgvībhyām) फल्ग्वीभिः (phalgvībhiḥ)
dative फल्ग्व्यै (phalgvyai) फल्ग्वीभ्याम् (phalgvībhyām) फल्ग्वीभ्यः (phalgvībhyaḥ)
ablative फल्ग्व्याः (phalgvyāḥ)
फल्ग्व्यै² (phalgvyai²)
फल्ग्वीभ्याम् (phalgvībhyām) फल्ग्वीभ्यः (phalgvībhyaḥ)
genitive फल्ग्व्याः (phalgvyāḥ)
फल्ग्व्यै² (phalgvyai²)
फल्ग्व्योः (phalgvyoḥ) फल्ग्वीनाम् (phalgvīnām)
locative फल्ग्व्याम् (phalgvyām) फल्ग्व्योः (phalgvyoḥ) फल्ग्वीषु (phalgvīṣu)
vocative फल्ग्वि (phalgvi) फल्ग्व्यौ (phalgvyau)
फल्ग्वी¹ (phalgvī¹)
फल्ग्व्यः (phalgvyaḥ)
फल्ग्वीः¹ (phalgvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of फल्गु
singular dual plural
nominative फल्गु (phalgú) फल्गुनी (phalgúnī) फल्गूनि (phalgū́ni)
फल्गु¹ (phalgú¹)
फल्गू¹ (phalgū́¹)
accusative फल्गु (phalgú) फल्गुनी (phalgúnī) फल्गूनि (phalgū́ni)
फल्गु¹ (phalgú¹)
फल्गू¹ (phalgū́¹)
instrumental फल्गुना (phalgúnā)
फल्ग्वा¹ (phalgvā́¹)
फल्गुभ्याम् (phalgúbhyām) फल्गुभिः (phalgúbhiḥ)
dative फल्गुने (phalgúne)
फल्गवे (phalgáve)
फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
ablative फल्गुनः (phalgúnaḥ)
फल्गोः (phalgóḥ)
फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
genitive फल्गुनः (phalgúnaḥ)
फल्गोः (phalgóḥ)
फल्गुनोः (phalgúnoḥ)
फल्ग्वोः (phalgvóḥ)
फल्गूनाम् (phalgūnā́m)
locative फल्गुनि (phalgúni)
फल्गौ (phalgaú)
फल्गुनोः (phalgúnoḥ)
फल्ग्वोः (phalgvóḥ)
फल्गुषु (phalgúṣu)
vocative फल्गु (phálgu)
फल्गो (phálgo)
फल्गुनी (phálgunī) फल्गूनि (phálgūni)
फल्गु¹ (phálgu¹)
फल्गू¹ (phálgū¹)
  • ¹Vedic

Noun

फल्गु • (phalgú) stemf

  1. fig, Ficus Oppositifolia
  2. a red powder (usually of the root of wild ginger, coloured with sapan wood and thrown over one another by the Hindus at the Holi festival)
    1. (by extension) the spring season
      Synonym: वसन्त (vasanta)
Declension
Feminine u-stem declension of फल्गु
singular dual plural
nominative फल्गुः (phalgúḥ) फल्गू (phalgū́) फल्गवः (phalgávaḥ)
accusative फल्गुम् (phalgúm) फल्गू (phalgū́) फल्गूः (phalgū́ḥ)
instrumental फल्ग्वा (phalgvā́) फल्गुभ्याम् (phalgúbhyām) फल्गुभिः (phalgúbhiḥ)
dative फल्गवे (phalgáve)
फल्ग्वै¹ (phalgvaí¹)
फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
ablative फल्गोः (phalgóḥ)
फल्ग्वाः¹ (phalgvā́ḥ¹)
फल्ग्वै² (phalgvaí²)
फल्गुभ्याम् (phalgúbhyām) फल्गुभ्यः (phalgúbhyaḥ)
genitive फल्गोः (phalgóḥ)
फल्ग्वाः¹ (phalgvā́ḥ¹)
फल्ग्वै² (phalgvaí²)
फल्ग्वोः (phalgvóḥ) फल्गूनाम् (phalgūnā́m)
locative फल्गौ (phalgaú)
फल्ग्वाम्¹ (phalgvā́m¹)
फल्ग्वोः (phalgvóḥ) फल्गुषु (phalgúṣu)
vocative फल्गो (phálgo) फल्गू (phálgū) फल्गवः (phálgavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Derived terms
Descendants
  • Dardic:
    • Phalura: phaág
    • Kashmiri: پھوگ (phōg)
  • Pali: phaggu
  • Prakrit: 𑀨𑀕𑁆𑀕𑀼 (phaggu, spring festival)
    • Hindi: फाग (phāg), फाक (phāk), फगुआ (phaguā)
    • Marathi: फाग (phāg)
    • Gujarati: ફાગ (phāg)

Etymology 2

Borrowed from Munda, whence Santali [script needed] (pe̠ḍgo̠, weak). This also explains the -e- in some descendants.

Adjective

फल्गु • (phalgú) stem

  1. small, feeble, weak, unsubstantial, insignificant, worthless, unprofitable, useless
Declension

Same as above.

Derived terms
  • अफल्गु (aphalgu, profitable)
  • फल्गुता (phalgutā, weakness)
  • फल्गुत्व (phalgutva, weakness)
Descendants
  • Prakrit: 𑀨𑀕𑁆𑀕𑀼 (phaggu), 𑀧𑀭𑀺𑀨𑀕𑁆𑀕𑀼 (pariphaggu, worthless)
  • Pali: pheggu, phaggu, phegguka

References

  • Mayrhofer, Manfred (1956–1980) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[1] (in German), Heidelberg: Carl Winter Universitätsverlag, page 395
  • Monier Williams (1899) “फल्गु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 718.
  • Turner, Ralph Lilley (1969–1985) “phalgu”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 509