अङ्गुष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hangúštʰas (thumb, big toe), from Proto-Indo-European *h₂eng- (joint). Cognate with Avestan 𐬀𐬧𐬔𐬎𐬱𐬙𐬀 (aṇgušta), Middle Persian ʾngwst' (angust) (whence Persian انگشت (angošt)). Also related to अङ्गुरि (aṅgúri), अङ्गुलि (aṅgúli), अङ्ग (aṅgá).

Pronunciation

Noun

अङ्गुष्ठ • (aṅgúṣṭha) stemm

  1. thumb
  2. big toe, hallux

Declension

Masculine a-stem declension of अङ्गुष्ठ
singular dual plural
nominative अङ्गुष्ठः (aṅgúṣṭhaḥ) अङ्गुष्ठौ (aṅgúṣṭhau)
अङ्गुष्ठा¹ (aṅgúṣṭhā¹)
अङ्गुष्ठाः (aṅgúṣṭhāḥ)
अङ्गुष्ठासः¹ (aṅgúṣṭhāsaḥ¹)
accusative अङ्गुष्ठम् (aṅgúṣṭham) अङ्गुष्ठौ (aṅgúṣṭhau)
अङ्गुष्ठा¹ (aṅgúṣṭhā¹)
अङ्गुष्ठान् (aṅgúṣṭhān)
instrumental अङ्गुष्ठेन (aṅgúṣṭhena) अङ्गुष्ठाभ्याम् (aṅgúṣṭhābhyām) अङ्गुष्ठैः (aṅgúṣṭhaiḥ)
अङ्गुष्ठेभिः¹ (aṅgúṣṭhebhiḥ¹)
dative अङ्गुष्ठाय (aṅgúṣṭhāya) अङ्गुष्ठाभ्याम् (aṅgúṣṭhābhyām) अङ्गुष्ठेभ्यः (aṅgúṣṭhebhyaḥ)
ablative अङ्गुष्ठात् (aṅgúṣṭhāt) अङ्गुष्ठाभ्याम् (aṅgúṣṭhābhyām) अङ्गुष्ठेभ्यः (aṅgúṣṭhebhyaḥ)
genitive अङ्गुष्ठस्य (aṅgúṣṭhasya) अङ्गुष्ठयोः (aṅgúṣṭhayoḥ) अङ्गुष्ठानाम् (aṅgúṣṭhānām)
locative अङ्गुष्ठे (aṅgúṣṭhe) अङ्गुष्ठयोः (aṅgúṣṭhayoḥ) अङ्गुष्ठेषु (aṅgúṣṭheṣu)
vocative अङ्गुष्ठ (áṅguṣṭha) अङ्गुष्ठौ (áṅguṣṭhau)
अङ्गुष्ठा¹ (áṅguṣṭhā¹)
अङ्गुष्ठाः (áṅguṣṭhāḥ)
अङ्गुष्ठासः¹ (áṅguṣṭhāsaḥ¹)
  • ¹Vedic

Derived terms

  • अङ्गुष्ठ्य (aṅguṣṭhya)
  • अङ्गुष्ठिका (aṅguṣṭhikā)

Descendants

  • Dardic:
    • Kashmiri: نٮ۪ٹھ (nyŏṭh)
    • Torwali: [script needed] (aṅgū́ṭh)
  • Khasa Prakrit:
  • Maharastri Prakrit: 𑀅𑀁𑀕𑀼𑀝𑁆𑀞 (aṃguṭṭha)
    • Marathi: अंगठा (aṅgṭhā)
    • Konkani: अंगठो (aṅgṭho)
  • Paisaci Prakrit:
  • Pali: aṅguṭṭha
  • Sauraseni Prakrit:
  • Romani: anguśt
  • Bengali: অঙ্গুষ্ঠ (oṅguśṭho)
  • Telugu: అంగుళము (aṅguḷamu)

See also

References

  • Monier Williams (1899) “अङ्गुष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0008/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 49
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University