आलस्य

Hindi

Etymology

Learned borrowing from Sanskrit आलस्य (ā́lasya). Doublet of आलस (ālas).

Pronunciation

  • (Delhi) IPA(key): /ɑː.ləs.jᵊ/, [äː.lɐs.jᵊ]

Noun

आलस्य • (ālasyam (formal)

  1. laziness, sloth, lethargy
    Synonyms: आलस (ālas), सुस्ती (sustī)

Declension

Declension of आलस्य (masc cons-stem)
singular plural
direct आलस्य
ālasya
आलस्य
ālasya
oblique आलस्य
ālasya
आलस्यों
ālasyõ
vocative आलस्य
ālasya
आलस्यो
ālasyo

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of अलस (alasá) with a -य (-ya) extension.

Pronunciation

Noun

आलस्य • (ā́lasya) stemn

  1. idleness, laziness

Declension

Neuter a-stem declension of आलस्य
singular dual plural
nominative आलस्यम् (ā́lasyam) आलस्ये (ā́lasye) आलस्यानि (ā́lasyāni)
आलस्या¹ (ā́lasyā¹)
accusative आलस्यम् (ā́lasyam) आलस्ये (ā́lasye) आलस्यानि (ā́lasyāni)
आलस्या¹ (ā́lasyā¹)
instrumental आलस्येन (ā́lasyena) आलस्याभ्याम् (ā́lasyābhyām) आलस्यैः (ā́lasyaiḥ)
आलस्येभिः¹ (ā́lasyebhiḥ¹)
dative आलस्याय (ā́lasyāya) आलस्याभ्याम् (ā́lasyābhyām) आलस्येभ्यः (ā́lasyebhyaḥ)
ablative आलस्यात् (ā́lasyāt) आलस्याभ्याम् (ā́lasyābhyām) आलस्येभ्यः (ā́lasyebhyaḥ)
genitive आलस्यस्य (ā́lasyasya) आलस्ययोः (ā́lasyayoḥ) आलस्यानाम् (ā́lasyānām)
locative आलस्ये (ā́lasye) आलस्ययोः (ā́lasyayoḥ) आलस्येषु (ā́lasyeṣu)
vocative आलस्य (ā́lasya) आलस्ये (ā́lasye) आलस्यानि (ā́lasyāni)
आलस्या¹ (ā́lasyā¹)
  • ¹Vedic

Descendants

  • Pali: ālassa
  • Prakrit: 𑀆𑀮𑀲𑁆𑀲 (ālassa)
    • Helu Prakrit:
      • >? Dhivehi: ލަސް (las)
      • Sinhalese: ලැස් (læs)
    • Magadhi Prakrit:
      • Early Assamese: আলাস (alaso)
      • Odia: ଆଳସ (āḷasa)
      • Maithili:
        Devanagari script: आलस (ālas)
        Tirhuta script: 𑒂𑒪𑒮 (ālasa)
    • Maharastri Prakrit:
      • Old Marathi:
        Devanagari script: आळस (āḷasa), आळोस (āḷosa)
        Modi script: 𑘁𑘯𑘭 (āḷasa), 𑘁𑘯𑘻𑘭 (āḷosa)
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi:
          Gurmukhi script: ਆਲਸ (ālas)
          Shahmukhi script: آلَس (ālas)
        • ? Sindhi:
          Arabic script: آلسُ
          Devanagari script: आलिसु
      • Vracada Apabhramsa:
        • Sindhi:
          Arabic script: آرسُ
          Devanagari script: आरिसु
    • Sauraseni Prakrit:
  • Hindi: आलस्य (ālasya) (learned)

