इष्ट

See also: -ista, istá, istà, išta, īsta, īstā, and ista

Sanskrit

Pronunciation

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₂is-tós, from *h₂eys- (to want, to wish). Cognate with Avestan 𐬌𐬱𐬙𐬀 (išta). Equivalent to इष् (iṣ) +‎ -त (-ta).

Participle

इष्ट • (iṣṭa) past passive participle (root इष्)

  1. past passive participle of इष् (iṣ)

Adjective

इष्ट • (iṣṭá)

  1. sought, wished, desired
  2. liked, beloved
  3. agreeable, cherished
  4. reverenced, respected
  5. regarded as good
  6. valid
Declension
Masculine a-stem declension of इष्ट
singular dual plural
nominative इष्टः (iṣṭáḥ) इष्टौ (iṣṭaú)
इष्टा¹ (iṣṭā́¹)
इष्टाः (iṣṭā́ḥ)
इष्टासः¹ (iṣṭā́saḥ¹)
accusative इष्टम् (iṣṭám) इष्टौ (iṣṭaú)
इष्टा¹ (iṣṭā́¹)
इष्टान् (iṣṭā́n)
instrumental इष्टेन (iṣṭéna) इष्टाभ्याम् (iṣṭā́bhyām) इष्टैः (iṣṭaíḥ)
इष्टेभिः¹ (iṣṭébhiḥ¹)
dative इष्टाय (iṣṭā́ya) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
ablative इष्टात् (iṣṭā́t) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
genitive इष्टस्य (iṣṭásya) इष्टयोः (iṣṭáyoḥ) इष्टानाम् (iṣṭā́nām)
locative इष्टे (iṣṭé) इष्टयोः (iṣṭáyoḥ) इष्टेषु (iṣṭéṣu)
vocative इष्ट (íṣṭa) इष्टौ (íṣṭau)
इष्टा¹ (íṣṭā¹)
इष्टाः (íṣṭāḥ)
इष्टासः¹ (íṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of इष्टा
singular dual plural
nominative इष्टा (iṣṭā́) इष्टे (iṣṭé) इष्टाः (iṣṭā́ḥ)
accusative इष्टाम् (iṣṭā́m) इष्टे (iṣṭé) इष्टाः (iṣṭā́ḥ)
instrumental इष्टया (iṣṭáyā)
इष्टा¹ (iṣṭā́¹)
इष्टाभ्याम् (iṣṭā́bhyām) इष्टाभिः (iṣṭā́bhiḥ)
dative इष्टायै (iṣṭā́yai) इष्टाभ्याम् (iṣṭā́bhyām) इष्टाभ्यः (iṣṭā́bhyaḥ)
ablative इष्टायाः (iṣṭā́yāḥ)
इष्टायै² (iṣṭā́yai²)
इष्टाभ्याम् (iṣṭā́bhyām) इष्टाभ्यः (iṣṭā́bhyaḥ)
genitive इष्टायाः (iṣṭā́yāḥ)
इष्टायै² (iṣṭā́yai²)
इष्टयोः (iṣṭáyoḥ) इष्टानाम् (iṣṭā́nām)
locative इष्टायाम् (iṣṭā́yām) इष्टयोः (iṣṭáyoḥ) इष्टासु (iṣṭā́su)
vocative इष्टे (íṣṭe) इष्टे (íṣṭe) इष्टाः (íṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इष्ट
singular dual plural
nominative इष्टम् (iṣṭám) इष्टे (iṣṭé) इष्टानि (iṣṭā́ni)
इष्टा¹ (iṣṭā́¹)
accusative इष्टम् (iṣṭám) इष्टे (iṣṭé) इष्टानि (iṣṭā́ni)
इष्टा¹ (iṣṭā́¹)
instrumental इष्टेन (iṣṭéna) इष्टाभ्याम् (iṣṭā́bhyām) इष्टैः (iṣṭaíḥ)
इष्टेभिः¹ (iṣṭébhiḥ¹)
dative इष्टाय (iṣṭā́ya) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
ablative इष्टात् (iṣṭā́t) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
genitive इष्टस्य (iṣṭásya) इष्टयोः (iṣṭáyoḥ) इष्टानाम् (iṣṭā́nām)
locative इष्टे (iṣṭé) इष्टयोः (iṣṭáyoḥ) इष्टेषु (iṣṭéṣu)
vocative इष्ट (íṣṭa) इष्टे (íṣṭe) इष्टानि (íṣṭāni)
इष्टा¹ (íṣṭā¹)
  • ¹Vedic

