जगत्

Hindi

Etymology

Learned borrowing from Sanskrit जगत् (jagat). Doublet of जग (jag).

Pronunciation

  • (Delhi) IPA(key): /d͡ʒə.ɡət̪/, [d͡ʒɐ.ɡɐt̪]

Noun

जगत् • (jagatm (Urdu spelling جگت)

  1. world, universe, existence
    Synonyms: दुनिया (duniyā), संसार (sansār), विश्व (viśva), लोक (lok)
  2. (taxonomy) kingdom

Declension

Declension of जगत् (masc cons-stem)
singular plural
direct जगत्
jagat
जगत्
jagat
oblique जगत्
jagat
जगतों
jagatõ
vocative जगत्
jagat
जगतो
jagato
taxonomic ranksedit

Sanskrit

Alternative scripts

Etymology

    Nominal form of an unattested *जगाति (*jagāti, goes), from the root गा (, to go, approach, pursue).

    Pronunciation

    Noun

    जगत् • (jágat) stemn

    1. that which moves or is alive, men and animals, animals as opposed to men, men
    2. the world (esp. this world), earth, the universe
    3. body, the "world of the soul"
    4. a multitude of animals
    5. (in the dual) heaven and the lower world
    6. (in the plural) the worlds
    7. people, mankind
    8. the Jagatī metre

    Declension

    Neuter at-stem declension of जगत्
    singular dual plural
    nominative जगत् (jágat) जगन्ती (jágantī) जगन्ति (jáganti)
    accusative जगत् (jágat) जगन्ती (jágantī) जगन्ति (jáganti)
    instrumental जगता (jágatā) जगद्भ्याम् (jágadbhyām) जगद्भिः (jágadbhiḥ)
    dative जगते (jágate) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    ablative जगतः (jágataḥ) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    genitive जगतः (jágataḥ) जगतोः (jágatoḥ) जगताम् (jágatām)
    locative जगति (jágati) जगतोः (jágatoḥ) जगत्सु (jágatsu)
    vocative जगत् (jágat) जगन्ती (jágantī) जगन्ति (jáganti)

    Derived terms

    • जगन्नाथ (jagannātha)
    • जगत्पति (jagatpati)
    • जगत्पित्रि (jagatpitri)
    • जगत्प्रसिद्ध (jagatprasiddha)
    • जगदीश (jagadīśa)

    Descendants

    • Punjabi: (jag)
      Gurmukhi script: ਜਗ
      Shahmukhi script: جَگ
    • Malay: jagat
    • Old Javanese: jagat
    • Assamese: জগৎ (zogot)
    • Bengali: জগৎ (jogot)
    • Marathi: जगत (jagat)
    • Nepali: जगत् (jagat)
    • Hindi: जगत् (jagat) (learned)
    • Odia: ଜଗତ୍ (jagat) (learned)
    • Punjabi: ਜਗਤ (jagat) (learned)

    Noun

    जगत् • (jágat) stemm

    1. wind, air (L.)
    2. (in the plural) people, mankind

    Declension

    Masculine at-stem declension of जगत्
    singular dual plural
    nominative जगत् (jágat) जगतौ (jágatau)
    जगता¹ (jágatā¹)
    जगतः (jágataḥ)
    accusative जगतम् (jágatam) जगतौ (jágatau)
    जगता¹ (jágatā¹)
    जगतः (jágataḥ)
    instrumental जगता (jágatā) जगद्भ्याम् (jágadbhyām) जगद्भिः (jágadbhiḥ)
    dative जगते (jágate) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    ablative जगतः (jágataḥ) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    genitive जगतः (jágataḥ) जगतोः (jágatoḥ) जगताम् (jágatām)
    locative जगति (jágati) जगतोः (jágatoḥ) जगत्सु (jágatsu)
    vocative जगत् (jágat) जगतौ (jágatau)
    जगता¹ (jágatā¹)
    जगतः (jágataḥ)
    • ¹Vedic

    Adjective

    जगत् • (jágat) stem

    1. moving, moveable, locomotive, living
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.115.1:
        चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः।
        आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॥
        citráṃ devā́nāmúdagādánīkaṃ cákṣurmitrásya váruṇasyāgnéḥ.
        ā́prā dyā́vāpṛthivī́ antárikṣaṃ sū́rya ātmā́ jágatastasthúṣaśca.
        The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni; he has filled heaven, earth, and the space between: the Sun is the life-breath of both the moving and the still.

    Declension

    Masculine at-stem declension of जगत्
    singular dual plural
    nominative जगत् (jágat) जगतौ (jágatau)
    जगता¹ (jágatā¹)
    जगतः (jágataḥ)
    accusative जगतम् (jágatam) जगतौ (jágatau)
    जगता¹ (jágatā¹)
    जगतः (jágataḥ)
    instrumental जगता (jágatā) जगद्भ्याम् (jágadbhyām) जगद्भिः (jágadbhiḥ)
    dative जगते (jágate) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    ablative जगतः (jágataḥ) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    genitive जगतः (jágataḥ) जगतोः (jágatoḥ) जगताम् (jágatām)
    locative जगति (jágati) जगतोः (jágatoḥ) जगत्सु (jágatsu)
    vocative जगत् (jágat) जगतौ (jágatau)
    जगता¹ (jágatā¹)
    जगतः (jágataḥ)
    • ¹Vedic
    Feminine ī-stem declension of जगती
    singular dual plural
    nominative जगती (jágatī) जगत्यौ (jágatyau)
    जगती¹ (jágatī¹)
    जगत्यः (jágatyaḥ)
    जगतीः¹ (jágatīḥ¹)
    accusative जगतीम् (jágatīm) जगत्यौ (jágatyau)
    जगती¹ (jágatī¹)
    जगतीः (jágatīḥ)
    instrumental जगत्या (jágatyā) जगतीभ्याम् (jágatībhyām) जगतीभिः (jágatībhiḥ)
    dative जगत्यै (jágatyai) जगतीभ्याम् (jágatībhyām) जगतीभ्यः (jágatībhyaḥ)
    ablative जगत्याः (jágatyāḥ)
    जगत्यै² (jágatyai²)
    जगतीभ्याम् (jágatībhyām) जगतीभ्यः (jágatībhyaḥ)
    genitive जगत्याः (jágatyāḥ)
    जगत्यै² (jágatyai²)
    जगत्योः (jágatyoḥ) जगतीनाम् (jágatīnām)
    locative जगत्याम् (jágatyām) जगत्योः (jágatyoḥ) जगतीषु (jágatīṣu)
    vocative जगति (jágati) जगत्यौ (jágatyau)
    जगती¹ (jágatī¹)
    जगत्यः (jágatyaḥ)
    जगतीः¹ (jágatīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter at-stem declension of जगत्
    singular dual plural
    nominative जगत् (jágat) जगती (jágatī) जगन्ति (jáganti)
    accusative जगत् (jágat) जगती (jágatī) जगन्ति (jáganti)
    instrumental जगता (jágatā) जगद्भ्याम् (jágadbhyām) जगद्भिः (jágadbhiḥ)
    dative जगते (jágate) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    ablative जगतः (jágataḥ) जगद्भ्याम् (jágadbhyām) जगद्भ्यः (jágadbhyaḥ)
    genitive जगतः (jágataḥ) जगतोः (jágatoḥ) जगताम् (jágatām)
    locative जगति (jágati) जगतोः (jágatoḥ) जगत्सु (jágatsu)
    vocative जगत् (jágat) जगती (jágatī) जगन्ति (jáganti)

    References