𑀕𑀪𑀺𑀦𑀻

Ashokan Prakrit

Etymology

    Inherited from Sanskrit ग॒र्भिणी॑ (garbhíṇī).[1][2]

    Adjective

    𑀕𑀪𑀺𑀦𑀻 (gabhinī /gabbhinī/) (Delhi-Topra)[3]

    1. pregnant
      • c. 304 BCE – 232 BCE, Aśoka, Major Pillar Edict 5 Delhi-Topra.8:[4][5]
        𑀏𑀴𑀓𑀸 𑀘𑀸 𑀲𑀽𑀓𑀮𑀻 𑀘𑀸 𑀕𑀪𑀺𑀦𑀻 𑀯 𑀧𑀸𑀬𑀫𑀻𑀦 𑀯 𑀅𑀯𑀥𑀺𑀬𑀸 𑀧𑁄𑀢𑀓𑁂
        eḷakā cā sūkalī cā gabhinī va pāyamīna va avadhiyā potake
        /eḷakkā cā sūkalī cā gabbhinī va pāyamīna va avadhiyā pottake/

    Descendants

    • Prakrit: 𑀕𑀩𑁆𑀪𑀺𑀡𑀻 (gabbhiṇī)
      • Apabhramsa: गब्भिणी (gabbhiṇī) (see there for further descendants)

    References