Noun

इष्ट • (iṣṭá) stemm

  1. lover, husband
  2. castor oil plant (Ricinus communis) L.
Declension
Masculine a-stem declension of इष्ट
singular dual plural
nominative इष्टः (iṣṭaḥ) इष्टौ (iṣṭau)
इष्टा¹ (iṣṭā¹)
इष्टाः (iṣṭāḥ)
इष्टासः¹ (iṣṭāsaḥ¹)
accusative इष्टम् (iṣṭam) इष्टौ (iṣṭau)
इष्टा¹ (iṣṭā¹)
इष्टान् (iṣṭān)
instrumental इष्टेन (iṣṭena) इष्टाभ्याम् (iṣṭābhyām) इष्टैः (iṣṭaiḥ)
इष्टेभिः¹ (iṣṭebhiḥ¹)
dative इष्टाय (iṣṭāya) इष्टाभ्याम् (iṣṭābhyām) इष्टेभ्यः (iṣṭebhyaḥ)
ablative इष्टात् (iṣṭāt) इष्टाभ्याम् (iṣṭābhyām) इष्टेभ्यः (iṣṭebhyaḥ)
genitive इष्टस्य (iṣṭasya) इष्टयोः (iṣṭayoḥ) इष्टानाम् (iṣṭānām)
locative इष्टे (iṣṭe) इष्टयोः (iṣṭayoḥ) इष्टेषु (iṣṭeṣu)
vocative इष्ट (iṣṭa) इष्टौ (iṣṭau)
इष्टा¹ (iṣṭā¹)
इष्टाः (iṣṭāḥ)
इष्टासः¹ (iṣṭāsaḥ¹)
  • ¹Vedic

Noun

इष्ट • (iṣṭá) stemn

  1. wish, desire
Declension
Neuter a-stem declension of इष्ट
singular dual plural
nominative इष्टम् (iṣṭam) इष्टे (iṣṭe) इष्टानि (iṣṭāni)
इष्टा¹ (iṣṭā¹)
accusative इष्टम् (iṣṭam) इष्टे (iṣṭe) इष्टानि (iṣṭāni)
इष्टा¹ (iṣṭā¹)
instrumental इष्टेन (iṣṭena) इष्टाभ्याम् (iṣṭābhyām) इष्टैः (iṣṭaiḥ)
इष्टेभिः¹ (iṣṭebhiḥ¹)
dative इष्टाय (iṣṭāya) इष्टाभ्याम् (iṣṭābhyām) इष्टेभ्यः (iṣṭebhyaḥ)
ablative इष्टात् (iṣṭāt) इष्टाभ्याम् (iṣṭābhyām) इष्टेभ्यः (iṣṭebhyaḥ)
genitive इष्टस्य (iṣṭasya) इष्टयोः (iṣṭayoḥ) इष्टानाम् (iṣṭānām)
locative इष्टे (iṣṭe) इष्टयोः (iṣṭayoḥ) इष्टेषु (iṣṭeṣu)
vocative इष्ट (iṣṭa) इष्टे (iṣṭe) इष्टानि (iṣṭāni)
इष्टा¹ (iṣṭā¹)
  • ¹Vedic
Descendants
  • Hindi: इष्ट (iṣṭa)
  • Malayalam: ഇഷ്ടം (iṣṭaṁ)
  • Tamil: இட்டம் (iṭṭam), இஷ்டம் (iṣṭam)nonstandard
  • Telugu: ఇష్టము (iṣṭamu)

Etymology 2

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₁iǵ-tó-s (worshipped), from *h₁yaǵ- (to worship), whence also यजति (yájati). The Sanskrit root is यज् (yaj).

