तत्पुरुष

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of तत् (tát, that) +‎ पुरुष (púruṣa, man). A classic example of such a compound where "that" is being used to mean "that person's".

Pronunciation

Noun

तत्पुरुष • (tatpúruṣa) stemm

  1. the original or supreme spirit (one of the 5 forms of ईश्वर (īśvara))
  2. (linguistics, grammar, lexicography) a class of compounds (formed like the word तत्-पुरुष, ‘his servant’) in which the last member is qualified by the first without losing (as the last member of बहुव्रीहि (bahuvrīhi) compounds) its grammatical independence (whether as noun or adj. or p.)
    1. two subdivisions of these compounds are called कर्मधारय (karmadhāraya) and द्विगु (dvigu) (qq.vv.)

Declension

Masculine a-stem declension of तत्पुरुष
singular dual plural
nominative तत्पुरुषः (tatpúruṣaḥ) तत्पुरुषौ (tatpúruṣau)
तत्पुरुषा¹ (tatpúruṣā¹)
तत्पुरुषाः (tatpúruṣāḥ)
तत्पुरुषासः¹ (tatpúruṣāsaḥ¹)
accusative तत्पुरुषम् (tatpúruṣam) तत्पुरुषौ (tatpúruṣau)
तत्पुरुषा¹ (tatpúruṣā¹)
तत्पुरुषान् (tatpúruṣān)
instrumental तत्पुरुषेण (tatpúruṣeṇa) तत्पुरुषाभ्याम् (tatpúruṣābhyām) तत्पुरुषैः (tatpúruṣaiḥ)
तत्पुरुषेभिः¹ (tatpúruṣebhiḥ¹)
dative तत्पुरुषाय (tatpúruṣāya) तत्पुरुषाभ्याम् (tatpúruṣābhyām) तत्पुरुषेभ्यः (tatpúruṣebhyaḥ)
ablative तत्पुरुषात् (tatpúruṣāt) तत्पुरुषाभ्याम् (tatpúruṣābhyām) तत्पुरुषेभ्यः (tatpúruṣebhyaḥ)
genitive तत्पुरुषस्य (tatpúruṣasya) तत्पुरुषयोः (tatpúruṣayoḥ) तत्पुरुषाणाम् (tatpúruṣāṇām)
locative तत्पुरुषे (tatpúruṣe) तत्पुरुषयोः (tatpúruṣayoḥ) तत्पुरुषेषु (tatpúruṣeṣu)
vocative तत्पुरुष (tátpuruṣa) तत्पुरुषौ (tátpuruṣau)
तत्पुरुषा¹ (tátpuruṣā¹)
तत्पुरुषाः (tátpuruṣāḥ)
तत्पुरुषासः¹ (tátpuruṣāsaḥ¹)
  • ¹Vedic

Descendants

  • English: tatpuruṣa
  • Telugu: తత్పురుషము (tatpuruṣamu)