जूर्ण

Sanskrit

Alternative forms

Alternative scripts

Etymology

    From Proto-Indo-European *ǵr̥h₂-nó-s, from *ǵerh₂- (to grow old, mature). Doublet of जीर्ण (jīrṇa).

    Pronunciation

    Adjective

    जूर्ण • (jūrṇá) stem

    1. old, decayed, worn out
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.180.5:
        आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ ।
        अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
        ā́ vāṃ dānā́ya vavṛtīya dasrā góróheṇa taugryó ná jívriḥ.
        apáḥ kṣoṇī́ sacate mā́hinā vāṃ jūrṇó vāmákṣuráṃhaso yajatrā.
        Like Tugra's aged son may I, O Mighty Ones, bring you to give your gifts with milk-oblations.
        Your greatness compasses Earth, Heaven, and Waters: worn out for you is the net of sorrow, O Holy Ones.

    Declension

    Masculine a-stem declension of जूर्ण
    singular dual plural
    nominative जूर्णः (jūrṇáḥ) जूर्णौ (jūrṇaú)
    जूर्णा¹ (jūrṇā́¹)
    जूर्णाः (jūrṇā́ḥ)
    जूर्णासः¹ (jūrṇā́saḥ¹)
    accusative जूर्णम् (jūrṇám) जूर्णौ (jūrṇaú)
    जूर्णा¹ (jūrṇā́¹)
    जूर्णान् (jūrṇā́n)
    instrumental जूर्णेन (jūrṇéna) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णैः (jūrṇaíḥ)
    जूर्णेभिः¹ (jūrṇébhiḥ¹)
    dative जूर्णाय (jūrṇā́ya) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णेभ्यः (jūrṇébhyaḥ)
    ablative जूर्णात् (jūrṇā́t) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णेभ्यः (jūrṇébhyaḥ)
    genitive जूर्णस्य (jūrṇásya) जूर्णयोः (jūrṇáyoḥ) जूर्णानाम् (jūrṇā́nām)
    locative जूर्णे (jūrṇé) जूर्णयोः (jūrṇáyoḥ) जूर्णेषु (jūrṇéṣu)
    vocative जूर्ण (jū́rṇa) जूर्णौ (jū́rṇau)
    जूर्णा¹ (jū́rṇā¹)
    जूर्णाः (jū́rṇāḥ)
    जूर्णासः¹ (jū́rṇāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of जूर्णा
    singular dual plural
    nominative जूर्णा (jūrṇā́) जूर्णे (jūrṇé) जूर्णाः (jūrṇā́ḥ)
    accusative जूर्णाम् (jūrṇā́m) जूर्णे (jūrṇé) जूर्णाः (jūrṇā́ḥ)
    instrumental जूर्णया (jūrṇáyā)
    जूर्णा¹ (jūrṇā́¹)
    जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णाभिः (jūrṇā́bhiḥ)
    dative जूर्णायै (jūrṇā́yai) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णाभ्यः (jūrṇā́bhyaḥ)
    ablative जूर्णायाः (jūrṇā́yāḥ)
    जूर्णायै² (jūrṇā́yai²)
    जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णाभ्यः (jūrṇā́bhyaḥ)
    genitive जूर्णायाः (jūrṇā́yāḥ)
    जूर्णायै² (jūrṇā́yai²)
    जूर्णयोः (jūrṇáyoḥ) जूर्णानाम् (jūrṇā́nām)
    locative जूर्णायाम् (jūrṇā́yām) जूर्णयोः (jūrṇáyoḥ) जूर्णासु (jūrṇā́su)
    vocative जूर्णे (jū́rṇe) जूर्णे (jū́rṇe) जूर्णाः (jū́rṇāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of जूर्ण
    singular dual plural
    nominative जूर्णम् (jūrṇám) जूर्णे (jūrṇé) जूर्णानि (jūrṇā́ni)
    जूर्णा¹ (jūrṇā́¹)
    accusative जूर्णम् (jūrṇám) जूर्णे (jūrṇé) जूर्णानि (jūrṇā́ni)
    जूर्णा¹ (jūrṇā́¹)
    instrumental जूर्णेन (jūrṇéna) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णैः (jūrṇaíḥ)
    जूर्णेभिः¹ (jūrṇébhiḥ¹)
    dative जूर्णाय (jūrṇā́ya) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णेभ्यः (jūrṇébhyaḥ)
    ablative जूर्णात् (jūrṇā́t) जूर्णाभ्याम् (jūrṇā́bhyām) जूर्णेभ्यः (jūrṇébhyaḥ)
    genitive जूर्णस्य (jūrṇásya) जूर्णयोः (jūrṇáyoḥ) जूर्णानाम् (jūrṇā́nām)
    locative जूर्णे (jūrṇé) जूर्णयोः (jūrṇáyoḥ) जूर्णेषु (jūrṇéṣu)
    vocative जूर्ण (jū́rṇa) जूर्णे (jū́rṇe) जूर्णानि (jū́rṇāni)
    जूर्णा¹ (jū́rṇā¹)
    • ¹Vedic

    Descendants

    • Prakrit: 𑀚𑀼𑀡𑁆𑀡 (juṇṇa)
      • Gujarati: જૂનું (jūnũ)
      • Hindi: जून (jūn)
      • Konkani: जुनें (junẽ)
      • Marathi: जुना (junā)

    References