Adjective

इष्ट • (iṣṭá)

  1. worshipped with sacrifices
Declension
Masculine a-stem declension of इष्ट
singular dual plural
nominative इष्टः (iṣṭáḥ) इष्टौ (iṣṭaú)
इष्टा¹ (iṣṭā́¹)
इष्टाः (iṣṭā́ḥ)
इष्टासः¹ (iṣṭā́saḥ¹)
accusative इष्टम् (iṣṭám) इष्टौ (iṣṭaú)
इष्टा¹ (iṣṭā́¹)
इष्टान् (iṣṭā́n)
instrumental इष्टेन (iṣṭéna) इष्टाभ्याम् (iṣṭā́bhyām) इष्टैः (iṣṭaíḥ)
इष्टेभिः¹ (iṣṭébhiḥ¹)
dative इष्टाय (iṣṭā́ya) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
ablative इष्टात् (iṣṭā́t) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
genitive इष्टस्य (iṣṭásya) इष्टयोः (iṣṭáyoḥ) इष्टानाम् (iṣṭā́nām)
locative इष्टे (iṣṭé) इष्टयोः (iṣṭáyoḥ) इष्टेषु (iṣṭéṣu)
vocative इष्ट (íṣṭa) इष्टौ (íṣṭau)
इष्टा¹ (íṣṭā¹)
इष्टाः (íṣṭāḥ)
इष्टासः¹ (íṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of इष्टा
singular dual plural
nominative इष्टा (iṣṭā́) इष्टे (iṣṭé) इष्टाः (iṣṭā́ḥ)
accusative इष्टाम् (iṣṭā́m) इष्टे (iṣṭé) इष्टाः (iṣṭā́ḥ)
instrumental इष्टया (iṣṭáyā)
इष्टा¹ (iṣṭā́¹)
इष्टाभ्याम् (iṣṭā́bhyām) इष्टाभिः (iṣṭā́bhiḥ)
dative इष्टायै (iṣṭā́yai) इष्टाभ्याम् (iṣṭā́bhyām) इष्टाभ्यः (iṣṭā́bhyaḥ)
ablative इष्टायाः (iṣṭā́yāḥ)
इष्टायै² (iṣṭā́yai²)
इष्टाभ्याम् (iṣṭā́bhyām) इष्टाभ्यः (iṣṭā́bhyaḥ)
genitive इष्टायाः (iṣṭā́yāḥ)
इष्टायै² (iṣṭā́yai²)
इष्टयोः (iṣṭáyoḥ) इष्टानाम् (iṣṭā́nām)
locative इष्टायाम् (iṣṭā́yām) इष्टयोः (iṣṭáyoḥ) इष्टासु (iṣṭā́su)
vocative इष्टे (íṣṭe) इष्टे (íṣṭe) इष्टाः (íṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इष्ट
singular dual plural
nominative इष्टम् (iṣṭám) इष्टे (iṣṭé) इष्टानि (iṣṭā́ni)
इष्टा¹ (iṣṭā́¹)
accusative इष्टम् (iṣṭám) इष्टे (iṣṭé) इष्टानि (iṣṭā́ni)
इष्टा¹ (iṣṭā́¹)
instrumental इष्टेन (iṣṭéna) इष्टाभ्याम् (iṣṭā́bhyām) इष्टैः (iṣṭaíḥ)
इष्टेभिः¹ (iṣṭébhiḥ¹)
dative इष्टाय (iṣṭā́ya) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
ablative इष्टात् (iṣṭā́t) इष्टाभ्याम् (iṣṭā́bhyām) इष्टेभ्यः (iṣṭébhyaḥ)
genitive इष्टस्य (iṣṭásya) इष्टयोः (iṣṭáyoḥ) इष्टानाम् (iṣṭā́nām)
locative इष्टे (iṣṭé) इष्टयोः (iṣṭáyoḥ) इष्टेषु (iṣṭéṣu)
vocative इष्ट (íṣṭa) इष्टे (íṣṭe) इष्टानि (íṣṭāni)
इष्टा¹ (íṣṭā¹)
  • ¹Vedic

References