जीर्ण

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-European *ǵr̥h₂-nó-s, from *ǵerh₂- (to grow old, mature). Doublet of जूर्ण (jūrṇá).

Pronunciation

Adjective

जीर्ण • (jīrṇá) stem

  1. old, aged
    • c. 1200 BCE – 1000 BCE, Atharvaveda 10.8.27:
      त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
      त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥
      tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī.
      tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ.
      (O Supreme Being) You are a woman, and a man; you are a maiden and a boy.
      Grown old, you totter with a staff, new-born you look every way.
    • c. 800 CE, Śankarācāryaḥ, Commentary to the Bhagavad-Gītā 2.22:
      वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि
      तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही
      vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ʼparāṇi
      tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī
      As old clothes are cast away and new ones are in its turn grabbed by man
      So old bodies are cast (by a soul) going to a new body
  2. worn out, decayed

Declension

Masculine a-stem declension of जीर्ण
singular dual plural
nominative जीर्णः (jīrṇaḥ) जीर्णौ (jīrṇau) जीर्णाः (jīrṇāḥ)
accusative जीर्णम् (jīrṇam) जीर्णौ (jīrṇau) जीर्णान् (jīrṇān)
instrumental जीर्णेन (jīrṇena) जीर्णाभ्याम् (jīrṇābhyām) जीर्णैः (jīrṇaiḥ)
dative जीर्णाय (jīrṇāya) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
ablative जीर्णात् (jīrṇāt) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
genitive जीर्णस्य (jīrṇasya) जीर्णयोः (jīrṇayoḥ) जीर्णानाम् (jīrṇānām)
locative जीर्णे (jīrṇe) जीर्णयोः (jīrṇayoḥ) जीर्णेषु (jīrṇeṣu)
vocative जीर्ण (jīrṇa) जीर्णौ (jīrṇau) जीर्णाः (jīrṇāḥ)
Feminine ā-stem declension of जीर्ण
singular dual plural
nominative जीर्णा (jīrṇā) जीर्णे (jīrṇe) जीर्णाः (jīrṇāḥ)
accusative जीर्णाम् (jīrṇām) जीर्णे (jīrṇe) जीर्णाः (jīrṇāḥ)
instrumental जीर्णया (jīrṇayā) जीर्णाभ्याम् (jīrṇābhyām) जीर्णाभिः (jīrṇābhiḥ)
dative जीर्णायै (jīrṇāyai) जीर्णाभ्याम् (jīrṇābhyām) जीर्णाभ्यः (jīrṇābhyaḥ)
ablative जीर्णायाः (jīrṇāyāḥ) जीर्णाभ्याम् (jīrṇābhyām) जीर्णाभ्यः (jīrṇābhyaḥ)
genitive जीर्णायाः (jīrṇāyāḥ) जीर्णयोः (jīrṇayoḥ) जीर्णानाम् (jīrṇānām)
locative जीर्णायाम् (jīrṇāyām) जीर्णयोः (jīrṇayoḥ) जीर्णासु (jīrṇāsu)
vocative जीर्णे (jīrṇe) जीर्णे (jīrṇe) जीर्णाः (jīrṇāḥ)
Neuter a-stem declension of जीर्ण
singular dual plural
nominative जीर्णम् (jīrṇam) जीर्णे (jīrṇe) जीर्णानि (jīrṇāni)
accusative जीर्णम् (jīrṇam) जीर्णे (jīrṇe) जीर्णानि (jīrṇāni)
instrumental जीर्णेन (jīrṇena) जीर्णाभ्याम् (jīrṇābhyām) जीर्णैः (jīrṇaiḥ)
dative जीर्णाय (jīrṇāya) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
ablative जीर्णात् (jīrṇāt) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
genitive जीर्णस्य (jīrṇasya) जीर्णयोः (jīrṇayoḥ) जीर्णानाम् (jīrṇānām)
locative जीर्णे (jīrṇe) जीर्णयोः (jīrṇayoḥ) जीर्णेषु (jīrṇeṣu)
vocative जीर्ण (jīrṇa) जीर्णे (jīrṇe) जीर्णानि (jīrṇāni)

Descendants

  • Maharastri Prakrit: 𑀚𑀺𑀡𑁆𑀡 (jiṇṇa)

Noun

जीर्ण • (jīrṇá) stemm

  1. an old man, a whitebeard
  2. old age, senectude
  3. digestion

Declension

Masculine a-stem declension of जीर्ण
singular dual plural
nominative जीर्णः (jīrṇáḥ) जीर्णौ (jīrṇaú)
जीर्णा¹ (jīrṇā́¹)
जीर्णाः (jīrṇā́ḥ)
जीर्णासः¹ (jīrṇā́saḥ¹)
accusative जीर्णम् (jīrṇám) जीर्णौ (jīrṇaú)
जीर्णा¹ (jīrṇā́¹)
जीर्णान् (jīrṇā́n)
instrumental जीर्णेन (jīrṇéna) जीर्णाभ्याम् (jīrṇā́bhyām) जीर्णैः (jīrṇaíḥ)
जीर्णेभिः¹ (jīrṇébhiḥ¹)
dative जीर्णाय (jīrṇā́ya) जीर्णाभ्याम् (jīrṇā́bhyām) जीर्णेभ्यः (jīrṇébhyaḥ)
ablative जीर्णात् (jīrṇā́t) जीर्णाभ्याम् (jīrṇā́bhyām) जीर्णेभ्यः (jīrṇébhyaḥ)
genitive जीर्णस्य (jīrṇásya) जीर्णयोः (jīrṇáyoḥ) जीर्णानाम् (jīrṇā́nām)
locative जीर्णे (jīrṇé) जीर्णयोः (jīrṇáyoḥ) जीर्णेषु (jīrṇéṣu)
vocative जीर्ण (jī́rṇa) जीर्णौ (jī́rṇau)
जीर्णा¹ (jī́rṇā¹)
जीर्णाः (jī́rṇāḥ)
जीर्णासः¹ (jī́rṇāsaḥ¹)
  • ¹Vedic

Synonyms

Derived terms

  • अजीर्ण (ajīrṇa)
  • जीर्णात्व (jīrṇātva, infirmity, decay)
  • जीर्णाता (jīrṇātā, old age)
  • जीर्णावाटिका (jīrṇāvāṭikā, a ruined house)
  • परिजीर्ण (parijīrṇa, worn out)

Descendants

References