ज्येष्ठ
Hindi
Etymology
Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha). Doublet of जेठ (jeṭh).
Pronunciation
- (Delhi) IPA(key): /d͡ʒjeːʂʈʰ/
Proper noun
ज्येष्ठ • (jyeṣṭh) m
- Jyeshth (third month of the Hindu lunar calendar)
Declension
| singular | plural | |
|---|---|---|
| direct | ज्येष्ठ jyeṣṭh |
ज्येष्ठ jyeṣṭh |
| oblique | ज्येष्ठ jyeṣṭh |
ज्येष्ठों jyeṣṭhõ |
| vocative | ज्येष्ठ jyeṣṭh |
ज्येष्ठो jyeṣṭho |
Adjective
ज्येष्ठ • (jyeṣṭh) (indeclinable)
- eldest, first-born
- ज्येष्ठ भ्राता ― jyeṣṭh bhrātā ― eldest brother
Related terms
lunar monthsedit
- अगहन (aghan) ~ अग्रहायण (agrahāyaṇ), मगसिर (magsir) ~ मार्गशीर्ष (mārgaśīrṣ)
- असाढ़ (asāṛh) ~ आषाढ़ (āṣāṛh)
- आसिन (āsin) ~ आश्विन (āśvin)
- कातिक (kātik) ~ कार्तिक (kārtik)
- चैत (cait) ~ चैत्र (caitra)
- जेठ (jeṭh) ~ ज्येष्ठ (jyeṣṭh)
- पोस (pos) ~ पौष (pauṣ)
- फागुन (phāgun) ~ फाल्गुन (phālgun)
- बैसाख (baisākh) ~ वैशाख (vaiśākh)
- भादों (bhādõ) ~ भाद्र (bhādra)
- माह (māh) ~ माघ (māgh)
- सावन (sāvan) ~ श्रावण (śrāvaṇ)
Nepali
Etymology
Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha).
Pronunciation
- IPA(key): [d͡zjes̠t̠ʰʌ]
- Phonetic Devanagari: ज्येस्ठ
Proper noun
ज्येष्ठ • (jyeṣṭha)
- Jyeshtha
- the second month in the Vikram Samvat calendar
- the third month in the lunar Hindu calendar
- Synonym: जेठ (jeṭh)
Related terms
- (lunar months) वैशाख (vaiśākh), ज्येष्ठ (jyeṣṭha) / जेठ (jeṭh), आषाढ (āṣāḍh), साउन (sāuna), भदौ (bhadau) / भाद्र (bhādra), असोज (asoj) / आश्विन (āśvina), कात्तिक (kāttik) / कार्त्तिक (kārttik), मङ्सिर (maṅsira) / मार्ग (mārga), पुस (pus) / पौष (pauṣ), माघ (māgh), फागुन (phāguna) / फाल्गुन (phālguna), चैत (cait) / चैत्र (caitra) (Category: ne:Hindu lunar calendar months)
Further reading
- “ज्येष्ठ”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary][1], Kathmandu: Nepal Academy, 2018
- Schmidt, Ruth L. (1993) “जेठ”, in A Practical Dictionary of Modern Nepali, Ratna Sagar
Sanskrit
Alternative scripts
Alternative scripts
- জ্যেষ্ঠ (Assamese script)
- ᬚ᭄ᬬᬾᬱ᭄ᬞ (Balinese script)
- জ্যেষ্ঠ (Bengali script)
- 𑰕𑰿𑰧𑰸𑰬𑰿𑰙 (Bhaiksuki script)
- 𑀚𑁆𑀬𑁂𑀱𑁆𑀞 (Brahmi script)
