अर्धतृतीय

Sanskrit

Alternative scripts

Etymology

    Compound of अर्ध (ardha, half) +‎ तृतीय (tṛtīya, third), literally meaning "[two full ones and] the half of the third".

    Pronunciation

    Numeral

    अर्धतृतीय • (ardhatṛtīya)

    1. two and a half

    Declension

    Masculine a-stem declension of अर्धतृतीय
    singular dual plural
    nominative अर्धतृतीयः (ardhatṛtīyaḥ) अर्धतृतीयौ (ardhatṛtīyau)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    अर्धतृतीयाः (ardhatṛtīyāḥ)
    अर्धतृतीयासः¹ (ardhatṛtīyāsaḥ¹)
    accusative अर्धतृतीयम् (ardhatṛtīyam) अर्धतृतीयौ (ardhatṛtīyau)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    अर्धतृतीयान् (ardhatṛtīyān)
    instrumental अर्धतृतीयेन (ardhatṛtīyena) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयैः (ardhatṛtīyaiḥ)
    अर्धतृतीयेभिः¹ (ardhatṛtīyebhiḥ¹)
    dative अर्धतृतीयाय (ardhatṛtīyāya) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
    ablative अर्धतृतीयात् (ardhatṛtīyāt) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
    genitive अर्धतृतीयस्य (ardhatṛtīyasya) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयानाम् (ardhatṛtīyānām)
    locative अर्धतृतीये (ardhatṛtīye) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयेषु (ardhatṛtīyeṣu)
    vocative अर्धतृतीय (ardhatṛtīya) अर्धतृतीयौ (ardhatṛtīyau)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    अर्धतृतीयाः (ardhatṛtīyāḥ)
    अर्धतृतीयासः¹ (ardhatṛtīyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of अर्धतृतीया
    singular dual plural
    nominative अर्धतृतीया (ardhatṛtīyā) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयाः (ardhatṛtīyāḥ)
    accusative अर्धतृतीयाम् (ardhatṛtīyām) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयाः (ardhatṛtīyāḥ)
    instrumental अर्धतृतीयया (ardhatṛtīyayā)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयाभिः (ardhatṛtīyābhiḥ)
    dative अर्धतृतीयायै (ardhatṛtīyāyai) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ)
    ablative अर्धतृतीयायाः (ardhatṛtīyāyāḥ)
    अर्धतृतीयायै² (ardhatṛtīyāyai²)
    अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ)
    genitive अर्धतृतीयायाः (ardhatṛtīyāyāḥ)
    अर्धतृतीयायै² (ardhatṛtīyāyai²)
    अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयानाम् (ardhatṛtīyānām)
    locative अर्धतृतीयायाम् (ardhatṛtīyāyām) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयासु (ardhatṛtīyāsu)
    vocative अर्धतृतीये (ardhatṛtīye) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयाः (ardhatṛtīyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of अर्धतृतीय
    singular dual plural
    nominative अर्धतृतीयम् (ardhatṛtīyam) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयानि (ardhatṛtīyāni)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    accusative अर्धतृतीयम् (ardhatṛtīyam) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयानि (ardhatṛtīyāni)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    instrumental अर्धतृतीयेन (ardhatṛtīyena) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयैः (ardhatṛtīyaiḥ)
    अर्धतृतीयेभिः¹ (ardhatṛtīyebhiḥ¹)
    dative अर्धतृतीयाय (ardhatṛtīyāya) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
    ablative अर्धतृतीयात् (ardhatṛtīyāt) अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ)
    genitive अर्धतृतीयस्य (ardhatṛtīyasya) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयानाम् (ardhatṛtīyānām)
    locative अर्धतृतीये (ardhatṛtīye) अर्धतृतीययोः (ardhatṛtīyayoḥ) अर्धतृतीयेषु (ardhatṛtīyeṣu)
    vocative अर्धतृतीय (ardhatṛtīya) अर्धतृतीये (ardhatṛtīye) अर्धतृतीयानि (ardhatṛtīyāni)
    अर्धतृतीया¹ (ardhatṛtīyā¹)
    • ¹Vedic

    Descendants

    • Ashokan Prakrit: 𑀅𑀠𑀢𑀺𑀬 (aḍhatiya)
      • Prakrit: 𑀅𑀟𑁆𑀠𑀸𑀇𑀬 (aḍḍhāiya), 𑀅𑀟𑁆𑀠𑀸𑀇𑀚𑁆𑀚 (aḍḍhāijja), 𑀅𑀤𑁆𑀥𑀢𑀇𑀬 (addhataïya), 𑀅𑀟𑁆𑀠𑀇𑀚𑁆𑀚 (aḍḍhaïjja) (see there for further descendants)
    • Dardic:
      • Kashmiri: ڈآؠ (ḍāy)
    • Pali: aḍḍhātiya

    References