स्वेद

See also: स्वाद

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *swáydas (sweat), from Proto-Indo-European *swóyd-o-s, from *sweyd- (to sweat). Cognate with Avestan 𐬓𐬀𐬉𐬜𐬀 (xᵛaēδa), Persian خوی (xway), Latvian sviedri, Latin sūdor, Ancient Greek ἱδρώς (hidrṓs), Old Armenian քիրտն (kʻirtn), Tocharian B syā-, Old English swāt (whence English sweat).

Pronunciation

Noun

स्वेद • (svéda) stemm (at the end of a compound f(ā))

  1. sweat, perspiration
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.58.7:
      प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः।
      वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः॥
      prathiṣṭa yāmanpṛthivī cideṣāṃ bharteva garbhaṃ svamicchavo dhuḥ.
      vātānhyaśvāndhuryāyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ.
      Even Earth hath spread herself wide at their coming, and they as husbands have with power impregned her.
      They to the pole have yoked the winds for coursers: their sweat have they made rain, these Sons of Rudra.
  2. (in the plural) drops of perspiration
  3. a sudorific
  4. warm vapour, steam

Declension

Masculine a-stem declension of स्वेद
singular dual plural
nominative स्वेदः (svédaḥ) स्वेदौ (svédau)
स्वेदा¹ (svédā¹)
स्वेदाः (svédāḥ)
स्वेदासः¹ (svédāsaḥ¹)
accusative स्वेदम् (svédam) स्वेदौ (svédau)
स्वेदा¹ (svédā¹)
स्वेदान् (svédān)
instrumental स्वेदेन (svédena) स्वेदाभ्याम् (svédābhyām) स्वेदैः (svédaiḥ)
स्वेदेभिः¹ (svédebhiḥ¹)
dative स्वेदाय (svédāya) स्वेदाभ्याम् (svédābhyām) स्वेदेभ्यः (svédebhyaḥ)
ablative स्वेदात् (svédāt) स्वेदाभ्याम् (svédābhyām) स्वेदेभ्यः (svédebhyaḥ)
genitive स्वेदस्य (svédasya) स्वेदयोः (svédayoḥ) स्वेदानाम् (svédānām)
locative स्वेदे (svéde) स्वेदयोः (svédayoḥ) स्वेदेषु (svédeṣu)
vocative स्वेद (svéda) स्वेदौ (svédau)
स्वेदा¹ (svédā¹)
स्वेदाः (svédāḥ)
स्वेदासः¹ (svédāsaḥ¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀲𑁂𑀅 (sea), 𑀲𑁂𑀤 (seda)
  • Pali: seda
  • Telugu: స్వేదము (svēdamu)

Adjective

स्वेद • (svéda) stem

  1. sweating, perspiring, toiling

Declension

Masculine a-stem declension of स्वेद
singular dual plural
nominative स्वेदः (svedaḥ) स्वेदौ (svedau)
स्वेदा¹ (svedā¹)
स्वेदाः (svedāḥ)
स्वेदासः¹ (svedāsaḥ¹)
accusative स्वेदम् (svedam) स्वेदौ (svedau)
स्वेदा¹ (svedā¹)
स्वेदान् (svedān)
instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
स्वेदेभिः¹ (svedebhiḥ¹)
dative स्वेदाय (svedāya) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)
vocative स्वेद (sveda) स्वेदौ (svedau)
स्वेदा¹ (svedā¹)
स्वेदाः (svedāḥ)
स्वेदासः¹ (svedāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्वेदा
singular dual plural
nominative स्वेदा (svedā) स्वेदे (svede) स्वेदाः (svedāḥ)
accusative स्वेदाम् (svedām) स्वेदे (svede) स्वेदाः (svedāḥ)
instrumental स्वेदया (svedayā)
स्वेदा¹ (svedā¹)
स्वेदाभ्याम् (svedābhyām) स्वेदाभिः (svedābhiḥ)
dative स्वेदायै (svedāyai) स्वेदाभ्याम् (svedābhyām) स्वेदाभ्यः (svedābhyaḥ)
ablative स्वेदायाः (svedāyāḥ)
स्वेदायै² (svedāyai²)
स्वेदाभ्याम् (svedābhyām) स्वेदाभ्यः (svedābhyaḥ)
genitive स्वेदायाः (svedāyāḥ)
स्वेदायै² (svedāyai²)
स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
locative स्वेदायाम् (svedāyām) स्वेदयोः (svedayoḥ) स्वेदासु (svedāsu)
vocative स्वेदे (svede) स्वेदे (svede) स्वेदाः (svedāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वेद
singular dual plural
nominative स्वेदम् (svedam) स्वेदे (svede) स्वेदानि (svedāni)
स्वेदा¹ (svedā¹)
accusative स्वेदम् (svedam) स्वेदे (svede) स्वेदानि (svedāni)
स्वेदा¹ (svedā¹)
instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
स्वेदेभिः¹ (svedebhiḥ¹)
dative स्वेदाय (svedāya) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)
vocative स्वेद (sveda) स्वेदे (svede) स्वेदानि (svedāni)
स्वेदा¹ (svedā¹)
  • ¹Vedic

References