- ဇျေၑ္ဌ (Burmese script)
- જ્યેષ્ઠ (Gujarati script)
- ਜ੍ਯੇਸ਼੍ਠ (Gurmukhi script)
- 𑌜𑍍𑌯𑍇𑌷𑍍𑌠 (Grantha script)
- ꦗꦾꦺꦰ꧀ꦜ (Javanese script)
- 𑂔𑂹𑂨𑂵𑂭𑂹𑂘 (Kaithi script)
- ಜ್ಯೇಷ್ಠ (Kannada script)
- ជ្យេឞ្ឋ (Khmer script)
- ຊ຺ເຍຩ຺ຐ (Lao script)
- ജ്യേഷ്ഠ (Malayalam script)
- ᡯᠶᡝᢢᡱᠠ (Manchu script)
- 𑘕𑘿𑘧𑘹𑘬𑘿𑘙 (Modi script)
- ᠽᠶ᠋ᠧᢔᢍᠠ᠋ (Mongolian script)
- 𑦵𑧠𑧇𑧚𑧌𑧠𑦹 (Nandinagari script)
- 𑐖𑑂𑐫𑐾𑐲𑑂𑐛 (Newa script)
- ଜ୍ଯେଷ୍ଠ (Odia script)
- ꢙ꣄ꢫꢾꢰ꣄ꢝ (Saurashtra script)
- 𑆘𑇀𑆪𑆼𑆰𑇀𑆜 (Sharada script)
- 𑖕𑖿𑖧𑖸𑖬𑖿𑖙 (Siddham script)
- ජ්යෙෂ්ඨ (Sinhalese script)
- 𑩣 𑪙𑩻𑩔𑪀 𑪙𑩧 (Soyombo script)
- 𑚑𑚶𑚣𑚲𑚶𑚕 (Takri script)
- ஜ்யேஷ்ட² (Tamil script)
- జ్యేష్ఠ (Telugu script)
- ชฺเยษฺฐ (Thai script)
- ཛྱེ་ཥྛ (Tibetan script)
- 𑒖𑓂𑒨𑒹𑒭𑓂𑒚 (Tirhuta script)
- 𑨥𑩇𑨪𑨄𑨯𑩇𑨕 (Zanabazar Square script)
Etymology
Inherited from Proto-Indo-Iranian *ȷ́yáHištʰas, possibly from Proto-Indo-European *ǵyéH-isth₂-o-s, the superlative degree from the root *ǵyeH- (“to overpower, opress”).
Pronunciation
- (Vedic) IPA(key): /d͡ʑjɐ́jʂ.ʈʰɐ/
- (Classical Sanskrit) IPA(key): /d͡ʑjeːʂ.ʈʰɐ/
- (Vedic) IPA(key): /d͡ʑjɐjʂ.ʈʰɐ́/
- (Classical Sanskrit) IPA(key): /d͡ʑjeːʂ.ʈʰɐ/
Adjective
ज्येष्ठ • (jyéṣṭha or jyeṣṭhá) stem
- superlative degree of ज्या (jyā)
- Synonym: ज्यायस् (jyāyas)
- most excellent, pre-eminent, first, chief, best, greatest
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | ज्येष्ठः (jyeṣṭhaḥ) | ज्येष्ठौ (jyeṣṭhau) ज्येष्ठा¹ (jyeṣṭhā¹) |
ज्येष्ठाः (jyeṣṭhāḥ) ज्येष्ठासः¹ (jyeṣṭhāsaḥ¹) |
| accusative | ज्येष्ठम् (jyeṣṭham) | ज्येष्ठौ (jyeṣṭhau) ज्येष्ठा¹ (jyeṣṭhā¹) |
ज्येष्ठान् (jyeṣṭhān) |
| instrumental | ज्येष्ठेन (jyeṣṭhena) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठैः (jyeṣṭhaiḥ) ज्येष्ठेभिः¹ (jyeṣṭhebhiḥ¹) |
| dative | ज्येष्ठाय (jyeṣṭhāya) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ) |
| ablative | ज्येष्ठात् (jyeṣṭhāt) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ) |
| genitive | ज्येष्ठस्य (jyeṣṭhasya) | ज्येष्ठयोः (jyeṣṭhayoḥ) | ज्येष्ठानाम् (jyeṣṭhānām) |
| locative | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठयोः (jyeṣṭhayoḥ) | ज्येष्ठेषु (jyeṣṭheṣu) |
