एकल

Hindi

Etymology

    Learned borrowing from Sanskrit एकल (ekala) or inherited from Prakrit एक्कल्ल (ĕkkalla) from the same source. Doublet of अकेला (akelā).

    Pronunciation

    • (Delhi) IPA(key): /eː.kəl/, [eː.kɐl]

    Adjective

    एकल • (ekal) (indeclinable)

    1. alone, sole
      Synonym: अकेला (akelā)

    Sanskrit

    Alternative scripts

    Etymology

      From एक (eka) + -ल (-la).

      Pronunciation

      Adjective

      एकल • (ekala) stem

      1. alone, solitary
      2. (music) a solo (singer)

      Declension

      Masculine a-stem declension of एकल
      singular dual plural
      nominative एकलः (ekalaḥ) एकलौ (ekalau) एकलाः (ekalāḥ)
      accusative एकलम् (ekalam) एकलौ (ekalau) एकलान् (ekalān)
      instrumental एकलेन (ekalena) एकलाभ्याम् (ekalābhyām) एकलैः (ekalaiḥ)
      dative एकलाय (ekalāya) एकलाभ्याम् (ekalābhyām) एकलेभ्यः (ekalebhyaḥ)
      ablative एकलात् (ekalāt) एकलाभ्याम् (ekalābhyām) एकलेभ्यः (ekalebhyaḥ)
      genitive एकलस्य (ekalasya) एकलयोः (ekalayoḥ) एकलानाम् (ekalānām)
      locative एकले (ekale) एकलयोः (ekalayoḥ) एकलेषु (ekaleṣu)
      vocative एकल (ekala) एकलौ (ekalau) एकलाः (ekalāḥ)
      Feminine ā-stem declension of एकला
      singular dual plural
      nominative एकला (ekalā) एकले (ekale) एकलाः (ekalāḥ)
      accusative एकलाम् (ekalām) एकले (ekale) एकलाः (ekalāḥ)
      instrumental एकलया (ekalayā) एकलाभ्याम् (ekalābhyām) एकलाभिः (ekalābhiḥ)
      dative एकलायै (ekalāyai) एकलाभ्याम् (ekalābhyām) एकलाभ्यः (ekalābhyaḥ)
      ablative एकलायाः (ekalāyāḥ) एकलाभ्याम् (ekalābhyām) एकलाभ्यः (ekalābhyaḥ)
      genitive एकलायाः (ekalāyāḥ) एकलयोः (ekalayoḥ) एकलानाम् (ekalānām)
      locative एकलायाम् (ekalāyām) एकलयोः (ekalayoḥ) एकलासु (ekalāsu)
      vocative एकले (ekale) एकले (ekale) एकलाः (ekalāḥ)
      Neuter a-stem declension of एकल
      singular dual plural
      nominative एकलम् (ekalam) एकले (ekale) एकलानि (ekalāni)
      accusative एकलम् (ekalam) एकले (ekale) एकलानि (ekalāni)
      instrumental एकलेन (ekalena) एकलाभ्याम् (ekalābhyām) एकलैः (ekalaiḥ)
      dative एकलाय (ekalāya) एकलाभ्याम् (ekalābhyām) एकलेभ्यः (ekalebhyaḥ)
      ablative एकलात् (ekalāt) एकलाभ्याम् (ekalābhyām) एकलेभ्यः (ekalebhyaḥ)
      genitive एकलस्य (ekalasya) एकलयोः (ekalayoḥ) एकलानाम् (ekalānām)
      locative एकले (ekale) एकलयोः (ekalayoḥ) एकलेषु (ekaleṣu)
      vocative एकल (ekala) एकले (ekale) एकलानि (ekalāni)

      Descendants

      • Prakrit: एक्कल्ल (ĕkkalla) (see there for further descendants)

      References