गर्भिणी

Sanskrit

Alternative scripts

Etymology

    From गर्भ॒ (gárbha, fetus, embryo) +‎ -इनी (-inī).

    Pronunciation

    Adjective

    ग॒र्भिणी॑ • (garbhíṇī)

    1. feminine of ग॒र्भिन्॑ (garbhín, pregnant, impregnated; filled with)

    Noun

    ग॒र्भिणी॑ • (garbhíṇī) stemf

    1. a pregnant woman
      • c. 1500 BCE – 1000 BCE, Ṛgveda 3.29.2:
        अ॒रण्यो॒र् निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु
        दि॒वे दि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र् ह॒विष्म॑द्भिर् मनु॒ष्ये॑भिर् अ॒ग्निः ॥
        aráṇyor níhito jātávedā gárbha iva súdhito garbhíṇīṣu.
        divé diva ī́ḍyo jāgṛvádbhir havíṣmadbhir manuṣyèbhir agníḥ.
        Jātavedas (Agni) is present in the two rubbing-sticks, just like a well-set embryo in pregnant women;
        He, Agni, worthy of being exalted day by day by men who watch and worship with oblations.

    Declension

    Feminine ī-stem declension of गर्भिणी
    singular dual plural
    nominative गर्भिणी (garbhíṇī) गर्भिण्यौ (garbhíṇyau)
    गर्भिणी¹ (garbhíṇī¹)
    गर्भिण्यः (garbhíṇyaḥ)
    गर्भिणीः¹ (garbhíṇīḥ¹)
    accusative गर्भिणीम् (garbhíṇīm) गर्भिण्यौ (garbhíṇyau)
    गर्भिणी¹ (garbhíṇī¹)
    गर्भिणीः (garbhíṇīḥ)
    instrumental गर्भिण्या (garbhíṇyā) गर्भिणीभ्याम् (garbhíṇībhyām) गर्भिणीभिः (garbhíṇībhiḥ)
    dative गर्भिण्यै (garbhíṇyai) गर्भिणीभ्याम् (garbhíṇībhyām) गर्भिणीभ्यः (garbhíṇībhyaḥ)
    ablative गर्भिण्याः (garbhíṇyāḥ)
    गर्भिण्यै² (garbhíṇyai²)
    गर्भिणीभ्याम् (garbhíṇībhyām) गर्भिणीभ्यः (garbhíṇībhyaḥ)
    genitive गर्भिण्याः (garbhíṇyāḥ)
    गर्भिण्यै² (garbhíṇyai²)
    गर्भिण्योः (garbhíṇyoḥ) गर्भिणीनाम् (garbhíṇīnām)
    locative गर्भिण्याम् (garbhíṇyām) गर्भिण्योः (garbhíṇyoḥ) गर्भिणीषु (garbhíṇīṣu)
    vocative गर्भिणि (gárbhiṇi) गर्भिण्यौ (gárbhiṇyau)
    गर्भिणी¹ (gárbhiṇī¹)
    गर्भिण्यः (gárbhiṇyaḥ)
    गर्भिणीः¹ (gárbhiṇīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    References