| vocative | ज्येष्ठ (jyeṣṭha) | ज्येष्ठौ (jyeṣṭhau) ज्येष्ठा¹ (jyeṣṭhā¹) |
ज्येष्ठाः (jyeṣṭhāḥ) ज्येष्ठासः¹ (jyeṣṭhāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | ज्येष्ठा (jyeṣṭhā) | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठाः (jyeṣṭhāḥ) |
| accusative | ज्येष्ठाम् (jyeṣṭhām) | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठाः (jyeṣṭhāḥ) |
| instrumental | ज्येष्ठया (jyeṣṭhayā) ज्येष्ठा¹ (jyeṣṭhā¹) |
ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठाभिः (jyeṣṭhābhiḥ) |
| dative | ज्येष्ठायै (jyeṣṭhāyai) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठाभ्यः (jyeṣṭhābhyaḥ) |
| ablative | ज्येष्ठायाः (jyeṣṭhāyāḥ) ज्येष्ठायै² (jyeṣṭhāyai²) |
ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठाभ्यः (jyeṣṭhābhyaḥ) |
| genitive | ज्येष्ठायाः (jyeṣṭhāyāḥ) ज्येष्ठायै² (jyeṣṭhāyai²) |
ज्येष्ठयोः (jyeṣṭhayoḥ) | ज्येष्ठानाम् (jyeṣṭhānām) |
| locative | ज्येष्ठायाम् (jyeṣṭhāyām) | ज्येष्ठयोः (jyeṣṭhayoḥ) | ज्येष्ठासु (jyeṣṭhāsu) |
| vocative | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठाः (jyeṣṭhāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | ज्येष्ठम् (jyeṣṭham) | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठानि (jyeṣṭhāni) ज्येष्ठा¹ (jyeṣṭhā¹) |
| accusative | ज्येष्ठम् (jyeṣṭham) | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठानि (jyeṣṭhāni) ज्येष्ठा¹ (jyeṣṭhā¹) |
| instrumental | ज्येष्ठेन (jyeṣṭhena) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठैः (jyeṣṭhaiḥ) ज्येष्ठेभिः¹ (jyeṣṭhebhiḥ¹) |
| dative | ज्येष्ठाय (jyeṣṭhāya) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ) |
| ablative | ज्येष्ठात् (jyeṣṭhāt) | ज्येष्ठाभ्याम् (jyeṣṭhābhyām) | ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ) |
| genitive | ज्येष्ठस्य (jyeṣṭhasya) | ज्येष्ठयोः (jyeṣṭhayoḥ) | ज्येष्ठानाम् (jyeṣṭhānām) |
| locative | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठयोः (jyeṣṭhayoḥ) | ज्येष्ठेषु (jyeṣṭheṣu) |
| vocative | ज्येष्ठ (jyeṣṭha) | ज्येष्ठे (jyeṣṭhe) | ज्येष्ठानि (jyeṣṭhāni) ज्येष्ठा¹ (jyeṣṭhā¹) |
- ¹Vedic
Derived terms
- अज्येष्ठ (ajyeṣṭha, “not the best”)
- अनुज्येष्ठ (anujyeṣṭha, “second-eldest”)