Adjective

आलस्य • (ā́lasya) stem

  1. idle, lazy, inactive, slothful

Declension

Masculine a-stem declension of आलस्य
singular dual plural
nominative आलस्यः (ā́lasyaḥ) आलस्यौ (ā́lasyau)
आलस्या¹ (ā́lasyā¹)
आलस्याः (ā́lasyāḥ)
आलस्यासः¹ (ā́lasyāsaḥ¹)
accusative आलस्यम् (ā́lasyam) आलस्यौ (ā́lasyau)
आलस्या¹ (ā́lasyā¹)
आलस्यान् (ā́lasyān)
instrumental आलस्येन (ā́lasyena) आलस्याभ्याम् (ā́lasyābhyām) आलस्यैः (ā́lasyaiḥ)
आलस्येभिः¹ (ā́lasyebhiḥ¹)
dative आलस्याय (ā́lasyāya) आलस्याभ्याम् (ā́lasyābhyām) आलस्येभ्यः (ā́lasyebhyaḥ)
ablative आलस्यात् (ā́lasyāt) आलस्याभ्याम् (ā́lasyābhyām) आलस्येभ्यः (ā́lasyebhyaḥ)
genitive आलस्यस्य (ā́lasyasya) आलस्ययोः (ā́lasyayoḥ) आलस्यानाम् (ā́lasyānām)
locative आलस्ये (ā́lasye) आलस्ययोः (ā́lasyayoḥ) आलस्येषु (ā́lasyeṣu)
vocative आलस्य (ā́lasya) आलस्यौ (ā́lasyau)
आलस्या¹ (ā́lasyā¹)
आलस्याः (ā́lasyāḥ)
आलस्यासः¹ (ā́lasyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आलस्या
singular dual plural
nominative आलस्या (ā́lasyā) आलस्ये (ā́lasye) आलस्याः (ā́lasyāḥ)
accusative आलस्याम् (ā́lasyām) आलस्ये (ā́lasye) आलस्याः (ā́lasyāḥ)
instrumental आलस्यया (ā́lasyayā)
आलस्या¹ (ā́lasyā¹)
आलस्याभ्याम् (ā́lasyābhyām) आलस्याभिः (ā́lasyābhiḥ)
dative आलस्यायै (ā́lasyāyai) आलस्याभ्याम् (ā́lasyābhyām) आलस्याभ्यः (ā́lasyābhyaḥ)
ablative आलस्यायाः (ā́lasyāyāḥ)
आलस्यायै² (ā́lasyāyai²)
आलस्याभ्याम् (ā́lasyābhyām) आलस्याभ्यः (ā́lasyābhyaḥ)
genitive आलस्यायाः (ā́lasyāyāḥ)
आलस्यायै² (ā́lasyāyai²)
आलस्ययोः (ā́lasyayoḥ) आलस्यानाम् (ā́lasyānām)
locative आलस्यायाम् (ā́lasyāyām) आलस्ययोः (ā́lasyayoḥ) आलस्यासु (ā́lasyāsu)
vocative आलस्ये (ā́lasye) आलस्ये (ā́lasye) आलस्याः (ā́lasyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आलस्य
singular dual plural
nominative आलस्यम् (ā́lasyam) आलस्ये (ā́lasye) आलस्यानि (ā́lasyāni)
आलस्या¹ (ā́lasyā¹)
accusative आलस्यम् (ā́lasyam) आलस्ये (ā́lasye) आलस्यानि (ā́lasyāni)
आलस्या¹ (ā́lasyā¹)
instrumental आलस्येन (ā́lasyena) आलस्याभ्याम् (ā́lasyābhyām) आलस्यैः (ā́lasyaiḥ)
आलस्येभिः¹ (ā́lasyebhiḥ¹)
dative आलस्याय (ā́lasyāya) आलस्याभ्याम् (ā́lasyābhyām) आलस्येभ्यः (ā́lasyebhyaḥ)
ablative आलस्यात् (ā́lasyāt) आलस्याभ्याम् (ā́lasyābhyām) आलस्येभ्यः (ā́lasyebhyaḥ)
genitive आलस्यस्य (ā́lasyasya) आलस्ययोः (ā́lasyayoḥ) आलस्यानाम् (ā́lasyānām)
locative आलस्ये (ā́lasye) आलस्ययोः (ā́lasyayoḥ) आलस्येषु (ā́lasyeṣu)
vocative आलस्य (ā́lasya) आलस्ये (ā́lasye) आलस्यानि (ā́lasyāni)
आलस्या¹ (ā́lasyā¹)
  • ¹Vedic

Further reading

  • Monier Williams (1899) “आलस्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 153, column 3.
  • Apte, Vaman Shivram (1890) “आलस्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 175
  • Turner, Ralph Lilley (1969–1985) “ā́lasya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press