ज्येष्ठ

Hindi

Etymology

Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha). Doublet of जेठ (jeṭh).

Pronunciation

  • (Delhi) IPA(key): /d͡ʒjeːʂʈʰ/

Proper noun

ज्येष्ठ • (jyeṣṭhm

  1. Jyeshth (third month of the Hindu lunar calendar)

Declension

Declension of ज्येष्ठ (masc cons-stem)
singular plural
direct ज्येष्ठ
jyeṣṭh
ज्येष्ठ
jyeṣṭh
oblique ज्येष्ठ
jyeṣṭh
ज्येष्ठों
jyeṣṭhõ
vocative ज्येष्ठ
jyeṣṭh
ज्येष्ठो
jyeṣṭho

Adjective

ज्येष्ठ • (jyeṣṭh) (indeclinable)

  1. eldest, first-born
    ज्येष्ठ भ्राताjyeṣṭh bhrātāeldest brother
lunar monthsedit

Nepali

Etymology

Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha).

Pronunciation

  • IPA(key): [d͡zjes̠t̠ʰʌ]
  • Phonetic Devanagari: ज्येस्ठ

Proper noun

ज्येष्ठ • (jyeṣṭha)

  1. Jyeshtha
    1. the second month in the Vikram Samvat calendar
    2. the third month in the lunar Hindu calendar
    Synonym: जेठ (jeṭh)

Further reading

  • ज्येष्ठ”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “जेठ”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *ȷ́yáHištʰas, possibly from Proto-Indo-European *ǵyéH-isth₂-o-s, the superlative degree from the root *ǵyeH- (to overpower, opress).

Pronunciation

Adjective

ज्येष्ठ • (jyéṣṭha or jyeṣṭhá) stem

  1. superlative degree of ज्या (jyā)
    Synonym: ज्यायस् (jyāyas)
  2. most excellent, pre-eminent, first, chief, best, greatest

Declension

Masculine a-stem declension of ज्येष्ठ
singular dual plural
nominative ज्येष्ठः (jyeṣṭhaḥ) ज्येष्ठौ (jyeṣṭhau)
ज्येष्ठा¹ (jyeṣṭhā¹)
ज्येष्ठाः (jyeṣṭhāḥ)
ज्येष्ठासः¹ (jyeṣṭhāsaḥ¹)
accusative ज्येष्ठम् (jyeṣṭham) ज्येष्ठौ (jyeṣṭhau)
ज्येष्ठा¹ (jyeṣṭhā¹)
ज्येष्ठान् (jyeṣṭhān)
instrumental ज्येष्ठेन (jyeṣṭhena) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठैः (jyeṣṭhaiḥ)
ज्येष्ठेभिः¹ (jyeṣṭhebhiḥ¹)
dative ज्येष्ठाय (jyeṣṭhāya) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ)
ablative ज्येष्ठात् (jyeṣṭhāt) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ)
genitive ज्येष्ठस्य (jyeṣṭhasya) ज्येष्ठयोः (jyeṣṭhayoḥ) ज्येष्ठानाम् (jyeṣṭhānām)
locative ज्येष्ठे (jyeṣṭhe) ज्येष्ठयोः (jyeṣṭhayoḥ) ज्येष्ठेषु (jyeṣṭheṣu)
vocative ज्येष्ठ (jyeṣṭha) ज्येष्ठौ (jyeṣṭhau)
ज्येष्ठा¹ (jyeṣṭhā¹)
ज्येष्ठाः (jyeṣṭhāḥ)
ज्येष्ठासः¹ (jyeṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ज्येष्ठा
singular dual plural
nominative ज्येष्ठा (jyeṣṭhā) ज्येष्ठे (jyeṣṭhe) ज्येष्ठाः (jyeṣṭhāḥ)
accusative ज्येष्ठाम् (jyeṣṭhām) ज्येष्ठे (jyeṣṭhe) ज्येष्ठाः (jyeṣṭhāḥ)
instrumental ज्येष्ठया (jyeṣṭhayā)
ज्येष्ठा¹ (jyeṣṭhā¹)
ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठाभिः (jyeṣṭhābhiḥ)
dative ज्येष्ठायै (jyeṣṭhāyai) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठाभ्यः (jyeṣṭhābhyaḥ)
ablative ज्येष्ठायाः (jyeṣṭhāyāḥ)
ज्येष्ठायै² (jyeṣṭhāyai²)
ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठाभ्यः (jyeṣṭhābhyaḥ)
genitive ज्येष्ठायाः (jyeṣṭhāyāḥ)
ज्येष्ठायै² (jyeṣṭhāyai²)
ज्येष्ठयोः (jyeṣṭhayoḥ) ज्येष्ठानाम् (jyeṣṭhānām)
locative ज्येष्ठायाम् (jyeṣṭhāyām) ज्येष्ठयोः (jyeṣṭhayoḥ) ज्येष्ठासु (jyeṣṭhāsu)
vocative ज्येष्ठे (jyeṣṭhe) ज्येष्ठे (jyeṣṭhe) ज्येष्ठाः (jyeṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ज्येष्ठ
singular dual plural
nominative ज्येष्ठम् (jyeṣṭham) ज्येष्ठे (jyeṣṭhe) ज्येष्ठानि (jyeṣṭhāni)
ज्येष्ठा¹ (jyeṣṭhā¹)
accusative ज्येष्ठम् (jyeṣṭham) ज्येष्ठे (jyeṣṭhe) ज्येष्ठानि (jyeṣṭhāni)
ज्येष्ठा¹ (jyeṣṭhā¹)
instrumental ज्येष्ठेन (jyeṣṭhena) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठैः (jyeṣṭhaiḥ)
ज्येष्ठेभिः¹ (jyeṣṭhebhiḥ¹)
dative ज्येष्ठाय (jyeṣṭhāya) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ)
ablative ज्येष्ठात् (jyeṣṭhāt) ज्येष्ठाभ्याम् (jyeṣṭhābhyām) ज्येष्ठेभ्यः (jyeṣṭhebhyaḥ)
genitive ज्येष्ठस्य (jyeṣṭhasya) ज्येष्ठयोः (jyeṣṭhayoḥ) ज्येष्ठानाम् (jyeṣṭhānām)
locative ज्येष्ठे (jyeṣṭhe) ज्येष्ठयोः (jyeṣṭhayoḥ) ज्येष्ठेषु (jyeṣṭheṣu)
vocative ज्येष्ठ (jyeṣṭha) ज्येष्ठे (jyeṣṭhe) ज्येष्ठानि (jyeṣṭhāni)
ज्येष्ठा¹ (jyeṣṭhā¹)
  • ¹Vedic