- ज्येष्ठतम (jyeṣṭhatama, “eldest”)
- ज्येष्ठतर (jyeṣṭhatara, “elder”)
- ज्येष्ठता (jyeṣṭhatā, “seniority”)
- ज्येष्ठत्व (jyeṣṭhatva)
Noun
ज्येष्ठ • (jyéṣṭha) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | ज्येष्ठः (jyéṣṭhaḥ) | ज्येष्ठौ (jyéṣṭhau) ज्येष्ठा¹ (jyéṣṭhā¹) |
ज्येष्ठाः (jyéṣṭhāḥ) ज्येष्ठासः¹ (jyéṣṭhāsaḥ¹) |
| accusative | ज्येष्ठम् (jyéṣṭham) | ज्येष्ठौ (jyéṣṭhau) ज्येष्ठा¹ (jyéṣṭhā¹) |
ज्येष्ठान् (jyéṣṭhān) |
| instrumental | ज्येष्ठेन (jyéṣṭhena) | ज्येष्ठाभ्याम् (jyéṣṭhābhyām) | ज्येष्ठैः (jyéṣṭhaiḥ) ज्येष्ठेभिः¹ (jyéṣṭhebhiḥ¹) |
| dative | ज्येष्ठाय (jyéṣṭhāya) | ज्येष्ठाभ्याम् (jyéṣṭhābhyām) | ज्येष्ठेभ्यः (jyéṣṭhebhyaḥ) |
| ablative | ज्येष्ठात् (jyéṣṭhāt) | ज्येष्ठाभ्याम् (jyéṣṭhābhyām) | ज्येष्ठेभ्यः (jyéṣṭhebhyaḥ) |
| genitive | ज्येष्ठस्य (jyéṣṭhasya) | ज्येष्ठयोः (jyéṣṭhayoḥ) | ज्येष्ठानाम् (jyéṣṭhānām) |
| locative | ज्येष्ठे (jyéṣṭhe) | ज्येष्ठयोः (jyéṣṭhayoḥ) | ज्येष्ठेषु (jyéṣṭheṣu) |
| vocative | ज्येष्ठ (jyéṣṭha) | ज्येष्ठौ (jyéṣṭhau) ज्येष्ठा¹ (jyéṣṭhā¹) |
ज्येष्ठाः (jyéṣṭhāḥ) ज्येष्ठासः¹ (jyéṣṭhāsaḥ¹) |
- ¹Vedic
Proper noun
ज्येष्ठ • (jyeṣṭha) stem, m
- the star Antares
- (Hinduism) Third month of the Hindu lunar calendar
Derived terms
- ज्यैष्ठ (jyaiṣṭha, “third lunar month”)
Related terms
lunar monthsedit
Descendants
Descendants
- Dardic:
- Dameli: žē̆ṣṭa
- Kalasha: ǰeṣṭǟṅguṛ, ǰeṣṭā́li, ǰeṣṭak
- Kashmiri: زیُٹھُ (zyuṭhu), زٕٹھ (zụṭh)
- Pashayi:
- Northeast Pashayi: deṣṭo
- Northwest Pashayi: dešti
- Southeast Pashayi: ǰéṣṭā, deṣṭā́, ǰiṣṭī́
- Phalura: جݜٹ (ǰεṣṭa)
- Shumashti: [script needed] (dyḗiṣṭi)
- → Proto-Nuristani:
- Ashkun: dištū, diṣṭu, dešte
- Kalami: ǰeṣṭ, ǰištã
- Prasuni: έštek, žišt
- Waigali: duštö, dušt, deštēi
- Pali: jeṭṭha
- Prakrit: 𑀚𑁂𑀝𑁆𑀞 (jĕṭṭha), 𑀚𑀺𑀝𑁆𑀞 (jiṭṭha)
- Central:
- Eastern:
- Northern:
- Northwestern:
- Southern:
- Western:
Borrowed terms
- → Hindi: ज्येष्ठ (jyeṣṭh) (learned)
- → Nepali: ज्येष्ठ (jyeṣṭha) (learned)
- → Old Javanese: jyeṣṭha
- > Javanese: ꦢꦺꦱ꧀ꦠ (désta) (inherited)
References
- Turner, Ralph Lilley (1969–1985) “jyestha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 291