अनूप

Hindi

Pronunciation

  • (Delhi) IPA(key): /ə.nuːp/, [ɐ.nuːp]

Etymology 1

Borrowed from Sanskrit अनूप (anūpa).

Adjective

अनूप • (anūp) (indeclinable, Urdu spelling انوپ)

  1. watery, wet, moist, having water near the surface or land

Etymology 2

Inherited from Sanskrit अनुपम (anupama).

Adjective

अनूप • (anūp) (indeclinable, Urdu spelling انوپ)

  1. incomparable

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hanu-Hp-á-s, from Proto-Indo-Iranian *Hánu (following, alongside, subsequent) + Proto-Indo-European *h₂p-, zero-grade of *h₂ep- (water). See also अनु- (anu-) and अप् (ap).

Pronunciation

Noun

अनूप • (anūpá) stemm

  1. a pond
  2. a watery place
  3. a river bank
  4. name of a ṛṣi, teacher of the sāmaveda

Declension

Masculine a-stem declension of अनूप
singular dual plural
nominative अनूपः (anūpáḥ) अनूपौ (anūpaú)
अनूपा¹ (anūpā́¹)
अनूपाः (anūpā́ḥ)
अनूपासः¹ (anūpā́saḥ¹)
accusative अनूपम् (anūpám) अनूपौ (anūpaú)
अनूपा¹ (anūpā́¹)
अनूपान् (anūpā́n)
instrumental अनूपेन (anūpéna) अनूपाभ्याम् (anūpā́bhyām) अनूपैः (anūpaíḥ)
अनूपेभिः¹ (anūpébhiḥ¹)
dative अनूपाय (anūpā́ya) अनूपाभ्याम् (anūpā́bhyām) अनूपेभ्यः (anūpébhyaḥ)
ablative अनूपात् (anūpā́t) अनूपाभ्याम् (anūpā́bhyām) अनूपेभ्यः (anūpébhyaḥ)
genitive अनूपस्य (anūpásya) अनूपयोः (anūpáyoḥ) अनूपानाम् (anūpā́nām)
locative अनूपे (anūpé) अनूपयोः (anūpáyoḥ) अनूपेषु (anūpéṣu)
vocative अनूप (ánūpa) अनूपौ (ánūpau)
अनूपा¹ (ánūpā¹)
अनूपाः (ánūpāḥ)
अनूपासः¹ (ánūpāsaḥ¹)
  • ¹Vedic

Adjective

अनूप • (anūpá) stem

  1. situated near the water, watery

Declension

Masculine a-stem declension of अनूप
singular dual plural
nominative अनूपः (anūpáḥ) अनूपौ (anūpaú)
अनूपा¹ (anūpā́¹)
अनूपाः (anūpā́ḥ)
अनूपासः¹ (anūpā́saḥ¹)
accusative अनूपम् (anūpám) अनूपौ (anūpaú)
अनूपा¹ (anūpā́¹)
अनूपान् (anūpā́n)
instrumental अनूपेन (anūpéna) अनूपाभ्याम् (anūpā́bhyām) अनूपैः (anūpaíḥ)
अनूपेभिः¹ (anūpébhiḥ¹)
dative अनूपाय (anūpā́ya) अनूपाभ्याम् (anūpā́bhyām) अनूपेभ्यः (anūpébhyaḥ)
ablative अनूपात् (anūpā́t) अनूपाभ्याम् (anūpā́bhyām) अनूपेभ्यः (anūpébhyaḥ)
genitive अनूपस्य (anūpásya) अनूपयोः (anūpáyoḥ) अनूपानाम् (anūpā́nām)
locative अनूपे (anūpé) अनूपयोः (anūpáyoḥ) अनूपेषु (anūpéṣu)
vocative अनूप (ánūpa) अनूपौ (ánūpau)
अनूपा¹ (ánūpā¹)
अनूपाः (ánūpāḥ)
अनूपासः¹ (ánūpāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनूपा
singular dual plural
nominative अनूपा (anūpā́) अनूपे (anūpé) अनूपाः (anūpā́ḥ)
accusative अनूपाम् (anūpā́m) अनूपे (anūpé) अनूपाः (anūpā́ḥ)
instrumental अनूपया (anūpáyā)
अनूपा¹ (anūpā́¹)
अनूपाभ्याम् (anūpā́bhyām) अनूपाभिः (anūpā́bhiḥ)
dative अनूपायै (anūpā́yai) अनूपाभ्याम् (anūpā́bhyām) अनूपाभ्यः (anūpā́bhyaḥ)
ablative अनूपायाः (anūpā́yāḥ)
अनूपायै² (anūpā́yai²)
अनूपाभ्याम् (anūpā́bhyām) अनूपाभ्यः (anūpā́bhyaḥ)
genitive अनूपायाः (anūpā́yāḥ)
अनूपायै² (anūpā́yai²)
अनूपयोः (anūpáyoḥ) अनूपानाम् (anūpā́nām)
locative अनूपायाम् (anūpā́yām) अनूपयोः (anūpáyoḥ) अनूपासु (anūpā́su)
vocative अनूपे (ánūpe) अनूपे (ánūpe) अनूपाः (ánūpāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनूप
singular dual plural
nominative अनूपम् (anūpám) अनूपे (anūpé) अनूपानि (anūpā́ni)
अनूपा¹ (anūpā́¹)
accusative अनूपम् (anūpám) अनूपे (anūpé) अनूपानि (anūpā́ni)
अनूपा¹ (anūpā́¹)
instrumental अनूपेन (anūpéna) अनूपाभ्याम् (anūpā́bhyām) अनूपैः (anūpaíḥ)
अनूपेभिः¹ (anūpébhiḥ¹)
dative अनूपाय (anūpā́ya) अनूपाभ्याम् (anūpā́bhyām) अनूपेभ्यः (anūpébhyaḥ)
ablative अनूपात् (anūpā́t) अनूपाभ्याम् (anūpā́bhyām) अनूपेभ्यः (anūpébhyaḥ)
genitive अनूपस्य (anūpásya) अनूपयोः (anūpáyoḥ) अनूपानाम् (anūpā́nām)
locative अनूपे (anūpé) अनूपयोः (anūpáyoḥ) अनूपेषु (anūpéṣu)
vocative अनूप (ánūpa) अनूपे (ánūpe) अनूपानि (ánūpāni)
अनूपा¹ (ánūpā¹)
  • ¹Vedic

Descendants

  • Pali: anūpa
  • Sauraseni Prakrit: 𑀅𑀡𑀽𑀯 (aṇūva)
    • Hindi: अनूआ (anūā)

References