Derived terms

  • अज्येष्ठ (ajyeṣṭha, not the best)
  • अनुज्येष्ठ (anujyeṣṭha, second-eldest)
  • ज्येष्ठतम (jyeṣṭhatama, eldest)
  • ज्येष्ठतर (jyeṣṭhatara, elder)
  • ज्येष्ठता (jyeṣṭhatā, seniority)
  • ज्येष्ठत्व (jyeṣṭhatva)

Noun

ज्येष्ठ • (jyéṣṭha) stemm

  1. the eldest brother

Declension

Masculine a-stem declension of ज्येष्ठ
singular dual plural
nominative ज्येष्ठः (jyéṣṭhaḥ) ज्येष्ठौ (jyéṣṭhau)
ज्येष्ठा¹ (jyéṣṭhā¹)
ज्येष्ठाः (jyéṣṭhāḥ)
ज्येष्ठासः¹ (jyéṣṭhāsaḥ¹)
accusative ज्येष्ठम् (jyéṣṭham) ज्येष्ठौ (jyéṣṭhau)
ज्येष्ठा¹ (jyéṣṭhā¹)
ज्येष्ठान् (jyéṣṭhān)
instrumental ज्येष्ठेन (jyéṣṭhena) ज्येष्ठाभ्याम् (jyéṣṭhābhyām) ज्येष्ठैः (jyéṣṭhaiḥ)
ज्येष्ठेभिः¹ (jyéṣṭhebhiḥ¹)
dative ज्येष्ठाय (jyéṣṭhāya) ज्येष्ठाभ्याम् (jyéṣṭhābhyām) ज्येष्ठेभ्यः (jyéṣṭhebhyaḥ)
ablative ज्येष्ठात् (jyéṣṭhāt) ज्येष्ठाभ्याम् (jyéṣṭhābhyām) ज्येष्ठेभ्यः (jyéṣṭhebhyaḥ)
genitive ज्येष्ठस्य (jyéṣṭhasya) ज्येष्ठयोः (jyéṣṭhayoḥ) ज्येष्ठानाम् (jyéṣṭhānām)
locative ज्येष्ठे (jyéṣṭhe) ज्येष्ठयोः (jyéṣṭhayoḥ) ज्येष्ठेषु (jyéṣṭheṣu)
vocative ज्येष्ठ (jyéṣṭha) ज्येष्ठौ (jyéṣṭhau)
ज्येष्ठा¹ (jyéṣṭhā¹)
ज्येष्ठाः (jyéṣṭhāḥ)
ज्येष्ठासः¹ (jyéṣṭhāsaḥ¹)
  • ¹Vedic

Proper noun

ज्येष्ठ • (jyeṣṭha) stemm

  1. the star Antares
  2. (Hinduism) Third month of the Hindu lunar calendar

Derived terms

  • ज्यैष्ठ (jyaiṣṭha, third lunar month)
lunar monthsedit

Descendants

Borrowed terms

References