𑀏𑀯

Ashokan Prakrit

Etymology

From Sanskrit एव (evá).

Particle

𑀏𑀯 (eva) (Girnar)

  1. ever, so, just so
    • c. 257 BCE, Aśoka, Major Rock Edict 4 Girnar:
      𑀅𑀢𑀺𑀓𑀸𑀢𑀁 𑀅𑀁𑀢𑀭𑀁 𑀩𑀳𑀽𑀦𑀺 𑀯𑀸𑀲𑀲𑀢𑀸𑀦𑀺 𑀯𑀠𑀺𑀢𑁄 𑀏𑀯 𑀧𑁆𑀭𑀸𑀡𑀸𑀭𑀁𑀪𑁄 𑀯𑀺𑀳𑀺𑀁𑀲 𑀘 𑀪𑀽𑀢𑀸𑀦𑀫 𑀜𑀸𑀢𑀻𑀲𑀼 𑀅𑀲𑀁𑀧𑁆𑀭𑀢𑀺𑀧𑀢𑀻 𑀩𑁆𑀭𑀸𑀫𑁆𑀳𑀡𑀲𑁆𑀭𑀫𑀡𑀸𑀦𑀁 𑀅𑀲𑀁𑀧𑁆𑀭𑀢𑀻𑀧𑀢𑀻
      atikātaṃ aṃtaraṃ bahūni vāsasatāni vaḍhito eva prāṇāraṃbho vihiṃsa ca bhūtānama ñātīsu asaṃpratipatī brāmhaṇasramaṇānaṃ asaṃpratīpatī

Pali

Alternative forms

Particle

𑀏𑀯

  1. Brahmi script form of eva (even)